Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 5, 20, 3.1 vṛṣeva yūthe sahasā vidāno gavyann abhi ruva saṃdhanājit /
AVŚ, 5, 20, 10.2 aṃśūn iva grāvādhiṣavaṇe adrir gavyan dundubhe'dhi nṛtya vedaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 293, 12.0 aśvāyanto maghavann indra vājino gavyantas tvā havāmaha iti yācitam ivaitayā vīryam iva proktam //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 9, 4.4 aśvāyanto maghavann indra vājino gavyantas tvā havāmahe //
Vārāhaśrautasūtra
VārŚS, 2, 1, 8, 5.5 aśvāyanto maghavann indra vājino gavyantas tvā havāmahe /
Ṛgveda
ṚV, 1, 33, 1.1 etāyāmopa gavyanta indram asmākaṃ su pramatiṃ vāvṛdhāti /
ṚV, 1, 131, 3.2 yad gavyantā dvā janā svar yantā samūhasi /
ṚV, 3, 31, 9.1 ni gavyatā manasā sedur arkaiḥ kṛṇvānāso amṛtatvāya gātum /
ṚV, 3, 33, 11.1 yad aṅga tvā bharatāḥ saṃtareyur gavyan grāma iṣita indrajūtaḥ /
ṚV, 4, 1, 15.1 te gavyatā manasā dṛdhram ubdhaṃ gā yemānam pari ṣantam adrim /
ṚV, 4, 17, 16.1 gavyanta indraṃ sakhyāya viprā aśvāyanto vṛṣaṇaṃ vājayantaḥ /
ṚV, 6, 45, 26.1 dūṇāśaṃ sakhyaṃ tava gaur asi vīra gavyate /
ṚV, 6, 46, 10.1 ye gavyatā manasā śatrum ādabhur abhipraghnanti dhṛṣṇuyā /
ṚV, 7, 32, 23.2 aśvāyanto maghavann indra vājino gavyantas tvā havāmahe //
ṚV, 7, 83, 1.1 yuvāṃ narā paśyamānāsa āpyam prācā gavyantaḥ pṛthuparśavo yayuḥ /
ṚV, 8, 2, 35.1 prabhartā rathaṃ gavyantam apākāc cid yam avati /
ṚV, 9, 87, 7.2 tigme śiśāno mahiṣo na śṛṅge gā gavyann abhi śūro na satvā //
ṚV, 9, 96, 1.1 pra senānīḥ śūro agre rathānāṃ gavyann eti harṣate asya senā /
ṚV, 10, 131, 3.2 gavyanta indraṃ sakhyāya viprā aśvāyanto vṛṣaṇaṃ vājayantaḥ //
ṚV, 10, 160, 5.1 aśvāyanto gavyanto vājayanto havāmahe tvopagantavā u /