Occurrences

Rasakāmadhenu

Rasakāmadhenu
RKDh, 1, 1, 7.3 uparasā gandhatālaśilādayaḥ /
RKDh, 1, 1, 65.1 atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam /
RKDh, 1, 1, 67.2 atra cūrṇaṃ bhāvitagandhādicūrṇam anyad vā /
RKDh, 1, 1, 68.2 tatra kṣiptvā gandhacūrṇaṃ taptatīkṣṇaśalākayā //
RKDh, 1, 1, 71.2 gandhetyupalakṣaṇaṃ tālaśilādīnām apyatra yogyatā /
RKDh, 1, 1, 71.3 gandhādayastu divyauṣadhisaṃbhāvitā eva /
RKDh, 1, 1, 93.1 tatraikasyāṃ kṣipetsūtam anyasyāṃ gandhacūrṇakam /
RKDh, 1, 1, 94.1 gandhādho jvālayedvahniṃ tulāyantramidaṃ smṛtam /
RKDh, 1, 1, 100.4 darvikā yantrametaddhi gandhaśodhanasādhakam //
RKDh, 1, 1, 104.1 jāraṇārthaṃ rasasyoktaṃ gandhādīnām aśeṣataḥ /
RKDh, 1, 1, 123.2 gandhālakaśilānāṃ hi kajjalyā vā mṛtāhijā //
RKDh, 1, 1, 153.1 kārayecca tato yuktyā sūtaṃ gandhaṃ ca nikṣipet /
RKDh, 1, 2, 43.3 dvitīyādipuṭe punargandhaṃ dattvā nimbūrasena mardayitvā kukkuṭapuṭaṃ dadyāt /
RKDh, 1, 5, 1.1 bījasādhane gaganaṃ jārayevādau ityādivakṣyamāṇakramād abhrakagandhamākṣikādisattvapiṣṭikā nirūpyante /
RKDh, 1, 5, 24.1 mardayecca karāṃgulyā jāyate gandhapiṣṭikā /
RKDh, 1, 5, 25.1 mardayed ghṛtayogena jāyate gandhapiṣṭikā /
RKDh, 1, 5, 28.1 pūrvoktaraṅgākṛṣṭinā vā bhāvitā gandhādipiṣṭakā /
RKDh, 1, 5, 28.5 kaṭāhe dhūpane yantre dhūpagandhānulepanāt //
RKDh, 1, 5, 48.3 karṣāṣṭaṃkaṇakajjalīharihayairgandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śṛtam /
RKDh, 1, 5, 48.4 bhūyo gandhamṛtaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre madhunā puṭena dhamanenārkacchavīmīhate //
RKDh, 1, 5, 49.1 tulyaṃ tāre tāmramāvartya tāvattaptaṃ taptaṃ gandhacūrṇe kunaṭyām /
RKDh, 1, 5, 49.2 nyastaṃ yāvajjīryate khaṇḍaśo'tha prājyairgandhaiḥ pācayetkācakūpyām //
RKDh, 1, 5, 83.1 rūkma coraṃ khagaṃ gandhaṃ rūkma coraṃ khagaṃ malam /
RKDh, 1, 5, 107.2 tāpyena mārayecchulvaṃ tathā gandhena māritam /