Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 4, 8.1 arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo 'bhikhalve /
RCūM, 4, 9.1 khalve vimardya gandhena dugdhena saha pāradam /
RCūM, 4, 11.1 rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam /
RCūM, 4, 13.2 sagandhe lakucadrāve nirgataṃ varalohakam //
RCūM, 4, 103.1 kṣārairamlaiśca gandhādyairmūtraiśca paṭubhistathā /
RCūM, 5, 38.2 anena kārayedgandhadrutiṃ garbhadrutiṃ tathā //
RCūM, 5, 40.1 kāntalohamayīṃ khārīṃ dadyād gandhasya copari /
RCūM, 5, 64.2 tatraikasyāṃ kṣipet sūtam anyasyāṃ gandhacūrṇakam //
RCūM, 5, 70.2 koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam //
RCūM, 5, 76.1 evaṃ hi ṣaḍguṇaṃ gandhaṃ bhuktvā sūto guṇī bhavet /
RCūM, 5, 83.2 gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā //
RCūM, 8, 28.1 dravyaiśca sthāvarair upasparśagandharasānvitaiḥ /
RCūM, 10, 65.2 mriyate'ṣṭapuṭair gandhanimbūkadravasaṃyutaḥ //
RCūM, 10, 104.1 śilayā gandhatālābhyāṃ mātuluṅgarasena ca /
RCūM, 10, 133.2 mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam //
RCūM, 10, 143.1 sarvamekatra saṃmelya samagandhena yojayet /
RCūM, 11, 7.1 vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ /
RCūM, 11, 7.2 gandhakatvaṃ ca sā prāptā gandho'bhūtsaviṣastataḥ //
RCūM, 11, 14.2 dugdhe nipatito gandho galitvā pariśudhyati //
RCūM, 11, 18.1 druto vinipatedgandho binduśaḥ kācabhājane /
RCūM, 11, 26.2 dviniṣkapramitaṃ gandhaṃ pītvā tailena saṃyutam //
RCūM, 11, 109.2 etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ //
RCūM, 13, 10.2 dattvā ca gandhasaubhāgyaṃ śṛṅgavereṇa bhāvitam //
RCūM, 13, 58.1 gomedaṃ gandhayogena lakucadravayoginā /
RCūM, 13, 61.1 tadardhasūtagandhābhyāṃ kṛtakajjalikādrutau /
RCūM, 13, 65.1 kāntakalkena vaidūryaṃ saha gandhena māritam /
RCūM, 14, 93.1 pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
RCūM, 14, 104.1 taccūrṇaṃ guḍagandhābhyāṃ puṭed viṃśativārakam /
RCūM, 14, 109.1 matsyākṣīgandhavāhlīkair lakucadravapeṣitaiḥ /
RCūM, 14, 112.1 kaṇḍayitvā tato gandhaguḍatriphalayā saha /
RCūM, 14, 113.1 samagandham ayaścūrṇaṃ kumārīvārimarditam /
RCūM, 14, 145.2 pūtigandhaṃ bahiḥkṛṣṇaṃ śuddhaṃ sīsamato'nyathā //
RCūM, 14, 163.2 pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu //
RCūM, 14, 167.1 nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā /
RCūM, 14, 178.2 mriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ //
RCūM, 14, 182.2 mriyate gandhatālābhyāṃ puṭitaṃ varttalohakam //
RCūM, 15, 70.2 gandho vināśamāyāti rasaḥ syānnaiva durguṇaḥ //
RCūM, 16, 96.2 śatabhāvitagandhāśma biḍaṃ hemādijāraṇam //