Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Narmamālā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Skandapurāṇa
Smaradīpikā
Tantrasāra
Tantrāloka
Toḍalatantra
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 11.1 asatsv anyeṣu tadgāmī hy artho bhavati //
BaudhDhS, 1, 19, 11.3 tat sarvaṃ rājagāmi syād anṛtaṃ bruvatas tava //
Gautamadharmasūtra
GautDhS, 2, 6, 18.1 kuṇḍāśisomavikrayyagāradāhigaradāvakīrṇigaṇapreṣyāgamyāgāmihiṃsraparivittiparivettṛparyāhitaparyādhātṛtyaktātmadurvālakunakhiśyāvadantaśvitripaunarbhavakitavājaparājapreṣyaprātirūpikaśūdrāpatinirākṛtikilāsikusīdivaṇijśilpopajīvijyāvāditratālanṛtyagītaśīlān //
GautDhS, 3, 3, 10.1 kauṭasākṣyaṃ rājagāmi paiśunam guror anṛtābhiśaṃsanaṃ mahāpātakasamāni //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 14, 5.0 asau nu rājā soma āpyāyito mūlagāmī vapāyany amṛtodgārī surapriyetyetābhir amṛtena tāṃ devatāṃ tarpayati //
Vasiṣṭhadharmasūtra
VasDhS, 12, 21.1 ṛtukālagāmī syāt parvavarjaṃ svadāreṣu //
VasDhS, 13, 52.1 sā hi paragāminī //
VasDhS, 16, 19.1 prahīṇadravyāṇi rājagāmīni bhavanti //
VasDhS, 17, 62.1 grāsācchādanasnānānulepaneṣu prāggāminī syāt //
VasDhS, 17, 80.1 na tu khalu kulīne vidyamāne paragāminī syāt //
VasDhS, 19, 36.1 tadgāmitvād rikthasya //
Āpastambadharmasūtra
ĀpDhS, 1, 25, 1.1 gurutalpagāmī savṛṣaṇaṃ śiśnaṃ parivāsyāñjalāv ādhāya dakṣiṇāṃ diśam anāvṛttiṃ vrajet //
ĀpDhS, 1, 28, 15.0 gurutalpagāmī tu suṣirāṃ sūrmiṃ praviśyobhayata ādīpyābhidahed ātmānam //
ĀpDhS, 2, 17, 21.0 śvitraḥ śipiviṣṭaḥ paratalpagāmy āyudhīyaputraḥ śūdrotpanno brāhmaṇyām ity ete śrāddhe bhuñjānāḥ paṅktidūṣaṇā bhavanti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 11, 17.0 ṛtau svadāragāmī //
Arthaśāstra
ArthaŚ, 4, 1, 52.1 śatasahasrād ūrdhvaṃ rājagāmī nidhiḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 11.0 avārapārātyantānukāmaṃ gāmī //
Buddhacarita
BCar, 7, 2.1 sa rājasūnurmṛgarājagāmī mṛgājiraṃ tanmṛgavatpraviṣṭaḥ /
BCar, 7, 25.1 na khalvayaṃ garhita eva yatno yo hīnam utsṛjya viśeṣagāmī /
BCar, 8, 8.1 niśāmya ca srastaśarīragāminau vināgatau śākyakularṣabheṇa tau /
BCar, 10, 13.1 alolacakṣur yugamātradarśī nivṛttavāgyantritamandagāmī /
Carakasaṃhitā
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Cik., 2, 4, 6.2 gajavacca prasiñcanti kecin na bahugāminaḥ //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 5.2 sarvaśvetaṃ saptāṅgasupratiṣṭhitaṃ svarṇacūḍakaṃ svarṇadhvajaṃ svarṇālaṃkāraṃ hemajālapraticchannaṃ ṛddhimantaṃ vihāyasā gāminaṃ vikurvaṇādharmiṇaṃ yaduta bodhirnāma nāgarājā /
LalVis, 3, 6.2 sarvanīlaṃ kṛṣṇaśirasaṃ muñjakeśamādṛtavadanaṃ svarṇadhvajaṃ svarṇālaṃkāraṃ hemajālapraticchannaṃ ṛddhimantaṃ vihāyasā gāminaṃ vikurvaṇādharmiṇaṃ yaduta bālāhako nāmāśvarājam /
LalVis, 3, 28.23 acchandagāminaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.24 adoṣagāminaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.25 amohagāminaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.26 abhayagāminaṃ ca tatkulaṃ bhavati /
Mahābhārata
MBh, 1, 20, 14.6 bhayānvitā nabhasi vimānagāminaḥ /
MBh, 1, 67, 19.1 evam uktvā sa rājarṣistām aninditagāminīm /
MBh, 1, 67, 20.12 evam uktvā sa rājarṣistām aninditagāminīm /
MBh, 1, 68, 13.92 siṃhoraskaḥ siṃhabalaḥ siṃhavikrāntagāmyayam /
MBh, 1, 69, 43.2 tām aninditagāminīm /
MBh, 1, 76, 9.1 iyaṃ ca me sakhī dāsī yatrāhaṃ tatra gāminī /
MBh, 1, 99, 6.3 atārayaṃ janaṃ tatra pāragāminam añjasā //
MBh, 1, 115, 26.2 siṃhadarpā maheṣvāsāḥ siṃhavikrāntagāminaḥ /
MBh, 1, 132, 7.1 sa tvaṃ rāsabhayuktena syandanenāśugāminā /
MBh, 1, 136, 19.12 pārthānāṃ darśayāmāsa manomārutagāminīm /
MBh, 1, 136, 19.23 iyaṃ vāripathe yuktā naur apsu sukhagāminī /
MBh, 1, 137, 16.51 kathaṃ tau vṛṣabhaskandhau siṃhavikrāntagāminau /
MBh, 1, 143, 19.10 tiryag yudhiṣṭhire yāti hiḍimbā bhīmagāminī /
MBh, 1, 147, 12.1 anāthā kṛpaṇā bālā yatrakvacanagāminī /
MBh, 1, 157, 16.15 ekasārthaṃ prayātāḥ sma vayam apyatra gāminaḥ /
MBh, 1, 175, 6.1 ekasārthaṃ prayātāḥ smo vayam apyatra gāminaḥ /
MBh, 1, 180, 18.1 ya eṣa mattarṣabhatulyagāmī mahad dhanuḥ karṣati tālamātram /
MBh, 1, 185, 3.3 śyāmo yuvā vāraṇamattagāmī kṛtvā mahat karma suduṣkaraṃ tat /
MBh, 1, 214, 20.4 madaskhalitagāminyaścikrīḍur vāmalocanāḥ //
MBh, 1, 218, 11.1 śaśāpa taṃ ca saṃkruddho bībhatsur jihmagāminam /
MBh, 2, 2, 6.1 tayā svajanagāmīni śrāvito vacanāni saḥ /
MBh, 3, 61, 62.2 varcasvinī supratiṣṭhā svañcitodyatagāminī //
MBh, 3, 142, 8.1 taṃ vai śyāmaṃ guḍākeśaṃ siṃhavikrāntagāminam /
MBh, 3, 144, 7.1 aduḥkhārhā paraṃ duḥkhaṃ prāpteyaṃ mṛdugāminī /
MBh, 3, 161, 15.1 bhrātur niyogāt tu yudhiṣṭhirasya vanād asau vāraṇamattagāmī /
MBh, 3, 166, 17.1 tena teṣāṃ praṇunnānām āśutvācchīghragāminām /
MBh, 3, 181, 18.1 aśubhaiḥ karmabhiḥ pāpās tiryaṅnarakagāminaḥ /
MBh, 3, 198, 32.1 na bhakṣayāmi māṃsāni ṛtugāmī tathā hyaham /
MBh, 3, 198, 77.2 śrutavṛttopasaṃpannāḥ te santaḥ svargagāminaḥ //
MBh, 3, 261, 9.1 lohitākṣaṃ mahābāhuṃ mattamātaṃgagāminam /
MBh, 3, 280, 33.1 anuvartatī tu bhartāraṃ jagāma mṛdugāminī /
MBh, 3, 281, 104.2 dakṣiṇena pariṣvajya jagāma mṛdugāminī //
MBh, 3, 290, 14.1 sā tvam ātmapradānaṃ vai kuruṣva gajagāmini /
MBh, 4, 19, 21.2 sāham adya sudeṣṇāyāḥ puraḥ paścācca gāminī /
MBh, 4, 38, 48.1 ete jvalantaḥ saṃgrāme tejasā śīghragāminaḥ /
MBh, 4, 63, 17.1 athottareṇa prahitā dūtāste śīghragāminaḥ /
MBh, 5, 40, 3.1 anṛtaṃ ca samutkarṣe rājagāmi ca paiśunam /
MBh, 5, 50, 58.1 manye paryāyadharmo 'yaṃ kālasyātyantagāminaḥ /
MBh, 5, 80, 35.1 padmākṣī puṇḍarīkākṣam upetya gajagāminī /
MBh, 5, 131, 34.1 śūrasyorjitasattvasya siṃhavikrāntagāminaḥ /
MBh, 6, BhaGī 8, 8.1 abhyāsayogayuktena cetasā nānyagāminā /
MBh, 6, 67, 12.1 atha kāmbojamukhyaistu bṛhadbhiḥ śīghragāmibhiḥ /
MBh, 6, 86, 39.2 antaraṃ nādhyagacchanta carantaḥ śīghragāminaḥ //
MBh, 6, 88, 7.1 sa nāgapravareṇājau balinā śīghragāminā /
MBh, 7, 20, 36.3 droṇaḥ prāvartayat tatra nadīm antakagāminīm //
MBh, 7, 25, 28.2 tiryagyātena nāgena samadenāśugāminā //
MBh, 7, 51, 25.2 gurudāragāmināṃ ye ca piśunānāṃ ca ye tathā //
MBh, 7, 74, 7.2 snāyunaddhāḥ suparvāṇaḥ pṛthavo dīrghagāminaḥ //
MBh, 7, 87, 56.1 tān yattān rukmavarṇābhān vinītāñ śīghragāminaḥ /
MBh, 7, 96, 7.1 mattadviradasaṃkāśaṃ mattadviradagāminam /
MBh, 7, 106, 21.1 avakragāmibhir bāṇair abhyavarṣanmahāyasaiḥ /
MBh, 7, 106, 24.1 tasya tānīṣuvarṣāṇi mattadviradagāminaḥ /
MBh, 7, 116, 8.1 tad dṛṣṭvā caritaṃ tasya siṃhavikrāntagāminaḥ /
MBh, 7, 122, 22.2 ghnanti tān eva durvṛttāste vai nirayagāminaḥ //
MBh, 7, 129, 13.1 yodhānām aśivā raudrā rājann antakagāminī /
MBh, 7, 132, 32.1 patiḥ kurūṇāṃ gajasiṃhagāmī viśālavakṣāḥ pṛthulohitākṣaḥ /
MBh, 7, 167, 27.1 hrīmantaṃ taṃ mahābāhuṃ mattadviradagāminam /
MBh, 9, 34, 17.1 pratisrotaḥ sarasvatyā gacchadhvaṃ śīghragāminaḥ /
MBh, 9, 37, 20.2 sarit sā himavatpārśvāt prasūtā śīghragāminī //
MBh, 9, 41, 23.1 trāhyātmānaṃ saricchreṣṭhe vaha māṃ śīghragāminī /
MBh, 9, 53, 37.1 sa śīghragāminā tena rathena yadupuṃgavaḥ /
MBh, 10, 11, 11.1 diṣṭyā tvaṃ pārtha kuśalī mattamātaṅgagāminam /
MBh, 10, 11, 29.2 vegena tvaritā jagmur harayaḥ śīghragāminaḥ //
MBh, 10, 13, 9.1 vahatāṃ śārṅgadhanvānam aśvānāṃ śīghragāminām /
MBh, 12, 32, 12.2 kurvanti puruṣāḥ karma phalam īśvaragāmi tat //
MBh, 12, 46, 34.1 divākarāṃśuprabham āśugāminaṃ vicitranānāmaṇiratnabhūṣitam /
MBh, 12, 48, 2.2 yayur āśu kurukṣetraṃ vājibhiḥ śīghragāmibhiḥ //
MBh, 12, 52, 31.2 hayaiḥ suparṇair iva cāśugāmibhiḥ padātibhiścāttaśarāsanādibhiḥ //
MBh, 12, 61, 11.1 svadāratuṣṭa ṛtukālagāmī niyogasevī naśaṭho najihmaḥ /
MBh, 12, 74, 13.1 nātra plavaṃ labhate pāragāmī mahāgādhe naur iva sampraṇunnā /
MBh, 12, 102, 7.1 siṃhaśārdūlavāṅnetrāḥ siṃhaśārdūlagāminaḥ /
MBh, 12, 190, 5.1 ahaṃkārakṛtaścaiva sarve nirayagāminaḥ /
MBh, 12, 237, 18.1 yathā nāgapade 'nyāni padāni padagāminām /
MBh, 12, 308, 11.1 cakṣurnimeṣamātreṇa laghvastragatigāminī /
MBh, 12, 309, 12.2 niyaccha parayā buddhyā cittam utpathagāmi vai //
MBh, 12, 309, 58.2 tathāpnuvanti karmato vimānakāmagāminaḥ //
MBh, 12, 327, 77.2 ekapādasthite dharme yatrakvacanagāmini /
MBh, 13, 7, 17.1 gavāḍhyaḥ śākadīkṣāyāṃ svargagāmī tṛṇāśanaḥ /
MBh, 13, 23, 29.1 adhikāre yad anṛtaṃ rājagāmi ca paiśunam /
MBh, 13, 24, 40.1 viprasya raśanā mauñjī maurvī rājanyagāminī /
MBh, 13, 24, 60.2 ye 'nṛtaṃ kathayanti sma te vai nirayagāminaḥ //
MBh, 13, 24, 61.2 paradāraprayoktāraste vai nirayagāminaḥ //
MBh, 13, 24, 62.2 sūcakāśca pareṣāṃ ye te vai nirayagāminaḥ //
MBh, 13, 24, 63.2 agārāṇāṃ ca bhettāro narā nirayagāminaḥ //
MBh, 13, 24, 64.2 vañcayanti narā ye ca te vai nirayagāminaḥ //
MBh, 13, 24, 65.2 mitracchedaṃ tathāśāyāste vai nirayagāminaḥ //
MBh, 13, 24, 66.2 akṛtajñāśca mitrāṇāṃ te vai nirayagāminaḥ //
MBh, 13, 24, 67.2 ye pratyavasitāścaiva te vai nirayagāminaḥ //
MBh, 13, 24, 68.2 bhedair ye vyapakarṣanti te vai nirayagāminaḥ //
MBh, 13, 24, 69.2 utsannapitṛdevejyāste vai nirayagāminaḥ //
MBh, 13, 24, 70.2 vedānāṃ lekhakāścaiva te vai nirayagāminaḥ //
MBh, 13, 24, 71.2 vikarmabhiśca jīvanti te vai nirayagāminaḥ //
MBh, 13, 24, 72.2 kṣīravikrayikāścaiva te vai nirayagāminaḥ //
MBh, 13, 24, 73.2 ye 'ntaraṃ yānti kāryeṣu te vai nirayagāminaḥ //
MBh, 13, 24, 74.2 śalyānāṃ dhanuṣāṃ caiva te vai nirayagāminaḥ //
MBh, 13, 24, 75.2 ye mārgam anurundhanti te vai nirayagāminaḥ //
MBh, 13, 24, 76.2 ye tyajantyasamarthāṃstāṃste vai nirayagāminaḥ //
MBh, 13, 24, 77.2 bandhakāśca paśūnāṃ ye te vai nirayagāminaḥ //
MBh, 13, 24, 78.2 samarthāścāpyadātāraste vai nirayagāminaḥ //
MBh, 13, 24, 79.2 tyajanti kṛtakṛtyā ye te vai nirayagāminaḥ //
MBh, 13, 24, 80.2 adattvā bhakṣayantyagre te vai nirayagāminaḥ //
MBh, 13, 24, 81.1 ete pūrvarṣibhir dṛṣṭāḥ proktā nirayagāminaḥ /
MBh, 13, 24, 83.2 ye dharmam anuvartante te narāḥ svargagāminaḥ //
MBh, 13, 24, 84.2 ye pratigrahaniḥsnehāste narāḥ svargagāminaḥ //
MBh, 13, 24, 85.2 yatkṛte pratimucyante te narāḥ svargagāminaḥ //
MBh, 13, 24, 86.2 maṅgalācārayuktāśca te narāḥ svargagāminaḥ //
MBh, 13, 24, 87.2 nivṛttāścaiva madyebhyaste narāḥ svargagāminaḥ //
MBh, 13, 24, 88.2 deśānāṃ nagarāṇāṃ ca te narāḥ svargagāminaḥ //
MBh, 13, 24, 89.2 kuṭumbānāṃ ca dātāraste narāḥ svargagāminaḥ //
MBh, 13, 24, 90.2 sarvasyāśrayabhūtāśca te narāḥ svargagāminaḥ //
MBh, 13, 24, 91.2 bhrātṝṇāṃ caiva sasnehāste narāḥ svargagāminaḥ //
MBh, 13, 24, 92.2 ye vai jitendriyā dhīrāste narāḥ svargagāminaḥ //
MBh, 13, 24, 93.2 ārādhanasukhāścāpi te narāḥ svargagāminaḥ //
MBh, 13, 24, 94.2 trātāraśca sahasrāṇāṃ puruṣāḥ svargagāminaḥ //
MBh, 13, 24, 95.2 yānānāṃ vāhanānāṃ ca te narāḥ svargagāminaḥ //
MBh, 13, 24, 96.2 dātāro vāsasāṃ caiva te narāḥ svargagāminaḥ //
MBh, 13, 24, 97.2 vaprāṇāṃ caiva kartāraste narāḥ svargagāminaḥ //
MBh, 13, 24, 98.2 dātāraḥ prārthitānāṃ ca te narāḥ svargagāminaḥ //
MBh, 13, 24, 99.2 svayam utpādya dātāraḥ puruṣāḥ svargagāminaḥ //
MBh, 13, 24, 100.2 sānukrośā jitakrodhāḥ puruṣāḥ svargagāminaḥ //
MBh, 13, 28, 8.2 prāyād gardabhayuktena rathenehāśugāminā //
MBh, 13, 34, 17.2 prakṣipyātha ca kumbhān vai pāragāminam ārabhet //
MBh, 13, 74, 12.1 yatrecchāgāmino dāntāḥ sarvaśatruniṣūdanāḥ /
MBh, 13, 91, 9.2 manaḥ saṃhṛtya viṣaye buddhir vistaragāminī //
MBh, 13, 107, 12.2 alpāyuṣo bhavantīha narā nirayagāminaḥ //
MBh, 13, 115, 6.1 yathā nāgapade 'nyāni padāni padagāminām /
MBh, 13, 132, 9.2 tyaktahiṃsāsamācārāste narāḥ svargagāminaḥ //
MBh, 13, 132, 10.2 dharmalabdhārthabhoktāraste narāḥ svargagāminaḥ //
MBh, 13, 132, 11.2 paradāreṣu vartante te narāḥ svargagāminaḥ //
MBh, 13, 132, 12.2 svabhāgyānyupajīvanti te narāḥ svargagāminaḥ //
MBh, 13, 132, 13.2 agrāmyasukhabhogāśca te narāḥ svargagāminaḥ //
MBh, 13, 132, 14.2 yatendriyāḥ śīlaparāste narāḥ svargagāminaḥ //
MBh, 13, 132, 18.3 ye mṛṣā na vadantīha te narāḥ svargagāminaḥ //
MBh, 13, 132, 19.2 anṛtaṃ ye na bhāṣante te narāḥ svargagāminaḥ //
MBh, 13, 132, 20.2 svāgatenābhibhāṣante te narāḥ svargagāminaḥ //
MBh, 13, 132, 21.2 apaiśunyaratāḥ santaste narāḥ svargagāminaḥ //
MBh, 13, 132, 22.2 ṛtāṃ maitrīṃ prabhāṣante te narāḥ svargagāminaḥ //
MBh, 13, 132, 23.2 sarvabhūtasamā dāntāste narāḥ svargagāminaḥ //
MBh, 13, 132, 24.2 saumyapralāpino nityaṃ te narāḥ svargagāminaḥ //
MBh, 13, 132, 25.2 sāntvaṃ vadanti kruddhāpi te narāḥ svargagāminaḥ //
MBh, 13, 132, 30.2 manasāpi na hiṃsanti te narāḥ svargagāminaḥ //
MBh, 13, 132, 31.2 nābhinandanti vai nityaṃ te narāḥ svargagāminaḥ //
MBh, 13, 132, 32.2 manasāpi na hiṃsanti te narāḥ svargagāminaḥ //
MBh, 13, 132, 33.2 bhajanti maitrāḥ saṃgamya te narāḥ svargagāminaḥ //
MBh, 13, 132, 34.2 svair arthaiḥ parisaṃtuṣṭāste narāḥ svargagāminaḥ //
MBh, 13, 132, 35.2 sarvabhūtadayāvantaste narāḥ svargagāminaḥ //
MBh, 13, 132, 36.2 dharmādharmavido nityaṃ te narāḥ svargagāminaḥ //
MBh, 13, 132, 37.2 vipākajñāśca ye devi te narāḥ svargagāminaḥ //
MBh, 13, 132, 38.2 samatāṃ samanuprāptāste narāḥ svargagāminaḥ //
MBh, 13, 133, 21.2 evaṃvidhā narā devi sarve nirayagāminaḥ //
MBh, 13, 134, 15.2 prathamā sarvasaritāṃ nadī sāgaragāminī //
MBh, 14, 36, 22.2 avāṅnirayabhāvāya tiryaṅnirayagāminaḥ //
MBh, 14, 43, 17.2 hīnāste svaguṇaiḥ sarvaiḥ pretyāvāṅmārgagāminaḥ //
MBh, 14, 49, 4.2 lobhamohasamāyuktāste vai nirayagāminaḥ //
MBh, 14, 49, 22.1 tam eva ca yathādhvānaṃ rathenehāśugāminā /
MBh, 15, 32, 6.1 ayaṃ punar mattagajendragāmī prataptacāmīkaraśuddhagauraḥ /
MBh, 15, 32, 7.2 siṃhonnatāṃso gajakhelagāmī padmāyatākṣo 'rjuna eṣa vīraḥ //
Manusmṛti
ManuS, 3, 10.1 avyaṅgāṅgīṃ saumyanāmnīṃ haṃsavāraṇagāminīm /
ManuS, 11, 55.1 anṛtaṃ ca samutkarṣe rājagāmi ca paiśunam /
Rāmāyaṇa
Rām, Bā, 10, 23.2 paurebhyaḥ preṣayāmāsa dūtān vai śīghragāminaḥ /
Rām, Ay, 3, 11.2 dīrghabāhuṃ mahāsattvaṃ mattamātaṃgagāminam //
Rām, Ay, 25, 11.1 nadīnilayanāḥ sarpā nadīkuṭilagāminaḥ /
Rām, Ay, 28, 1.2 sthitaṃ prāggāminaṃ vīraṃ yācamānaṃ kṛtāñjalim //
Rām, Ay, 61, 15.1 nārājake janapade vāhanaiḥ śīghragāmibhiḥ /
Rām, Ay, 61, 17.1 nārājake janapade vaṇijo dūragāminaḥ /
Rām, Ay, 68, 12.2 kṛtvā kaṃ prāpsyase tv adya lokaṃ nirayagāminī //
Rām, Ay, 86, 21.1 eṣā taṃ puruṣavyāghraṃ siṃhavikrāntagāminam /
Rām, Ay, 106, 23.1 taruṇaiś cāruveṣaiś ca narair unnatagāmibhiḥ /
Rām, Ār, 27, 12.1 taṃ siṃham iva vikrāntaṃ siṃhavikrāntagāminam /
Rām, Ār, 45, 30.1 mahābāhuṃ mahoraskaṃ siṃhavikrāntagāminam /
Rām, Ār, 60, 48.2 drakṣyanty adya vimuktānām amarṣād dūragāminām //
Rām, Ki, 17, 32.2 nāstikaḥ parivettā ca sarve nirayagāminaḥ //
Rām, Su, 23, 16.1 taṃ padmadalapatrākṣaṃ siṃhavikrāntagāminam /
Rām, Yu, 29, 12.1 ete cānye ca bahavo vānarāḥ śīghragāminaḥ /
Rām, Yu, 46, 25.2 śoṇitaughamahātoyāṃ yamasāgaragāminīm //
Rām, Yu, 47, 91.1 diṣṭyāsi me rāghava dṛṣṭimārgaṃ prāpto 'ntagāmī viparītabuddhiḥ /
Rām, Yu, 62, 8.2 sīdhupānacalākṣāṇāṃ madavihvalagāminām //
Rām, Yu, 116, 34.1 sa purogāmibhis tūryais tālasvastikapāṇibhiḥ /
Rām, Utt, 15, 21.1 evaṃ nirayagāmī tvaṃ yasya te matir īdṛśī /
Rām, Utt, 23, 28.2 ākāśam āśu viviśuḥ syandanaiḥ śīghragāmibhiḥ //
Rām, Utt, 31, 18.1 calopalajalāṃ puṇyāṃ paścimodadhigāminīm /
Rām, Utt, 73, 11.2 hatāste yamadaṇḍena sadyo nirayagāminaḥ //
Rām, Utt, 73, 18.1 tato visṛjya ruciraṃ puṣpakaṃ kāmagāminam /
Saundarānanda
SaundĀ, 10, 10.1 vyāghraḥ klamavyāyatakhelagāmī lāṅgūlacakreṇa kṛtāpasavyaḥ /
SaundĀ, 12, 11.1 khelagāmī mahābāhur gajendra iva nirmadaḥ /
Amarakośa
AKośa, 1, 78.2 klībe śīghrādyasattve syāt triṣveṣāṃ sattvagāmi yat //
AKośa, 1, 259.1 syātkaṣṭaṃ kṛcchramābhīlaṃ triṣveṣāṃ bhedyagāmi yat /
AKośa, 2, 539.1 purogamaḥ purogāmī mandagāmī tu mantharaḥ /
AKośa, 2, 543.1 kāmagāmyanukāmīno hyatyantīnastathā bhṛśam /
Amaruśataka
AmaruŚ, 1, 51.2 pṛthunitambabharālasagāminī priyatamā mama jīvitahāriṇī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 11.2 adhogāmi ca bhūyiṣṭhaṃ bhūmitoyaguṇādhikam //
AHS, Sū., 26, 53.1 adhodeśa pravisṛtaiḥ padairuparigāmibhiḥ /
AHS, Sū., 27, 12.2 hanusaṃdhau samaste vā sirāṃ bhrūmadhyagāminīm //
AHS, Śār., 3, 23.2 dve dve tatrordhvagāminyau na śastreṇa parāmṛśet //
AHS, Nidānasthāna, 1, 23.2 pratirogam iti kruddhā rogādhiṣṭhānagāminīḥ //
AHS, Nidānasthāna, 7, 49.2 pavanasyordhvagāmitvaṃ tataśchardyarucijvarāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 62.1 paratantragatisthānaḥ khagāmī ca yataḥ śaraḥ /
BKŚS, 10, 67.1 iti saṃcaramāṇo 'haṃ rathena mṛdugāminā /
BKŚS, 18, 178.2 sā nivṛttā pravṛtto 'haṃ pathā prāgdeśagāminā //
Daśakumāracarita
DKCar, 1, 1, 70.5 vijane vane sthātum aśakyatayā janapadagāminaṃ mārgamanveṣṭumudyuktayā mayā vivaśāyāstasyāḥ samīpe bālakaṃ nikṣipya gantumanucitamiti kumāro 'pyanāyi iti //
DKCar, 1, 2, 12.1 sa vayasyagaṇādapanīya rahasi punarenam abhāṣata rājan atīte niśānte gaurīpatiḥ svapnasaṃnihito nidrāmudritalocanaṃ vibodhya prasannavadanakāntiḥ praśrayānataṃ māmavocan mātaṅga daṇḍakāraṇyāntarālagāminyās taṭinyās tīrabhūmau siddhasādhyārādhyamānasya sphaṭikaliṅgasya paścād adripatikanyāpadapaṅkticihnitasyāśmanaḥ savidhe vidherānanamiva kimapi bilaṃ vidyate /
DKCar, 2, 1, 21.1 sa tu svabhāvadhīraḥ sarvapauruṣātibhūmiḥ sahiṣṇutaikapratikriyāṃ daivīmeva tāmāpadamavadhārya smara tasyā haṃsagāmini haṃsakathāyāḥ //
DKCar, 2, 2, 208.1 kiṃtu sā kila vārakanyakā gaṇikāsvadharmapratīpagāminā bhadrodāreṇāśayena samagirata guṇaśulkāham na dhanaśulkā //
DKCar, 2, 3, 39.1 anurūpabhartṛgāminīnāṃ ca vāsavadattādīnāṃ varṇanena grāhayānuśayam //
DKCar, 2, 3, 165.1 niśāntodyānam agācca gajagāminī //
DKCar, 2, 5, 33.1 bhavedānīṃ bhartṛpārśvagāminī //
DKCar, 2, 5, 64.1 ahaṃ ca ayi mugdhe naiṣa doṣaḥ guṇa eva iti tadanumārgagāmī tadgṛhagato rājārheṇa snānabhojanādinopacaritaḥ sukhaṃ niṣaṇṇo rahasi paryapṛcchaye mahābhāga digantarāṇi bhramatā kaccidasti kiṃcid adbhutaṃ bhavatopalabdham iti //
Divyāvadāna
Divyāv, 8, 501.0 yastamaṣṭamyāṃ pañcadaśyāṃ vā bālāho'śvarājaḥ paribhujya sukhī arogo balavān prīṇitendriyaḥ pūrvakāyamabhyunnamayyodānamudānayati kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi sa tvayopasaṃkramya idaṃ syādvacanīyam ahaṃ pāragāmī māṃ pāraṃ naya māṃ svastikṣemābhyāṃ vārāṇasīmanuprāpaya //
Divyāv, 8, 501.0 yastamaṣṭamyāṃ pañcadaśyāṃ vā bālāho'śvarājaḥ paribhujya sukhī arogo balavān prīṇitendriyaḥ pūrvakāyamabhyunnamayyodānamudānayati kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi sa tvayopasaṃkramya idaṃ syādvacanīyam ahaṃ pāragāmī māṃ pāraṃ naya māṃ svastikṣemābhyāṃ vārāṇasīmanuprāpaya //
Divyāv, 8, 501.0 yastamaṣṭamyāṃ pañcadaśyāṃ vā bālāho'śvarājaḥ paribhujya sukhī arogo balavān prīṇitendriyaḥ pūrvakāyamabhyunnamayyodānamudānayati kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi sa tvayopasaṃkramya idaṃ syādvacanīyam ahaṃ pāragāmī māṃ pāraṃ naya māṃ svastikṣemābhyāṃ vārāṇasīmanuprāpaya //
Divyāv, 8, 503.0 sa ca bālāho'śvarājaścarannevamāha kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi tataḥ supriyo mahāsārthavāho yena bālāho 'śvarājastenopasaṃkrāntaḥ //
Divyāv, 8, 503.0 sa ca bālāho'śvarājaścarannevamāha kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi tataḥ supriyo mahāsārthavāho yena bālāho 'śvarājastenopasaṃkrāntaḥ //
Divyāv, 8, 504.0 upasaṃkramya ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bālāho 'śvarājastenāñjaliṃ praṇamya bālāhamaśvarājamidamavocat ahaṃ pāragāmī ahaṃ pāragāmī naya mām //
Divyāv, 8, 504.0 upasaṃkramya ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bālāho 'śvarājastenāñjaliṃ praṇamya bālāhamaśvarājamidamavocat ahaṃ pāragāmī ahaṃ pāragāmī naya mām //
Divyāv, 12, 375.2 āryaṃ cāṣṭāṅgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminām //
Divyāv, 16, 4.0 tayoścāyuṣmānānando 'bhīkṣṇamāgatya caturāryasatyasamprativedhikīṃ dharmadeśanāṃ karoti yaduta idaṃ duḥkham ayaṃ duḥkhasamudayaḥ ayaṃ duḥkhanirodhaḥ iyaṃ duḥkhanirodhagāminī pratipaditi //
Harivaṃśa
HV, 13, 63.2 yā bhāvayati bhūtāni dakṣiṇāpathagāminī /
HV, 29, 10.2 syamantakaḥ sa madgāmī tasya prabhur ahaṃ vibho //
HV, 29, 15.1 vikhyātā hṛdayā nāma śatayojanagāminī /
Kumārasaṃbhava
KumSaṃ, 3, 12.2 vajraṃ tapovīryamahatsu kuṇṭhaṃ tvaṃ sarvatogāmi ca sādhakaṃ ca //
KumSaṃ, 7, 49.1 khe khelagāmī tam uvāha vāhaḥ saśabdacāmīkarakiṅkiṇīkaḥ /
Kāmasūtra
KāSū, 2, 4, 24.1 vikalpānām anantatvād ānantyācca kauśalavidher abhyāsasya ca sarvagāmitvād rāgātmakatvācchedyasya prakārān ko 'bhisamīkṣitum arhatītyācāryāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 922.2 aprajāyām atātāyāṃ bhrātṛgāmi tu sarvadā //
KātySmṛ, 1, 934.1 adāyikaṃ rājagāmi yoṣidbhṛtyordhvadehikam /
Kūrmapurāṇa
KūPur, 1, 8, 2.2 tataḥ sa vidadhe buddhimarthaniścayagāminīm //
KūPur, 1, 11, 309.2 aiśvarīṃ paramāṃ bhaktiṃ vindetānanyagāminīm //
KūPur, 2, 16, 45.3 tirohitaṃ vāsasā vā nādarśāntaragāminam //
Laṅkāvatārasūtra
LAS, 2, 143.10 mahāmatirāha manomayakāya iti bhagavan kena kāraṇena bhagavānāha manomaya iti mahāmate manovad apratihataśīghragāmitvān manomaya ityucyate /
Liṅgapurāṇa
LiPur, 1, 23, 34.2 satyaṃ tu saptamo loko hyapunarbhavagāminām //
LiPur, 1, 52, 4.1 asmātpravṛttā puṇyodā nadī tvākāśagāminī /
LiPur, 1, 53, 60.2 praṇemurenāṃ mṛgarājagāminīmumāmajāṃ lohitaśuklakṛṣṇām //
LiPur, 1, 60, 4.1 mahāgraho dvijaśreṣṭhā mandagāmī śanaiścaraḥ /
LiPur, 1, 64, 9.2 karāṃbujābhyāṃ karikhelagāminī rudantamādāya ruroda sā ca //
LiPur, 1, 70, 263.1 tataḥ sa vidadhe buddhim arthaniścayagāminīm /
LiPur, 1, 72, 67.1 mattebhagāmī madalolanetrā mattaiḥ piśācaiś ca gaṇaiś ca mattaiḥ /
LiPur, 1, 85, 199.2 japetsamudragāminyāṃ vimokṣe grahaṇasya tu //
LiPur, 1, 91, 47.1 tṛtīyāṃ nirguṇāṃ caiva mātrāmakṣaragāminīm /
LiPur, 1, 92, 20.2 kvacidvilāsālasagāminībhir niṣevitaṃ kiṃpuruṣāṅganābhiḥ //
LiPur, 2, 16, 18.1 turīyasya śivasyāsya avasthātrayagāminaḥ /
Matsyapurāṇa
MPur, 11, 51.1 śyāmagaureṇa varṇena haṃsavāraṇagāminī /
MPur, 15, 28.2 bhūtāni yā pāvayati dakṣiṇāpathagāminī //
MPur, 30, 10.1 iyaṃ ca me sakhī dāsī yatrāhaṃ tatra gāminī /
MPur, 66, 17.2 nārī vā kurute yā tu sāpi tatphalagāminī //
MPur, 102, 15.1 vāyvādhārā jalādhārās tathaivākāśagāminaḥ /
MPur, 114, 31.3 mahendratanayāḥ sarvāḥ prakhyātāḥ śubhagāminīḥ //
MPur, 124, 110.2 trailokyasthitikālo hi na punarmāragāmiṇām //
MPur, 142, 60.2 siṃhoraskā mahāsattvā mattamātaṃgagāminaḥ //
MPur, 148, 55.2 anye'pi dānavā vīrā nānāvāhanagāminaḥ //
MPur, 156, 39.1 dūtena mārutenāśugāminā nagadevatā /
MPur, 158, 21.2 cittavyāmohanākārāṃ karīndronmattagāminīm //
MPur, 174, 21.1 sūryaḥ saptāśvayuktena rathenāmitagāminā /
MPur, 174, 22.1 udayāstagacakreṇa meruparvatagāminā /
Nāradasmṛti
NāSmṛ, 1, 2, 34.2 muktāvidrumaśaṅkhādyāḥ praduṣṭāḥ svāmigāminaḥ //
NāSmṛ, 2, 7, 6.2 rājagāmī nidhiḥ sarvaḥ sarveṣāṃ brāhmaṇād ṛte //
NāSmṛ, 2, 12, 76.1 agamyāgāminaḥ śāsti daṇḍo rājñā pracoditaḥ /
NāSmṛ, 2, 13, 9.1 strīdhanaṃ tadapatyānāṃ bhartṛgāmy aprajāsu ca /
NāSmṛ, 2, 13, 9.2 brāhmādiṣu catuḥṣv āhuḥ pitṛgāmītareṣu tu //
NāSmṛ, 2, 13, 48.2 tataḥ sajātyāḥ sarveṣām abhāve rājagāmi tat //
Suśrutasaṃhitā
Su, Śār., 7, 22.2 dvātriṃśacchroṇyāṃ tāsām aṣṭāvaśastrakṛtyāḥ dve dve viṭapayoḥ kaṭīkataruṇayośca aṣṭāvaṣṭāvekaikasmin pārśve tāsāmekaikāmūrdhvagāṃ pariharet pārśvasandhigate ca dve catasro viṃśatiś ca pṛṣṭhe pṛṣṭhavaṃśamubhayatas tāsāmūrdhvagāminyau dve dve pariharedbṛhatīsire tāvatya evodare tāsāṃ meḍhropari romarājīmubhayato dve dve pariharet catvāriṃśadvakṣasi tāsāṃ caturdaśāśastrakṛtyā hṛdaye dve dve dve stanamūle stanarohitāpalāpastambheṣūbhayato 'ṣṭau evaṃ dvātriṃśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti /
Su, Ka., 4, 22.2 jñeyā darvīkarāḥ sarpāḥ phaṇinaḥ śīghragāminaḥ //
Su, Ka., 4, 23.1 maṇḍalair vividhaiścitrāḥ pṛthavo mandagāminaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.17 vividhasaraṇād vividhadarśanāt kupathagāmitvād visaragāḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 14.1, 1.0 tiryaggāmino vāyorvāyusaṃmūrcchanena vāyvantarasaṃśleṣeṇordhvagamanaṃ pravartate tata ūrdhvagamanāt saṃśleṣaḥ saṃśleṣād vāyoranekatvamanumīyate //
Viṣṇupurāṇa
ViPur, 1, 6, 9.2 viśuddhācaraṇopetaiḥ sadbhiḥ sanmārgagāmibhiḥ //
ViPur, 1, 15, 46.2 ākāśagāminī svedaṃ mamārja tarupallavaiḥ //
ViPur, 1, 19, 20.1 tena māyāsahasraṃ tacchambarasyāśugāminā /
ViPur, 2, 6, 10.2 taptakumbhe svasāgāmī hanti rājabhaṭāṃś ca yaḥ //
ViPur, 2, 6, 13.2 agamyagāmī yaśca syāt te yānti lavaṇaṃ dvija //
ViPur, 2, 6, 22.2 sūcī māhiṣikaścaiva parvagāmī ca yo dvijaḥ //
ViPur, 2, 12, 20.2 samāruhya śanairyāti mandagāmī śanaiścaraḥ //
ViPur, 2, 13, 30.1 capale capalaṃ tasmin dūragaṃ dūragāmini /
ViPur, 3, 17, 28.2 unmārgagāmi sarvātmaṃstasmai paśvātmane namaḥ //
ViPur, 5, 13, 31.2 padānyetāni kṛṣṇasya līlālaṃkṛtagāminaḥ //
ViPur, 5, 13, 38.2 nairāśyānmandagāminyā nivṛttaṃ lakṣyate padam //
ViPur, 5, 17, 1.2 akrūro 'pi viniṣkramya syandanenāśugāminā /
ViPur, 5, 27, 12.2 sābhilāṣā tadā sā tu babhūva gajagāminī //
ViPur, 5, 32, 24.1 so 'yaṃ so 'yamitītyukte tayā sā yogagāminī /
Viṣṇusmṛti
ViSmṛ, 17, 5.1 tadabhāve duhitṛgāmi //
ViSmṛ, 17, 6.1 tadabhāve pitṛgāmi //
ViSmṛ, 17, 7.1 tadabhāve mātṛgāmi //
ViSmṛ, 17, 8.1 tadabhāve bhrātṛgāmi //
ViSmṛ, 17, 9.1 tadabhāve bhrātṛputragāmi //
ViSmṛ, 17, 10.1 tadabhāve bandhugāmi //
ViSmṛ, 17, 11.1 tadabhāve sakulyagāmi //
ViSmṛ, 17, 12.1 tadabhāve sahādhyāyigāmi //
ViSmṛ, 17, 13.1 tadabhāve brāhmaṇadhanavarjaṃ rājagāmi //
ViSmṛ, 17, 21.1 sarveṣv eva prasūtāyāṃ yaddhanaṃ tat duhitṛgāmi //
ViSmṛ, 20, 40.1 dharma eko 'nuyātyenaṃ yatra kvacana gāminam /
ViSmṛ, 37, 2.1 rājagāmi paiśunyam //
Yājñavalkyasmṛti
YāSmṛ, 2, 145.2 duhitṝṇāṃ prasūtā ceccheṣeṣu pitṛgāmi tat //
YāSmṛ, 2, 234.1 svacchandavidhavāgāmī vikruṣṭe 'nabhidhāvakaḥ /
YāSmṛ, 2, 261.2 vyāsiddhaṃ rājayogyaṃ ca vikrītaṃ rājagāmi tat //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 24.1 ākṣepaśīlaḥ puruṣāvidhāyī viraktabhṛtyaḥ paradāragāmī /
Abhidhānacintāmaṇi
AbhCint, 1, 9.1 sakhyuḥ sakhisamā vāhyādgāmiyānāsanādayaḥ /
AbhCint, 1, 59.1 vāṇī nṛtiryaksuralokabhāṣāsaṃvādinī yojanagāminī ca /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 27.1 rājarṣīṇāṃ janayitā śāstā cotpathagāminām /
BhāgPur, 1, 18, 35.1 kṛṣṇe gate bhagavati śāstaryutpathagāminām /
BhāgPur, 4, 25, 24.2 vastrāntena nigūhantīṃ vrīḍayā gajagāminīm //
Bhāratamañjarī
BhāMañj, 1, 393.2 vasūnviṣaṇṇavadanāndadarśa vyomagāminī //
BhāMañj, 1, 462.1 kṣetre vicitravīryasya bhrātustridaśagāminaḥ /
BhāMañj, 1, 896.1 trailokyagāminī gaṅgā samastajanapāvanī /
BhāMañj, 1, 1129.1 sāpi taṃ jñāsyasītyuktvā jagāma gajagāminī /
BhāMañj, 1, 1211.2 surānpradakṣiṇīkṛtya jagāma gajagāminī //
BhāMañj, 1, 1360.1 dagdhānāmiva sattvānāṃ jīvā gaganagāminaḥ /
BhāMañj, 5, 29.1 raṇalakṣmīkaṭākṣaiste yāvatkarṇāntagāmibhiḥ /
BhāMañj, 6, 232.2 pravāhairyayurākaṇṭhaṃ turaṅgāḥ kṛcchragāminaḥ //
BhāMañj, 7, 106.2 āpucchagāminā pārtho nārācenākulaṃ vyadhāt //
BhāMañj, 7, 324.1 śarāṇām arjunabhujotsṛṣṭānām āśugāminām /
BhāMañj, 7, 558.2 divyāstradagdhairmātaṅgairiva tridivagāmibhiḥ //
BhāMañj, 7, 731.2 te nīcagāminastūrṇamasatyaguravo 'bhavan //
BhāMañj, 8, 70.1 nirlajjāḥ sarvagāminyo lobhamohamadākulāḥ /
BhāMañj, 8, 75.1 tataḥ kadācidāyātā haṃsā mānasagāminaḥ /
BhāMañj, 12, 42.1 śaśāṅkaśaṅkayā śaṅke tvayi tridivagāmini /
BhāMañj, 12, 67.1 pṛthivī kṣapitā kṣipraṃ kṣudraiḥ karṇāntagāmibhiḥ /
BhāMañj, 13, 86.1 lokasya pālanātsamyagrājānaḥ svargagāminaḥ /
BhāMañj, 13, 713.2 sārthaḥ sudūragāmīva nārthito 'pi vilambate //
BhāMañj, 13, 887.2 anayā sarvagāminyā kiyanto na viḍambitāḥ //
BhāMañj, 13, 1283.1 sa viddho viṣadagdhena śareṇa mṛgagāminā /
Garuḍapurāṇa
GarPur, 1, 4, 38.2 yatīnāmakṣayaṃ sthānaṃ yadṛcchāgāmināṃ sadā //
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 52, 11.2 gurvaṅganāgāminaśca careyur brahmahavratam //
GarPur, 1, 58, 29.1 samāruhya śanairyāti mandagāmī śanaiścaraḥ /
GarPur, 1, 65, 29.1 agamyāgāmī jihmabalirbhūpāḥ pārśvaiśca māṃsalaiḥ /
GarPur, 1, 65, 52.2 pradeśinīgatā rekhā kaniṣṭhāmūlagāminī //
GarPur, 1, 65, 81.1 catvāriṃśacca vakrābhistriṃśadbhrūlagnagāmibhiḥ /
GarPur, 1, 68, 50.1 na teṣāṃ pratibaddhānāṃ bhā bhavatyūrdhvagāminī /
GarPur, 1, 71, 23.2 teṣāṃ nāpratibaddhānāṃ bhā bhavatyūrdhvagāminī //
GarPur, 1, 84, 21.1 teṣāṃ sevanamātreṇa pitaro mokṣagāminaḥ /
GarPur, 1, 113, 26.1 sthūlajaṅgho yadā rāmaḥ śabdagāmī ca lakṣmaṇaḥ /
GarPur, 1, 113, 47.1 ekasārthaprayātānā sarveṣāṃ tatra gāminām /
GarPur, 1, 156, 50.1 pavanasyordhvagāmitvāt tataśchardyarucijvarāḥ /
Hitopadeśa
Hitop, 0, 12.1 ity ākarṇyātmanaḥ putrāṇām anadhigataśāstrāṇāṃ nityam unmārgagāmināṃ śāstrānanuṣṭhānenodvignamanāḥ sa rājā cintayāmāsa /
Hitop, 0, 40.3 asti kaścid evambhūto vidvān yo mama putrāṇāṃ nityam unmārgagāminām anadhigataśāstrāṇām idānīṃ nītiśāstropadeśena punar janma kārayituṃ samarthaḥ yataḥ /
Hitop, 1, 65.9 sarvasyāśrayabhūtāś ca te narāḥ svargagāminaḥ //
Hitop, 3, 149.4 bhartṛbhaktāḥ kṛtajñāś ca te narāḥ svargagāminaḥ //
Kathāsaritsāgara
KSS, 1, 5, 74.1 kiṃ hi tatra na santyeva vadhakā guptagāminaḥ /
KSS, 4, 2, 217.2 matvā garuḍavelāṃ ca sa kṣaṇāntaragāminīm //
KSS, 5, 2, 264.2 vārāṇasīṃ prayayatuḥ kṣaṇād gaganagāminau //
Kṛṣiparāśara
KṛṣiPar, 1, 83.1 gohitaḥ kṣetragāmī ca kālajño bījatatparaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 79.2 caraṇau tau tu saphalau keśavālayagāminau /
Narmamālā
KṣNarm, 2, 8.2 daṃśakāmā bhujaṅgāste līlākuṭilagāminaḥ //
KṣNarm, 2, 54.2 babhūvuḥ sarvagāminyo nirvikalpavrate sthitāḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 6.3 labdhā janastu yadi rāvaṇasya kāyaṃ protkṛtya tanna tilaśo na vitṛptigāmī //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 473.2 avyaṅgāṅgīṃ saumyanāmnīṃ haṃsavāraṇagāminīm /
Rasaratnākara
RRĀ, Ras.kh., 8, 183.2 ekameva samāhṛtya vaktre dhāryaḥ khagāmibhiḥ //
Rasendracintāmaṇi
RCint, 6, 76.2 viśeṣasaṃskṛtasūtakasya tu vyomagāmitvādipradatvāt //
Rasārṇava
RArṇ, 18, 102.2 devyaścākāśagāminyo bhūcaryaśca sureśvari //
Skandapurāṇa
SkPur, 5, 11.1 nyāyaśrotrā niruktatvagṛkpādapadagāminī /
Smaradīpikā
Smaradīpikā, 1, 19.1 vadati madhuravāṇīṃ raktanetraḥ suśīlaḥ calamatiratibhīruḥ śīghragāmī mṛgo 'sau //
Smaradīpikā, 1, 22.1 vṛṣo yathā udarakaṭikṛśāsyaḥ śīghragāmī natāṃsaḥ kanakaruciradehaḥ kaṣṭavādī vṛṣo 'sau //
Smaradīpikā, 1, 44.1 madagandhatanur nityaṃ mattamātaṅgagāminī /
Tantrasāra
TantraS, 10, 18.0 meyāṃśagāmī sthūlasūkṣmapararūpatvāt trividho bhuvanatattvakalātmādhvabhedaḥ mātṛviśrāntyā tathaiva trividhaḥ tatra pramāṇatāyāṃ padādhvā pramāṇasyaiva kṣobhataraṃgaśāmyattāyāṃ mantrādhvā tatpraśame pūrṇapramātṛtāyāṃ varṇādhvā sa eva ca asau tāvati viśrāntyā labdhasvarūpo bhavati iti ekasyaiva ṣaḍvidhatvaṃ yuktam //
Tantrāloka
TĀ, 4, 50.1 evaṃ yo vetti tattvena tasya nirvāṇagāminī /
TĀ, 8, 366.2 jñānakriye parecchā tu śaktirutsaṅgagāminī //
TĀ, 8, 389.2 madhye 'tra padmaṃ tatrordhvagāmī tacchaktibhirvṛtaḥ //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 11.2 sarvāḥ samudragāminya ūrdhvasrotā bhavanti hi //
ToḍalT, Dvitīyaḥ paṭalaḥ, 15.1 sarvāḥ pātālagāminya ūrdhvasrotā bhavanti hi /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 73.1, 9.0 naiyāyikaśaktivāde yā ca viṣasya viṣaghnatve upapattir uktā ūrdhvādhogāmitvavirodhalakṣaṇā sāntarbhāgatvāt prabhāvād eva bhavati //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 4.2, 1.0 dvidoṣakopādapi nāḍī kadācinmandagāminī kadācidvegavāhinīti //
Dhanurveda
DhanV, 1, 141.2 guṇamuṣṭir bhavedūrdhvaṃ tadādhogāminī gatiḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 59.1 dhig jīvitaṃ mamaitasya dhruvaṃ narakagāminaḥ /
Gorakṣaśataka
GorŚ, 1, 78.1 badhnāti hi sirājālam adhogāmi śirojalam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 1.2, 2.0 budhais tacceṣṭayā mandasthiracalagāminyā kāyasya dehasya sukhaṃ duḥkhaṃ ca jñeyam //
Haribhaktivilāsa
HBhVil, 3, 336.2 vidyādharā jaladharās tathaivākāśagāminaḥ //
Janmamaraṇavicāra
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ //
JanMVic, 1, 154.2 ācaranti ca tat te vai sarve nirayagāminaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 15.1 gogāmī ca trirātreṇa gām ekāṃ brāhmaṇe dadan /
ParDhSmṛti, 10, 15.2 mahiṣyuṣṭrīkharīgāmī tvahorātreṇa śudhyati //
ParDhSmṛti, 11, 47.1 dātā pratigrahītā ca tau dvau nirayagāminau /
ParDhSmṛti, 12, 82.2 adhyetavyaṃ prayatnena niyataṃ svargagāminā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 52.2, 7.0 pataṅgī pakṣivad ūrdhvagāmī //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 207.1 bodhicittaṃ ca ye cānye dharmā nirvāṇagāminaḥ /
SDhPS, 7, 187.1 yadidaṃ duḥkham ayaṃ duḥkhasamudayo 'yaṃ duḥkhanirodha iyaṃ duḥkhanirodhagāminī pratipadāryasatyamiti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 41.1 dhiṣṭhitāṃ samapaśyaṃste sarve mātaṃgagāminīm /
SkPur (Rkh), Revākhaṇḍa, 12, 2.1 namo 'stu te puṇyajale namo makaragāmini /
SkPur (Rkh), Revākhaṇḍa, 12, 4.1 namo 'stu te devi samudragāmini namo 'stu te devi varaprade śive /
SkPur (Rkh), Revākhaṇḍa, 13, 19.2 kūladvaye mahāpuṇyā narmadodadhigāminī //
SkPur (Rkh), Revākhaṇḍa, 26, 30.1 tripuraṃ brahmaṇā sṛṣṭaṃ bhramattatkāmagāmi ca /
SkPur (Rkh), Revākhaṇḍa, 28, 94.2 saṅkaṭe 'bhyupagacchanti vrajantamekagāminam //
SkPur (Rkh), Revākhaṇḍa, 90, 65.2 samudrāḥ kṣubhitāḥ pārtha nadya unmārgagāminīḥ //
SkPur (Rkh), Revākhaṇḍa, 129, 5.2 prāyaścittaṃ vadiṣyanti te vai nirayagāminaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 101.1 parapīḍākarā nityaṃ ye naro 'ntyajagāminaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 69.1 agnido garadaścaiva rājagāmī ca paiśunī /
SkPur (Rkh), Revākhaṇḍa, 169, 13.2 pracaṇḍe bhairave raudri yoginyākāśagāmini //
SkPur (Rkh), Revākhaṇḍa, 178, 11.1 agamyāgāmino ye ca hyabhakṣyasya ca bhakṣakāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 80.1 ityuktās te tamādāya kiṃkarāḥ śīghragāminaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 7, 3.2 anena vidhinā devi catuścaraṇagāminī //
UḍḍT, 13, 1.5 anena mantreṇābhiṣekārthaṃ sahasravārajaptaṃ kalaśaṃ kārayet tanmadhye pañcaratnaṃ nidhāya śvetavastreṇa veṣṭayet nānāphalasusaṃcūrṇaṃ nānāratnopaśobhitaṃ taddvārakagṛhavāsaṃ kalaśaṃ dhṛtvā rātrau striyā saha śmaśāne vanaspatau vā ekavṛkṣe vā sarittaṭe samudragāminyāṃ nadyāṃ vā catuṣpathe vā gacchet /