Occurrences

Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni

Jaiminīyabrāhmaṇa
JB, 1, 93, 18.0 pariṣṭobhantyā kṛpā somāḥ śukrā gavāśira iti //
JB, 1, 93, 20.0 paśavo gavāśiraḥ //
Pañcaviṃśabrāhmaṇa
PB, 6, 9, 25.0 davidyutatyā ruceti vai gāyatryā rūpaṃ pariṣṭobhantyeti triṣṭubhaḥ kṛpety anuṣṭubhaḥ somāḥ śukrā gavāśira iti jagatyāḥ sarveṣāṃ vā eṣā chandasāṃ rūpaṃ chandāṃsīva khalu vai vrātopadeṣā pratipad bhavati svenaivaināṃs tad rūpeṇa samardhayati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 6, 2.0 vāyo ye te sahasriṇa iti dve tīvrāḥ somāsa ā gahīty ekobhā devā divispṛśeti dve śukrasyādyagavāśira ity ekāyaṃ vāṃ mitrāvaruṇeti pañca tṛcāḥ //
Ṛgveda
ṚV, 1, 137, 1.3 ime vām mitrāvaruṇā gavāśiraḥ somāḥ śukrā gavāśiraḥ //
ṚV, 1, 137, 1.3 ime vām mitrāvaruṇā gavāśiraḥ somāḥ śukrā gavāśiraḥ //
ṚV, 2, 41, 3.1 śukrasyādya gavāśira indravāyū niyutvataḥ /
ṚV, 3, 32, 2.1 gavāśiram manthinam indra śukram pibā somaṃ rarimā te madāya /
ṚV, 3, 42, 1.1 upa naḥ sutam ā gahi somam indra gavāśiram /
ṚV, 3, 42, 7.1 imam indra gavāśiraṃ yavāśiraṃ ca naḥ piba /
ṚV, 8, 52, 10.2 saṃ śukrāsaḥ śucayaḥ saṃ gavāśiraḥ somā indram amandiṣuḥ //
ṚV, 8, 101, 10.2 adhā niyutva ubhayasya naḥ piba śuciṃ somaṃ gavāśiram //
ṚV, 9, 64, 28.2 somāḥ śukrā gavāśiraḥ //
Ṛgvedakhilāni
ṚVKh, 3, 4, 10.2 saṃ śukrāsaḥ śucayaḥ saṃ gavāśiraḥ somā indram amandiṣuḥ //