Occurrences

Rasārṇava

Rasārṇava
RArṇ, 2, 50.1 yavasiddhārthakāstīrṇe gandhamālyopaśobhite /
RArṇ, 2, 59.2 sasyako gandhatālau ca pūrvādikramayogataḥ //
RArṇ, 2, 80.1 gandhapuṣpādibhiḥ pūrṇaṃ pallavair upaśobhitam /
RArṇ, 2, 98.14 evaṃ nyāsākṣaraḥ kūṭaiḥ gandhapuṣpaiḥ samarcayet /
RArṇ, 2, 100.3 gandhapuṣpairdhūpadīpaiḥ naivedyena ca pūjayet //
RArṇ, 5, 21.1 tīvragandharasasparśair dravyaiḥ sthāvarajaṅgamaiḥ /
RArṇ, 7, 63.3 nijagandhena tān sarvān harṣayaddevadānavān //
RArṇ, 7, 150.2 nihanyādgandhamātreṇa yadvā mākṣikakesarī //
RArṇ, 8, 21.2 mṛtāhe dhūpanāyantre dhūpagandhānulepanāt /
RArṇ, 9, 8.1 gandhatālakasindhūtthaṃ cūlīṭaṅkaṇabhūkhagam /
RArṇ, 11, 178.1 garbhadrutirna ceddevi varṇikādvayagandhayoḥ /
RArṇ, 11, 183.2 peṣayenmātuluṅgena pādagandhaṃ śilāviṣam //
RArṇ, 11, 194.1 tāpyasauvarcalaśilāgandhakāsīsaṭaṅkaṇaiḥ /
RArṇ, 12, 110.1 tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ /
RArṇ, 12, 120.2 kunaṭīṃ gandhacūrṇaṃ ca sarvamekatra mardayet //
RArṇ, 12, 173.1 gandhapāṣāṇagandhena āyase viniyojayet /
RArṇ, 12, 188.1 sahaikatra bhavettāraṃ tasya gandhavivarjitam /
RArṇ, 12, 215.2 gandhakasya haredgandhaṃ lavaṇāmlaṃ ca jāyate //
RArṇ, 12, 230.1 gandhamākṣīkadaradaṃ kunaṭyā rasasaṃyutam /
RArṇ, 12, 280.2 eṣāṃ gandhāpahāraṃ yat kurute tacca vedhakam //
RArṇ, 15, 65.3 mardayettu karāṅgulyā gandhapiṣṭistu jāyate //
RArṇ, 15, 88.2 anena kramayogeṇa jāyate gandhapiṣṭikā //
RArṇ, 15, 93.2 dāpayennikṣipedgoṣṭhe saptāhād gandhapiṣṭikā //
RArṇ, 15, 99.1 gandhapiṣṭipalaikaṃ tu nāgapiṣṭipalāṣṭakam /
RArṇ, 15, 104.1 yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet /
RArṇ, 16, 64.1 yena kena rasaṃ baddhvā hemagandhaśiloragaiḥ /
RArṇ, 16, 100.1 kāsīsaṃ ṭaṅkaṇaṃ kṣāraṃ saindhavaṃ gandhamabhrakam /
RArṇ, 17, 18.1 nāgaṃ sūtaṃ samaṃ ghṛṣṭaṃ gandhadvādaśasaṃyutam /
RArṇ, 17, 42.1 viṣaṃ sūtasamaṃ gandhaṃ triguṇāñjanasaṃyutam /
RArṇ, 18, 134.1 tilakaṃ kuṅkumaṃ gandhaṃ kastūryā ca manoharam /
RArṇ, 18, 195.1 gandhābhrakāntasahitaṃ bhānukharparakāñcanam /