Occurrences

Ṛgveda
Ṛgvedakhilāni

Ṛgveda
ṚV, 1, 51, 14.2 aśvayur gavyū rathayur vasūyur indra id rāyaḥ kṣayati prayantā //
ṚV, 1, 151, 1.1 mitraṃ na yaṃ śimyā goṣu gavyavaḥ svādhyo vidathe apsu jījanan /
ṚV, 3, 31, 8.2 pra ṇo divaḥ padavīr gavyur arcan sakhā sakhīṃr amuñcan nir avadyāt //
ṚV, 3, 33, 12.1 atāriṣur bharatā gavyavaḥ sam abhakta vipraḥ sumatiṃ nadīnām /
ṚV, 4, 23, 10.1 ṛtaṃ yemāna ṛtam id vanoty ṛtasya śuṣmas turayā u gavyuḥ /
ṚV, 4, 31, 14.2 gavyur aśvayur īyate //
ṚV, 6, 41, 2.2 tayā pāhi pra te adhvaryur asthāt saṃ te vajro vartatām indra gavyuḥ //
ṚV, 7, 18, 14.1 ni gavyavo 'navo druhyavaś ca ṣaṣṭiḥ śatā suṣupuḥ ṣaṭ sahasrā /
ṚV, 7, 31, 3.1 tvaṃ na indra vājayus tvaṃ gavyuḥ śatakrato /
ṚV, 8, 46, 10.1 gavyo ṣu ṇo yathā purāśvayota rathayā /
ṚV, 8, 53, 8.2 tvām id eva tam ame sam aśvayur gavyur agre matīnām //
ṚV, 8, 78, 9.1 tvām id yavayur mama kāmo gavyur hiraṇyayuḥ /
ṚV, 9, 27, 4.1 eṣa gavyur acikradat pavamāno hiraṇyayuḥ /
ṚV, 9, 97, 15.2 pari varṇam bharamāṇo ruśantaṃ gavyur no arṣa pari soma siktaḥ //
Ṛgvedakhilāni
ṚVKh, 3, 5, 8.2 tvām id eva tam ame sam aśvayur gavyur agre matīnām //