Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 108.1 hidhmākāsaviṣaśvāsapārśvarukpūtigandhahā /
AHS, Sū., 6, 148.2 kṛṣṇe sauvarcalaguṇā lavaṇe gandhavarjitāḥ //
AHS, Sū., 7, 4.2 hīyate varṇagandhādyaiḥ klidyate candrikācitaḥ //
AHS, Sū., 7, 10.2 mālyasya sphuṭitāgratvaṃ mlānir gandhāntarodbhavaḥ //
AHS, Sū., 9, 5.2 tatra dravyaṃ gurusthūlasthiragandhaguṇolbaṇam //
AHS, Sū., 13, 5.1 sugandhiśītahṛdyānāṃ gandhānām upasevanam /
AHS, Sū., 17, 2.2 dhānyaiḥ samastair gandhaiś ca rāsnairaṇḍajaṭāmiṣaiḥ //
AHS, Sū., 21, 17.2 gandhāś cākuṣṭhatagarās tīkṣṇe jyotiṣmatī niśā //
AHS, Sū., 21, 18.2 gandhadravyāṇi tīkṣṇāni gaṇo mūrdhavirecanaḥ //
AHS, Sū., 21, 22.1 kāsaḥ śvāsaḥ pīnaso visvaratvaṃ pūtir gandhaḥ pāṇḍutā keśadoṣaḥ /
AHS, Śār., 1, 71.2 nṛtyavāditragāndharvagandhamālyapriyā ca yā //
AHS, Śār., 3, 2.1 śabdaḥ sparśaś ca rūpaṃ ca raso gandhaḥ kramād guṇāḥ /
AHS, Śār., 3, 4.1 āpyā jihvārasakledā ghrāṇagandhāsthi pārthivam /
AHS, Śār., 3, 29.1 viṃśatir gandhavedinyau tāsām ekāṃ ca tālugām /
AHS, Śār., 4, 30.2 antargalasthitau vedhād gandhavijñānahāriṇau //
AHS, Śār., 5, 24.1 āplutānāplute kāye yasya gandho 'timānuṣaḥ /
AHS, Śār., 5, 35.2 tadvad gandharasasparśān manyate yo viparyayāt //
AHS, Śār., 5, 36.1 sarvaśo vā na yo yaśca dīpagandhaṃ na jighrati /
AHS, Śār., 5, 126.1 akasmād varṇagandhādeḥ svastho 'pi na sa jīvati /
AHS, Śār., 6, 15.1 raso vā kaṭukas tīvro gandho vā kauṇapo mahān /
AHS, Śār., 6, 36.2 gandhaḥ susurabhir varṇaḥ suśuklo madhuro rasaḥ //
AHS, Nidānasthāna, 2, 41.1 oṣadhigandhaje mūrchā śirorug vamathuḥ kṣavaḥ /
AHS, Nidānasthāna, 3, 3.2 gandhavarṇānuvṛtteśca raktena vyapadiśyate //
AHS, Nidānasthāna, 3, 5.2 lohalohitamatsyāmagandhāsyatvaṃ svarakṣayaḥ //
AHS, Nidānasthāna, 5, 17.2 dāho 'tīsāro 'sṛkchardir mukhagandho jvaro madaḥ //
AHS, Nidānasthāna, 5, 50.2 gandhājñānāsyavairasyaśrutinidrābalakṣayāḥ //
AHS, Nidānasthāna, 9, 8.2 mūtre ca bastagandhatvaṃ mūtrakṛcchraṃ jvaro 'ruciḥ //
AHS, Nidānasthāna, 9, 34.2 mūtraṃ viṭtulyagandhaṃ syād viḍvighātaṃ tam ādiśet //
AHS, Nidānasthāna, 10, 14.1 gandhavarṇarasasparśaiḥ kṣāreṇa kṣāratoyavat /
AHS, Nidānasthāna, 10, 38.1 svedo 'ṅgagandhaḥ śithilatvam aṅge śayyāsanasvapnasukhābhiṣaṅgaḥ /
AHS, Nidānasthāna, 12, 34.1 tulyaḥ kuṇapagandhena picchilaḥ pītalohitaḥ /
AHS, Nidānasthāna, 14, 54.1 tadāsyodgāraniḥśvāsā viḍgandhānuvidhāyinaḥ /
AHS, Nidānasthāna, 15, 35.2 gandhājñānaṃ smṛter mohas trāsaḥ suptasya jāyate //
AHS, Cikitsitasthāna, 1, 168.2 oṣadhigandhaje pittaśamanaṃ viṣajid viṣe //
AHS, Cikitsitasthāna, 5, 82.2 gandhamālyādikāṃ bhūṣām alakṣmīnāśanīṃ bhajet //
AHS, Cikitsitasthāna, 6, 6.1 gandhāḥ sugandhayo gandhaphalapuṣpānnapānajāḥ /
AHS, Cikitsitasthāna, 6, 6.1 gandhāḥ sugandhayo gandhaphalapuṣpānnapānajāḥ /
AHS, Cikitsitasthāna, 7, 75.2 āpānabhūmim atha gandhajalābhiṣiktām āhāramaṇḍapasamīpagatāṃ śrayet //
AHS, Cikitsitasthāna, 10, 46.1 pañcakolābhayādhānyapāṭhāgandhapalāśakaiḥ /
AHS, Cikitsitasthāna, 19, 71.2 śrīveṣṭakālagandhair manaḥśilākuṣṭhakampillaiḥ //
AHS, Kalpasiddhisthāna, 1, 4.1 mṛdubhūtāni madhviṣṭagandhāni kuśaveṣṭanāt /
AHS, Kalpasiddhisthāna, 1, 34.2 chardayenmālyam āghrāya gandhasaṃpatsukhocitaḥ //
AHS, Utt., 3, 11.2 pūyaśoṇitagandhaśca skandāpasmāralakṣaṇam //
AHS, Utt., 3, 13.2 oṣṭhadaṃśāṅgasaṃkocastambhabastābhagandhatāḥ //
AHS, Utt., 3, 17.1 kāsātīsāravamathujṛmbhātṛṭśavagandhatāḥ /
AHS, Utt., 3, 20.1 bhayaṃ śakunigandhatvaṃ jvaraśca śakunigrahe /
AHS, Utt., 3, 22.2 tṛṣṇāntrakūjo 'tīsāro vasāvad visragandhatā //
AHS, Utt., 3, 25.2 vepathur matsyagandhatvam athavā sāmlagandhatā //
AHS, Utt., 3, 25.2 vepathur matsyagandhatvam athavā sāmlagandhatā //
AHS, Utt., 3, 28.2 bastagandho jvaraḥ śoṣaḥ purīṣaṃ haritaṃ dravam //
AHS, Utt., 3, 31.1 rodanaṃ gṛdhragandhatvaṃ dīrghakālānuvartanam /
AHS, Utt., 3, 38.2 rahaḥstrīratisaṃlāpagandhasragbhūṣaṇapriyaḥ //
AHS, Utt., 4, 21.2 viplutatrastaraktākṣaṃ śubhagandhaṃ sutejasam //
AHS, Utt., 4, 34.2 pretākṛtikriyāgandhaṃ bhītam āhāravidviṣam //
AHS, Utt., 4, 40.1 gandhamālyaratiṃ satyavādinaṃ parivepinam /
AHS, Utt., 5, 23.1 ratnāni gandhamālyāni bījāni madhusarpiṣī /
AHS, Utt., 5, 28.2 śuciśuklāni mālyāni gandhāḥ kṣaireyam odanam //
AHS, Utt., 19, 13.2 śleṣmā sacikkaṇaḥ pīto 'jñānaṃ ca rasagandhayoḥ //
AHS, Utt., 22, 83.2 viśeṣato rohiṇikāsyaśoṣagandhān videhādhipatipraṇītāḥ //
AHS, Utt., 23, 3.1 asātmyagandhaduṣṭāmabhāṣyādyaiśca śirogatāḥ /
AHS, Utt., 24, 15.2 mattāḥ śoṇitagandhena niryānti ghrāṇavaktrayoḥ //
AHS, Utt., 25, 10.2 vājisthānasamo gandhe yukto liṅgaiśca paittikaiḥ //
AHS, Utt., 27, 39.2 samastagandhabhaiṣajyasiddhadugdhena pīḍayet //
AHS, Utt., 34, 59.2 cūrṇo vā sarvagandhānāṃ pūtigandhāpakarṣaṇaḥ //
AHS, Utt., 40, 42.1 abhyañjanodvartanasekagandhasrakcitravastrābharaṇaprakārāḥ /