Occurrences

Vaikhānasagṛhyasūtra

Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 4.0 āpohiraṇyapavamānaiḥ prokṣayaty ud vayam ityādinādityamupasthāya mahāvyāhṛtyā jalam abhimantrya karṇāv apidhāyābhimukham ādityārdhaṃ nimajjya ṛtaṃ ca satyaṃ ca yāsu gandhā iti trirāvartayannaghamarṣaṇaṃ karoti //
VaikhGS, 2, 14, 1.0 divi śrayasvetyahate vāsasī gandhābharaṇādīni ca prokṣya namo grahāyeti gandhaṃ gṛhītvā prācīnamañjaliṃ kṛtvāpsarassviti gātrāṇyanulepayet tejovat sava iti vastraṃ paridhāya somasya tanūr asīty uttarīyaṃ gṛhṇāti //
VaikhGS, 2, 14, 1.0 divi śrayasvetyahate vāsasī gandhābharaṇādīni ca prokṣya namo grahāyeti gandhaṃ gṛhītvā prācīnamañjaliṃ kṛtvāpsarassviti gātrāṇyanulepayet tejovat sava iti vastraṃ paridhāya somasya tanūr asīty uttarīyaṃ gṛhṇāti //
VaikhGS, 3, 2, 5.0 vastragandhābharaṇādīni saṃbhṛtya kanikradādinā kanyāgṛhaṃ saha bāndhavairgatvā teja āyuḥ śriyamiti vastrādinālaṃkṛtya prajāpatiḥ somamiti tathābharaṇamāropyādadītetyeke //
VaikhGS, 3, 9, 8.0 caturthyāṃ dantadhāvanaṃ gandhāmalakādibhiḥ snātvā śvetavastrānulepanā strīśūdrābhyām anabhibhāṣyāparam adṛṣṭvā bhartāraṃ paśyet //
VaikhGS, 3, 19, 7.0 akṣatodakapuṣpānnarasagandhasamaiḥ pāṇibhyāṃ dakṣiṇetarābhyāṃ kumārasya śāṃkarir iveti kanyāyā nandevānandadāyinīti vadan pādata ārabhya krameṇa dehāṅgasaṃdhau śirasi ca nikṣipet //