Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Vṛddhayamasmṛti
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mahācīnatantra
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Sphuṭārthāvyākhyā
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhramarāṣṭaka
Bhāvaprakāśa
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareya-Āraṇyaka
AĀ, 2, 1, 7, 4.0 prāṇena sṛṣṭāv antarikṣaṃ ca vāyuś cāntarikṣaṃ vā anu caranty antarikṣam anu śṛṇvanti vāyur asmai puṇyaṃ gandham āvahaty evam etau prāṇaṃ pitaraṃ paricarato 'ntarikṣaṃ ca vāyuś ca //
Aitareyabrāhmaṇa
AB, 3, 30, 4.0 tebhyo vai devā apaivābībhatsanta manuṣyagandhāt ta ete dhāyye antaradadhata yebhyo mātaivā pitra iti //
AB, 5, 22, 2.0 yathā vai nāsike evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram nāsikayor evaṃ chandomā atha yenaiva gandhān vijānāti tad daśamam ahaḥ //
Aitareyopaniṣad
AU, 3, 1, 1.4 yena vā paśyati yena vā śṛṇoti yena vā gandhāñjighrati yena vā vācaṃ vyākaroti yena vā svādu cāsvādu ca vijānāti //
Atharvaveda (Paippalāda)
AVP, 4, 6, 3.2 striyo yāḥ puṇyagandhās tāḥ sarvāḥ svāpayāmasi //
AVP, 4, 14, 3.2 asno gandhāt puvasaḥ pra cyavasva vi mucyasva yonyā yā te atra //
AVP, 5, 20, 7.1 dṛṣṭā tvam asi gandhenauṣadhir ghuṇajambhanī /
AVP, 12, 7, 2.2 ajaśṛṅgy aja rakṣaḥ sarvān gandhena nāśaya //
Atharvaveda (Śaunaka)
AVŚ, 4, 37, 2.2 ajaśṛṅgy aja rakṣaḥ sarvān gandhena nāśaya //
AVŚ, 8, 6, 10.3 tān oṣadhe tvaṃ gandhena viṣūcīnān vi nāśaya //
AVŚ, 8, 10, 27.1 sodakrāmat sā gandharvāpsarasa āgacchat tāṃ gandharvāpsarasa upāhvayanta puṇyagandha ehīti /
AVŚ, 8, 10, 27.3 tāṃ vasuruciḥ sauryavarcaso 'dhok tāṃ puṇyam eva gandham adhok /
AVŚ, 8, 10, 27.4 taṃ puṇyaṃ gandhaṃ gandharvāpsarasa upajīvanti puṇyagandhir upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 11, 2, 6.2 dadbhyo gandhāya te namaḥ //
AVŚ, 11, 3, 8.1 trapu bhasma haritaṃ varṇaḥ puṣkaram asya gandhaḥ //
AVŚ, 12, 1, 23.1 yas te gandhaḥ pṛthivi saṃbabhūva yaṃ bibhraty oṣadhayo yam āpaḥ /
AVŚ, 12, 1, 24.1 yas te gandhaḥ puṣkaram āviveśa yaṃ saṃjabhruḥ sūryāyā vivāhe /
AVŚ, 12, 1, 24.2 amartyāḥ pṛthivi gandham agre tena mā surabhiṃ kṛṇu mā no dvikṣata kaścana //
AVŚ, 12, 1, 25.1 yas te gandhaḥ puruṣeṣu strīṣu puṃsu bhago ruciḥ /
AVŚ, 12, 5, 34.0 asaṃjñā gandhena śug uddhriyamāṇāśīviṣa uddhṛtā //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 24.1 nṛttagītavāditragandhamālyopānacchattradhāraṇāñjanābhyañjanavarjī //
BaudhDhS, 1, 9, 10.2 avyāptāś ced amedhyena gandhavarṇarasānvitāḥ //
BaudhDhS, 1, 21, 6.1 vāte pūtigandhe nīhāre ca nṛttagītavāditraruditasāmaśabdeṣu tāvantaṃ kālam //
BaudhDhS, 2, 14, 7.1 athaināṃs tilamiśrā apaḥ pratigrāhya gandhair mālyaiś cālaṃkṛtya /
BaudhDhS, 4, 5, 12.1 gāyatryā ādāya gomūtraṃ gandhadvāreti gomayam /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 1, 5, 17.1 tayoḥ śayyām antareṇodumbaradaṇḍo gandhānulipto vāsasā sūtreṇa vā parivītas tiṣṭhaty ā pakvahomāt //
BaudhGS, 1, 5, 31.1 athaināṃ sarvasurabhigandhayā mālayā yunakti saṃ nā manaḥ saṃ hṛdayāni saṃ nābhi saṃ tanutyajaḥ /
BaudhGS, 1, 8, 2.1 nāpitāya payodanaṃ dattvā grāmāt prācīṃ vodīcīṃ vā diśamupaniṣkramya yatraikamudumbaramūlaṃ paśyanti taṃ pradakṣiṇaṃ parisamūhya pradakṣiṇaṃ gandhairanulimpan japati yathā tvaṃ vanaspata ūrjā abhyutthito vanaspate /
BaudhGS, 1, 11, 8.0 etaireva nāmadheyairgandhapuṣpadhūpadīpaiḥ amuṣmai namo 'muṣmai namaḥ ityabhyarcya //
BaudhGS, 2, 5, 54.1 uttareṇāgniṃ dve strīpratikṛtī kṛtya gandhairmālyena cālaṃkṛtya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā śraddhāmedhe priyetām iti //
BaudhGS, 2, 11, 23.1 athainān vastragandhapuṣpadhūpadīpamālyair yathopapādaṃ sampūjya pṛcchati uddhriyatām agnau ca kriyatāṃ itītare pratyāhuḥ //
BaudhGS, 3, 8, 2.0 atha pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasutaṃ sagaṇaṃ sapārṣatkam āvāhayāmi ity āvāhya gandhapuṣpadhūpadīpair abhyarcya pratipuruṣaṃ paiṣṭikān dīpān ekātiriktāṃś catasro 'ṣṭau vā devasyāyatane pratidiśaṃ pradyotayati uddīpyasva jātavedaḥ mā no hiṃsīt iti dvābhyām havyavāham abhimātiṣāhaṃ sviṣṭam agne abhi iti dvābhyāṃ ca //
BaudhGS, 3, 9, 8.1 pṛthak pṛthag etair eva nāmadheyair gandhapuṣpadhūpadīpair amuṣmai namo 'muṣmai nama iti //
BaudhGS, 3, 10, 4.0 gandhodakair dūrvodakaiś cābhyukṣya citrāḥ sumanasaḥ saṃprakīrya yavapiṣṭāni vrīhipiṣṭāni śyāmākapiṣṭāni vājyenekṣurasena vā paktvā pāyasaṃ ghṛtapakvāṃś ca apūpānodanaṃ dhānāḥ saktūn karambhān lājān ity upakiranti namo astu sarpebhyaḥ iti tisṛbhir anucchandasam //
BaudhGS, 3, 11, 2.1 apāṃ samīpe dve strīpratikṛtī kṛtya gandhair mālyena cālaṃkṛtyaivam evābhyarcayati //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 25.0 kaśe me pāpo gandhaḥ //
BaudhŚS, 2, 5, 34.0 kośe me gandhaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 10, 11.0 na prāg godānakarmaṇa snānīyam abhiharate na gandhān //
BhārGS, 2, 20, 3.3 divyo yo mānuṣo gandhaś ca sa māviśatād iheti //
BhārGS, 3, 11, 3.0 gandhapuṣpadhūpadīpānnaphalodakair amuṣmai namo 'muṣmai nama iti gandhapuṣpadhūpadīpair amuṣmai svāhāmuṣmai svāhety annenāmuṃ tarpayāmy amuṃ tarpayāmīti phalodakenātra namasyanti //
BhārGS, 3, 11, 3.0 gandhapuṣpadhūpadīpānnaphalodakair amuṣmai namo 'muṣmai nama iti gandhapuṣpadhūpadīpair amuṣmai svāhāmuṣmai svāhety annenāmuṃ tarpayāmy amuṃ tarpayāmīti phalodakenātra namasyanti //
BhārGS, 3, 17, 4.1 catvāri pātrāṇi satilagandhodakena pūrayitvaikaṃ pretasya trīṇi pitṝṇām ekaṃ vā pitṝṇāṃ pretapātraṃ pitṛpātreṣv āsiñcati ye samānā ye sajātā iti dvābhyām //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 11.3 evaṃ sarveṣāṃ gandhānāṃ nāsike ekāyanam /
BĀU, 3, 2, 2.3 prāṇena hi gandhāñ jighrati //
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
BĀU, 4, 5, 12.3 evaṃ sarveṣāṃ gandhānāṃ nāsike ekāyanam /
Chāndogyopaniṣad
ChU, 3, 14, 2.1 manomayaḥ prāṇaśarīro bhārūpaḥ satyasaṃkalpa ākāśātmā sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyātto 'vāky anādaraḥ //
ChU, 3, 14, 4.1 sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyātto 'vākyanādaraḥ /
ChU, 8, 2, 6.1 atha yadi gandhamālyalokakāmo bhavati /
ChU, 8, 2, 6.2 saṃkalpād evāsya gandhamālye samuttiṣṭhataḥ /
ChU, 8, 2, 6.3 tena gandhamālyalokena sampanno mahīyate //
ChU, 8, 12, 4.2 atha yo vededaṃ jighrāṇīti sa ātmā gandhāya ghrāṇam /
Gautamadharmasūtra
GautDhS, 1, 1, 47.0 lepagandhāpakarṣaṇe śaucam amedhyasya //
GautDhS, 1, 2, 13.1 varjayen madhumāṃsagandhamālyadivāsvapnābhyañjanayānopānacchatrakāmakrodhalobhamohavādavādanasnānadantadhāvanaharṣanṛtyagītaparivādabhayāni //
GautDhS, 1, 7, 9.1 gandharasakṛtānnatilaśāṇakṣaumājināni //
GautDhS, 2, 7, 19.1 pūtigandhāntaḥśavadivākīrtyaśūdrasaṃnidhāne //
GautDhS, 3, 5, 6.1 gandhāghrāṇe surāpasya prāṇāyāmā ghṛtaprāśanaṃ ca //
Gobhilagṛhyasūtra
GobhGS, 3, 1, 19.0 kauśīlavagandhāñjanāni //
GobhGS, 3, 6, 15.0 gandhair abhyukṣaṇaṃ gavāṃ gandhair abhyukṣaṇaṃ gavām //
GobhGS, 3, 6, 15.0 gandhair abhyukṣaṇaṃ gavāṃ gandhair abhyukṣaṇaṃ gavām //
GobhGS, 4, 2, 37.0 tathā gandhān //
Gopathabrāhmaṇa
GB, 1, 1, 18, 1.0 tasya dvitīyayā svaramātrayāntarikṣaṃ vāyuṃ yajurvedaṃ bhuva iti vyāhṛtiṃ traiṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ pratīcīṃ diśaṃ grīṣmam ṛtuṃ prāṇam adhyātmaṃ nāsike gandhaghrāṇam itīndriyāṇy anvabhavat //
GB, 1, 1, 38, 15.0 puṇyāṃ ca kīrtiṃ labhate surabhīṃś ca gandhān //
GB, 1, 2, 2, 1.0 jāyamāno ha vai brāhmaṇaḥ saptendriyāṇy abhijāyate brahmavarcasaṃ ca yaśaś ca svapnaṃ ca krodhaṃ ca ślāghāṃ ca rūpaṃ ca puṇyam eva gandhaṃ saptamam //
GB, 1, 2, 2, 9.0 oṣadhivanaspatīn puṇyo gandhaḥ //
GB, 1, 2, 2, 26.0 athaitad brahmacāriṇaḥ puṇyo gandho ya oṣadhivanaspatīnāṃ tāsāṃ puṇyaṃ gandhaṃ pracchidya nopajighret //
GB, 1, 2, 2, 26.0 athaitad brahmacāriṇaḥ puṇyo gandho ya oṣadhivanaspatīnāṃ tāsāṃ puṇyaṃ gandhaṃ pracchidya nopajighret //
GB, 1, 2, 2, 27.0 tena taṃ puṇyaṃ gandham avarunddhe yo 'syauṣadhivanaspatiṣu bhavati //
GB, 1, 2, 9, 31.0 tato mūlakāṇḍaparṇapuṣpaphalapraroharasagandhair yajño vartate //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 10, 4.0 āharantyasmai sarvasurabhi candanaṃ vā piṣṭaṃ tadabhyukṣya namo grahāya cābhigrahāya ca namaḥ śākajañjabhābhyāṃ namastābhyo devatābhyo yā abhigrāhiṇīr iti devebhyaḥ prācīnam añjaliṃ kṛtvā tenānulimpate 'psarāsu ca yo gandho gandharveṣu ca yadyaśo daivyo yo mānuṣo gandhaḥ sa mām āviśatād iheti //
HirGS, 1, 10, 4.0 āharantyasmai sarvasurabhi candanaṃ vā piṣṭaṃ tadabhyukṣya namo grahāya cābhigrahāya ca namaḥ śākajañjabhābhyāṃ namastābhyo devatābhyo yā abhigrāhiṇīr iti devebhyaḥ prācīnam añjaliṃ kṛtvā tenānulimpate 'psarāsu ca yo gandho gandharveṣu ca yadyaśo daivyo yo mānuṣo gandhaḥ sa mām āviśatād iheti //
HirGS, 2, 8, 10.1 abhita etamagniṃ gā sthāpayanti yathā hūyamānasya gandhamājighreyuḥ //
HirGS, 2, 20, 5.2 iti gandhapuṣpadhūpadīpaiḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 51.0 athainaṃ saṃśāsti brahmacāryācāryādhīnaḥ praśānto 'dhaḥśāyī daṇḍamekhalājinajaṭādhārī stryanṛtamadhumāṃsagandhamālyavarjī bhaveti trirātram akṣārālavaṇāśī //
JaimGS, 1, 18, 17.0 vanaspatīnāṃ gandho 'sīti snātvānulepanena kurute //
JaimGS, 1, 18, 18.0 vanaspatīnāṃ gandho 'si puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 18.0 vanaspatīnāṃ gandho 'si puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 18.0 vanaspatīnāṃ gandho 'si puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 20.0 vanaspatīnāṃ puṣpam asi puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 20.0 vanaspatīnāṃ puṣpam asi puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 2, 1, 9.0 haviṣyodakaṃ tiraḥ pavitraṃ gandhān sumanasaś ca dadyāt //
JaimGS, 2, 2, 12.1 gandhān sumanasaś ca dadyāt //
JaimGS, 2, 5, 17.0 tṛtīyāyāṃ gandhauṣadhībhiḥ saṃsṛjya śamīśākhayā palāśaśākhayā vāsaṃhlādayan kumbhyām avadadhyāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 1, 16.2 sa yad evāpānena pāpaṃ gandham apāniti sa eva sa pāpmā //
JUB, 2, 1, 19.2 na hy etena prāṇena pāpaṃ vadati na pāpaṃ dhyāyati na pāpam paśyati na pāpaṃ śṛṇoti na pāpaṃ gandham apāniti //
JUB, 2, 10, 21.1 na hy etena prāṇena pāpaṃ vadati na pāpaṃ dhyāyati na pāpam paśyati na pāpaṃ śṛṇoti na pāpaṃ gandham apāniti //
JUB, 3, 25, 4.2 gandho me modo me pramodo me /
JUB, 4, 26, 4.1 prāṇena gandhān vedeti veda //
Jaiminīyabrāhmaṇa
JB, 1, 42, 31.0 tāsu nṛttagītaṃ vīṇāghoṣo 'psarasāṃ gaṇāḥ surabhir gandho mahān ghoṣo babhūva //
JB, 1, 44, 14.0 tāsu nṛttagītaṃ vīṇāghoṣo 'psarasāṃ gaṇāḥ surabhir gandho mahān ghoṣo 'bhūd iti //
JB, 1, 273, 8.0 surabhir gandho gāyatryai //
Kauśikasūtra
KauśS, 2, 4, 12.0 śuni kilāsam aje palitaṃ tṛṇe jvaro yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasmin rājayakṣma iti dakṣiṇā tṛṇaṃ nirasyati gandhapravādābhir alaṃkurute //
KauśS, 7, 5, 5.0 hiraṇyavarṇā ity etena sūktena gandhapravādābhir alaṃkṛtya //
KauśS, 13, 43, 9.17 rasān gandhān bhāvayann eti devo mātariśvā bhūtabhavyasya kartā /
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 1, 18, 2.0 snātaḥ kumāro 'laṃkṛtaḥ sarvasurabhigandhaiḥ mālyaiśca yathopapādaṃ mātur aṅkagato yā vānyā mātṛsthāne //
Kauṣītakyupaniṣad
KU, 1, 5.2 taṃ brahmagandhaḥ praviśati /
KU, 1, 7.11 kena gandhān iti /
Kaṭhopaniṣad
KaṭhUp, 4, 3.1 yena rūpaṃ rasaṃ gandhaṃ śabdān sparśāṃśca maithunān /
Kāṭhakagṛhyasūtra
KāṭhGS, 19, 7.0 agniṃ somaṃ varuṇaṃ mitram indraṃ bṛhaspatiṃ skandaṃ rudraṃ vātsīputraṃ bhagaṃ bhaganakṣatrāṇi kālīṃ ṣaṣṭhīṃ bhadrakālīṃ pūṣaṇaṃ tvaṣṭāraṃ mahiṣikāṃ ca gandhāhutiṃbhir yajeta //
KāṭhGS, 20, 2.0 udakāntaṃ gatvā yathopapatti vā payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāṇī varuṇānī gandharvāṇy udakāny agnir jīvaputraḥ prajāpatir mahārājaḥ skando 'ryamā bhagaḥ prajānaka iti //
KāṭhGS, 21, 1.0 yām eva dvitīyāṃ rātriṃ kanyāṃ vivāhayiṣyan syāt tasyāṃ rātryām atīte niśākāle navāṃ sthālīm āhṛtya payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoty agnaye somāya mitrāya varuṇāyendrāyodakāya bhagāyāryamṇe pūṣṇe tvaṣṭre rājñe prajāpataya iti //
KāṭhGS, 36, 1.0 daśamyāṃ tasminn evāgnau payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskaṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoti kayā naś citra iti dvābhyāṃ kayā tac chṛṇve prajāpataye svāhā prajāpataye nahi tvad anya iti ca dvābhyām //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 2, 37.0 vāyur vā etasyāślīlaṃ gandhaṃ janatā anuviharati yam abhiśaṃsanti //
MS, 2, 5, 2, 39.0 yad vāyave vāyur evāsya taṃ gandhaṃ surabhim akaḥ //
MS, 2, 5, 2, 40.0 so 'sya surabhir gandho janatā anuvitiṣṭhate //
MS, 3, 16, 1, 9.1 yad ūvadhyam udarasyāpavāti ya āmasya kraviṣo gandho asti /
Mānavagṛhyasūtra
MānGS, 1, 2, 15.1 chatraṃ dhārayate daṇḍaṃ mālāṃ gandham //
MānGS, 1, 9, 26.1 atha gandhotsadane vāsasī //
MānGS, 1, 16, 1.1 aṣṭame garbhamāse jayaprabhṛtibhir hutvā phalaiḥ snāpayitvā yā oṣadhaya ity anuvākenāhatena vāsasā pracchādya gandhapuṣpair alaṃkṛtya phalāni kaṇṭhe vai saṃsṛjyāgniṃ pradakṣiṇaṃ kuryāt //
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
MānGS, 2, 6, 6.0 gandhasragdāmabhiralaṃkṛtya pradakṣiṇaṃ devayajanaṃ triḥ pariyanti //
MānGS, 2, 13, 6.11 gandhadvārāṃ durādharṣāṃ nityapuṣṭāṃ karīṣiṇīm /
MānGS, 2, 14, 25.1 sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhughṛtam iti //
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 9.0 saṃ varcasā payasā saṃ tapobhir aganmahi manasā saṃ śivena saṃ vijñānena manasaś ca satyair yathā vo 'haṃ cārutamaṃ vadānīndro vo dṛśe bhūyāsaṃ sūryaś cakṣuṣe vātaḥ prāṇāya somo gandhāya brahma kṣatrāya //
Pāraskaragṛhyasūtra
PārGS, 1, 19, 4.0 sthālīpākasya juhoti prāṇenānnam aśīya svāhāpānena gandhān aśīya svāhā cakṣuṣā rūpāṇyaśīya svāhā śrotreṇa yaśo 'śīya svāheti //
PārGS, 2, 13, 2.0 indraṃ parjanyamaśvinau maruta udalākāśyapaṃ svātikārīṃ sītām anumatiṃ ca dadhnā taṇḍulair gandhair akṣatair iṣṭvānaḍuho madhughṛte prāśayet //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 4, 2.1 saṃkarāt saṃkarevāsinīm āvahecchūrpeṇākṣatān gandhānt sumanasaś cātra kṛtvā saṃviṣṭiḥ prākśirāḥ śucau deśe śirastaḥ kṛtvā ka imam u huvety etad gītvā vāgyataḥ prasvapet paśyati ha //
SVidhB, 3, 4, 6.1 vaṃśamayyau vā śalāke gandhaiḥ pralipya madhyamenopavāsayed vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya brahmacāriṇau brūyād dhārayatam iti saṃnamatyoḥ siddhiṃ vidyāt //
SVidhB, 3, 8, 2.0 rātriṃ prapadye punarbhūṃ mayobhūṃ kanyāṃ śikhaṇḍinīṃ pāśahastāṃ yuvatiṃ kumāriṇīm ādityaś cakṣuṣe vātaḥ prāṇāya somo gandhāyāpaḥ snehāya mano 'nujñāya pṛthivyai śarīram //
Taittirīyabrāhmaṇa
TB, 2, 3, 9, 9.15 sā tam eva raditaṃ vyūḍhaṃ gandham abhi pracyavate /
Taittirīyasaṃhitā
TS, 2, 2, 2, 4.4 surabhimate bhavati pūtigandhasyāpahatyai /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 4.0 āpohiraṇyapavamānaiḥ prokṣayaty ud vayam ityādinādityamupasthāya mahāvyāhṛtyā jalam abhimantrya karṇāv apidhāyābhimukham ādityārdhaṃ nimajjya ṛtaṃ ca satyaṃ ca yāsu gandhā iti trirāvartayannaghamarṣaṇaṃ karoti //
VaikhGS, 2, 14, 1.0 divi śrayasvetyahate vāsasī gandhābharaṇādīni ca prokṣya namo grahāyeti gandhaṃ gṛhītvā prācīnamañjaliṃ kṛtvāpsarassviti gātrāṇyanulepayet tejovat sava iti vastraṃ paridhāya somasya tanūr asīty uttarīyaṃ gṛhṇāti //
VaikhGS, 2, 14, 1.0 divi śrayasvetyahate vāsasī gandhābharaṇādīni ca prokṣya namo grahāyeti gandhaṃ gṛhītvā prācīnamañjaliṃ kṛtvāpsarassviti gātrāṇyanulepayet tejovat sava iti vastraṃ paridhāya somasya tanūr asīty uttarīyaṃ gṛhṇāti //
VaikhGS, 3, 2, 5.0 vastragandhābharaṇādīni saṃbhṛtya kanikradādinā kanyāgṛhaṃ saha bāndhavairgatvā teja āyuḥ śriyamiti vastrādinālaṃkṛtya prajāpatiḥ somamiti tathābharaṇamāropyādadītetyeke //
VaikhGS, 3, 9, 8.0 caturthyāṃ dantadhāvanaṃ gandhāmalakādibhiḥ snātvā śvetavastrānulepanā strīśūdrābhyām anabhibhāṣyāparam adṛṣṭvā bhartāraṃ paśyet //
VaikhGS, 3, 19, 7.0 akṣatodakapuṣpānnarasagandhasamaiḥ pāṇibhyāṃ dakṣiṇetarābhyāṃ kumārasya śāṃkarir iveti kanyāyā nandevānandadāyinīti vadan pādata ārabhya krameṇa dehāṅgasaṃdhau śirasi ca nikṣipet //
Vaitānasūtra
VaitS, 2, 6, 5.2 gandhapravādābhir anulipyamānam //
Vasiṣṭhadharmasūtra
VasDhS, 2, 26.1 kṛtānnaṃ puṣpaphalamūlāni gandharasā udakaṃ cauṣadhīnāṃ rasaḥ somaś ca śastraṃ viṣaṃ māṃsaṃ ca kṣīraṃ ca savikāram ayas trapu jatu sīsaṃ ca //
VasDhS, 3, 36.1 na varṇagandharasaduṣṭābhir yāś ca syur aśubhāgamāḥ //
VasDhS, 3, 48.1 lepagandhāpakarṣaṇe śaucam amedhyaliptasyādbhir mṛdā ca //
VasDhS, 13, 17.1 dhāvataḥ pūtigandhaprabhṛtāv īriṇe //
VasDhS, 14, 12.1 edhodakayavasakuśalājābhyudyatayānāvasathaśapharīpriyaṅgusraggandhamadhumāṃsānīty eteṣāṃ pratigṛhṇīyāt //
Vārāhagṛhyasūtra
VārGS, 12, 2.0 prāṇāpānau me tarpayāmi samānavyānau me tarpayāmy udānarūpe me tarpayāmi cakṣuḥśrotre me tarpayāmi sucakṣā aham akṣibhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyām iti gandhācchādane //
VārGS, 14, 6.1 śucau bhūmipradeśe śamīśamakaśyāmākānāṃ priyaṅgudūrvāgaurasarṣapāṇāṃ yathālābhagandhasakṣīraphalavadbhyo vanaspatibhyo haritparṇakuśayavādibhiś cānnair yā oṣadhayaḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 2, 25.0 agandhasevī //
ĀpDhS, 1, 10, 24.0 pūtīgandhaḥ //
ĀpDhS, 1, 11, 31.0 abhraṃ cāpartau sūryācandramasoḥ pariveṣa indradhanuḥ pratisūryamatsyaś ca vāte pūtīgandhe nīhāre ca sarveṣv eteṣu tāvantaṃ kālam //
ĀpDhS, 1, 20, 3.1 tad yathāmre phalārthe nirmite chāyā gandha ity anūtpadyete /
ĀpDhS, 1, 20, 12.0 manuṣyān rasān rāgān gandhān annaṃ carma gavāṃ vaśāṃ śleṣmodake tokmakiṇve pippalimarīce dhānyaṃ māṃsam āyudhaṃ sukṛtāśāṃ ca //
ĀpDhS, 1, 20, 15.0 annena cānnasya manuṣyāṇāṃ ca manuṣyai rasānāṃ ca rasair gandhānāṃ ca gandhair vidyayā ca vidyānām //
ĀpDhS, 1, 20, 15.0 annena cānnasya manuṣyāṇāṃ ca manuṣyai rasānāṃ ca rasair gandhānāṃ ca gandhair vidyayā ca vidyānām //
ĀpDhS, 2, 28, 10.0 paraparigraham avidvān ādadāna edhodake mūle puṣpe phale gandhe grāse śāka iti vācā bādhyaḥ //
Āpastambagṛhyasūtra
ĀpGS, 8, 9.1 tayoḥ śayyām antareṇa daṇḍo gandhalipto vāsasā sūtreṇa vā parivītas tiṣṭhati //
ĀpGS, 20, 10.1 tā gandhair darbhagrumuṣṭināvokṣati vṛṣāṇam evāgre //
Āpastambaśrautasūtra
ĀpŚS, 20, 21, 8.1 ye 'śvasya hutasya gandham ājighranti sarve te puṇyalokā bhavantīti vijñāyate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 6, 7.1 kṣutvā jṛmbhitvāmanojñaṃ dṛṣṭvā pāpakaṃ gandham āghrāyākṣispandane karṇadhvanane ca sucakṣā aham akṣībhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyāṃ mayi dakṣakratū iti japet //
ĀśvGS, 4, 7, 17.1 etasmin kāle gandhamālyadhūpadīpācchādanānāṃ pradānam //
Śatapathabrāhmaṇa
ŚBM, 4, 1, 3, 8.2 yāvanmātramiva gandhasyāpajaghnus tam paśuṣvadadhuḥ sa eṣa paśuṣu kuṇapagandhas tasmāt kuṇapagandhān nāpigṛhṇīta somasya haiṣa rājño gandhaḥ //
ŚBM, 4, 1, 3, 8.2 yāvanmātramiva gandhasyāpajaghnus tam paśuṣvadadhuḥ sa eṣa paśuṣu kuṇapagandhas tasmāt kuṇapagandhān nāpigṛhṇīta somasya haiṣa rājño gandhaḥ //
ŚBM, 4, 1, 3, 8.2 yāvanmātramiva gandhasyāpajaghnus tam paśuṣvadadhuḥ sa eṣa paśuṣu kuṇapagandhas tasmāt kuṇapagandhān nāpigṛhṇīta somasya haiṣa rājño gandhaḥ //
ŚBM, 4, 1, 3, 8.2 yāvanmātramiva gandhasyāpajaghnus tam paśuṣvadadhuḥ sa eṣa paśuṣu kuṇapagandhas tasmāt kuṇapagandhān nāpigṛhṇīta somasya haiṣa rājño gandhaḥ //
ŚBM, 10, 5, 2, 15.1 sa etaiḥ suptaḥ na kasya cana veda na manasā saṃkalpayati na vācānnasya rasaṃ vijānāti na prāṇena gandhaṃ vijānāti na cakṣuṣā paśyati na śrotreṇa śṛṇoti /
ŚBM, 10, 5, 2, 20.17 gandha ity apsarasaḥ /
ŚBM, 10, 6, 3, 2.1 sa ātmānam upāsīta manomayam prāṇaśarīram bhārūpam ākāśātmānaṃ kāmarūpiṇam manojavasaṃ satyasaṃkalpaṃ satyadhṛtiṃ sarvagandhaṃ sarvarasaṃ sarvā anu diśaḥ prabhūtaṃ sarvam idam abhyāptam avākkam anādaram /
ŚBM, 13, 4, 4, 7.0 atha yad āpomayaṃ teja āsīt yo gandhaḥ sa sārdhaṃ samavadrutya cakṣuṣṭa udabhinat sa eṣa vanaspatir abhavat pītudārus tasmāt sa surabhir gandhāddhi samabhavat tasmād u jvalanas tejaso hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat tāvabhito 'gniṣṭham bhavatas tasmād ime abhito nāsikāṃ cakṣuṣī sva evainau tadāyatane dadhāti //
ŚBM, 13, 4, 4, 7.0 atha yad āpomayaṃ teja āsīt yo gandhaḥ sa sārdhaṃ samavadrutya cakṣuṣṭa udabhinat sa eṣa vanaspatir abhavat pītudārus tasmāt sa surabhir gandhāddhi samabhavat tasmād u jvalanas tejaso hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat tāvabhito 'gniṣṭham bhavatas tasmād ime abhito nāsikāṃ cakṣuṣī sva evainau tadāyatane dadhāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 3, 4.0 catvāry udapātrāṇi satilagandhodakāni kṛtvā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 5, 2.0 taṃ brahmagandhaḥ praviśati //
ŚāṅkhĀ, 3, 7, 8.0 kena gandhān iti //
ŚāṅkhĀ, 4, 3, 8.0 atha dhūmagandhaṃ prajighrāyājyalepanenāṅgānyanuvimṛjya vācaṃyamo 'bhipravrajyārthaṃ brūyād dūtaṃ vā prahiṇuyāt //
ŚāṅkhĀ, 4, 4, 9.0 atha dhūmagandhaṃ prajighrāyājyalepanenāṅgānyanuvimṛjya vācaṃyamo 'bhipravrajya saṃsparśaṃ jigamiṣet //
ŚāṅkhĀ, 5, 4, 3.0 prāṇa evāsmin sarve gandhā abhivisṛjyante //
ŚāṅkhĀ, 5, 4, 4.0 prāṇena sarvān gandhān āpnoti //
ŚāṅkhĀ, 5, 5, 4.0 tasya gandhaḥ parastāt prativihitā bhūtamātrā //
ŚāṅkhĀ, 5, 6, 2.0 prajñayā prāṇaṃ samāruhya prāṇena sarvān gandhān āpnoti //
ŚāṅkhĀ, 5, 7, 4.0 na hi prajñāpetaḥ prāṇo gandhaṃ kaṃcana prajñāpayet //
ŚāṅkhĀ, 5, 7, 6.0 nāham etaṃ gandhaṃ prājñāsiṣam iti //
ŚāṅkhĀ, 5, 8, 3.0 na gandhaṃ vijijñāsīti //
Ṛgveda
ṚV, 1, 162, 10.1 yad ūvadhyam udarasyāpavāti ya āmasya kraviṣo gandho asti /
ṚV, 7, 55, 8.2 striyo yāḥ puṇyagandhās tāḥ sarvāḥ svāpayāmasi //
Ṛgvedakhilāni
ṚVKh, 2, 6, 9.1 gandhadvārāṃ durādharṣāṃ nityapuṣṭāṃ karīṣiṇīm /
ṚVKh, 3, 10, 15.1 ṛtasya yonayo 'mṛtasya dhāma sarvā devebhyaḥ puṇyagandhā /
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 3, 9.1 surabhir eva gandho gāyatryā vratam /
Arthaśāstra
ArthaŚ, 1, 6, 2.1 karṇatvagakṣijihvāghrāṇendriyāṇāṃ śabdasparśarūparasagandheṣvavipratipattir indriyajayaḥ śāstrānuṣṭhānaṃ vā //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 2, 2, 10.1 nāgavanapālā hastipakapādapāśikasaumikavanacarakapārikarmikasakhā hastimūtrapurīṣacchannagandhā bhallātakīśākhāpracchannāḥ pañcabhiḥ saptabhir vā hastibandhakībhiḥ saha carantaḥ śayyāsthānapadyāleṇḍakūlaghātoddeśena hastikulaparyagraṃ vidyuḥ //
ArthaŚ, 2, 4, 9.1 tataḥ paraṃ gandhamālyarasapaṇyāḥ prasādhanakāravaḥ kṣatriyāśca pūrvāṃ diśam adhivaseyuḥ //
ArthaŚ, 2, 4, 27.1 sarvasnehadhānyakṣāralavaṇagandhabhaiṣajyaśuṣkaśākayavasavallūratṛṇakāṣṭhalohacarmāṅgārasnāyuviṣaviṣāṇaveṇuvalkalasāradārupraharaṇāvaraṇāśmanicayān anekavarṣopabhogasahān kārayet //
ArthaŚ, 2, 11, 56.1 laghu snigdham aśyānaṃ sarpiḥsnehalepi gandhasukhaṃ tvaganusāryanulbaṇam avirāgyuṣṇasahaṃ dāhagrāhi sukhasparśanam iti candanaguṇāḥ //
ArthaŚ, 2, 12, 1.1 ākarādhyakṣaḥ śulbadhātuśāstrarasapākamaṇirāgajñas tajjñasakho vā tajjātakarmakaropakaraṇasampannaḥ kiṭṭamūṣāṅgārabhasmaliṅgaṃ vākaraṃ bhūtapūrvam abhūtapūrvaṃ vā bhūmiprastararasadhātum atyarthavarṇagauravam ugragandharasaṃ parīkṣeta //
ArthaŚ, 2, 12, 4.1 tatpratirūpakam ugragandharasaṃ śilājatu vidyāt //
ArthaŚ, 2, 25, 11.1 pānāgārāṇyanekakakṣyāṇi vibhaktaśayanāsanavanti pānoddeśāni gandhamālyodakavanti ṛtusukhāni kārayet //
ArthaŚ, 4, 2, 22.1 dhānyasnehakṣāralavaṇagandhabhaiṣajyadravyāṇāṃ samavarṇopadhāne dvādaśapaṇo daṇḍaḥ //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 14, 3, 55.1 tato gandhamālyena pūjayitvā nikhānayet //
Avadānaśataka
AvŚat, 2, 4.1 atha yaśomatī dārikā suvarṇamayāni puṣpāṇi kārayitvā rūpyamayāṇi ratnamayāni prabhūtagandhamālyavilepanasaṃgrahaṃ kṛtvā śatarasam āhāraṃ sajjīkṛtya bhagavato dūtena kālam ārocayati samayo bhadanta sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti /
AvŚat, 4, 3.7 tena kārṣāpaṇadvayena vikrīya bhagavato gandhaṃ dadyām iti /
AvŚat, 7, 2.1 yadā bhagavāṃl loke notpanna āsīt tadā rājā prasenajit tīrthikadevatārcanaṃ kṛtavān puṣpadhūpagandhamālyavilepanaiḥ /
AvŚat, 7, 2.2 yadā tu bhagavāṃl loke utpannaḥ rājā ca prasenajid daharasūtrodāharaṇena vinīto bhagavacchāsane śraddhāṃ pratilabdhavān tadā prītisaumanasyajātas trir bhagavantam upasaṃkramya dīpadhūpagandhamālyavilepanair abhyarcayati //
AvŚat, 9, 3.4 tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe 'nekeṣu prāṇiśatasahasreṣu saṃnipatiteṣu gaganatale cānekeṣu devatāsahasreṣu saṃnipatiteṣu gomayamaṇḍalake kᄆpte sarvagandhamālyeṣūpahṛteṣu pūrvataraṃ tīrthikopāsakena satyopayācanaṃ kṛtam yena satyena pūraṇaprabhṛtayaḥ ṣaṭ śāstāro loke śreṣṭhāḥ anena satyenemāni puṣpāṇi ayaṃ ca dhūpaḥ idaṃ ca pānīyaṃ tān upagacchantv iti //
AvŚat, 11, 2.1 atha nāvikā nadyā ajiravatyās tīram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayāmāsur ucchritacchatradhvajapatākaṃ nānāpuṣpāvakīrṇaṃ gandhaghaṭikāvadhūpitam /
AvŚat, 12, 2.3 tatas tasmin prāsāde śakreṇa devendreṇa bhagavān saśrāvakasaṃgho divyenāhāreṇa divyena śayanāsanena divyair gandhamālyapuṣpaiḥ satkṛto gurukṛto mānitaḥ pūjitaḥ //
AvŚat, 12, 5.11 sa taṃ vicitrair vastrālaṃkārair alaṃkṛtaṃ nānāpuṣpāvakīrṇaṃ gandhaghaṭikādhūpitaṃ bhagavataḥ saśrāvakasaṃghasya niryātya traimāsyaṃ praṇītenāhāreṇa saṃtarpya vividhair vastraviśeṣair ācchādyānuttarāyāṃ samyaksaṃbodhau praṇidhiṃ cakāra //
AvŚat, 13, 8.2 bhagavann asmin nagaramadhye puṣkariṇīṃ gandhodakaparipūrṇāṃ kārayiṣyāmi yatra bhagavān saśrāvakasaṃghaḥ snāsyati /
AvŚat, 13, 8.5 tato rājñā kṣatriyeṇa mūrdhābhiṣiktenāmātyebhya ājñā dattā gandhodakaṃ sajjīkurvantu bhavantaḥ ratnamayāṃś ca kumbhān yena vayaṃ bhagavantaṃ saśrāvakasaṃghaṃ snāpayiṣyāma iti /
AvŚat, 13, 8.6 tato rājñā amātyagaṇaparivṛtena tan nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitam ucchritadhvajapatākaṃ nānāpuṣpāvakīrṇaṃ gandhodakapariṣiktaṃ vicitradhūpadhūpitam /
AvŚat, 13, 8.9 tato rājñāmātyagaṇaparivṛtena candanaḥ samyaksaṃbuddhaḥ saśrāvakasaṃgho nānāgandhaparibhāvitenodakena snāpitaḥ /
AvŚat, 13, 8.12 aneke ca gandhastūpāḥ pratiṣṭhāpitāḥ /
AvŚat, 16, 4.2 tato rājagṛhanivāsinaḥ paurāḥ saparivārā hṛṣṭatuṣṭapramuditā udagraprītisaumanasyajātāḥ puṣpagandhamālyāny ādāya bhagavantaṃ darśanāyopasaṃkrāntāḥ /
AvŚat, 17, 5.6 tatas tair gāndharvikair rājāmātyapaurajanapadasahāyaiḥ sarvā śrāvastī nagarī apagatapāṣāṇaśarkarakaṭhallā gandhodakapariṣiktā nānāpuṣpāvakīrṇā vicitradhūpadhūpitā puṣpavitānamaṇḍitā /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 20, 1.10 atha sa gṛhapatir bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā śatarasam āhāraṃ samudānayati puṣpagandhamālyavilepanāni ca /
AvŚat, 21, 2.19 tasya mukhāt padmagandho vāti śarīrācca candanagandhaḥ /
AvŚat, 21, 2.19 tasya mukhāt padmagandho vāti śarīrācca candanagandhaḥ /
AvŚat, 21, 5.2 bhagavān āha kāśyape bhagavati pravrajito babhūva tatrānena keśanakhastūpe gandhāvasekaḥ kṛtaḥ puṣpāṇi cāvaropitāni pratyekabodhau cānena mārgo bhāvitaḥ /
AvŚat, 23, 1.8 sā dāsīgaṇaparivṛtā cakram ādāya gandhadhūpapuṣpaṃ ca devakulaṃ sampratiṣṭhitā //
AvŚat, 23, 3.5 tataś ceṭikayā vāryate nāyaṃ nārāyaṇa iti sā vāryamāṇāpi tīvraprasādā āvarjitamānasā buddhasya bhagavata upari sauvarṇacakraṃ nikṣipya gandhamālyaṃ ca dattavatī //
Aṣṭasāhasrikā
ASāh, 2, 4.13 na śabdagandharasaspraṣṭavyadharmeṣu na śrotravijñāne yāvanna manovijñāne /
ASāh, 3, 6.13 sa āśīviṣastaṃ prāṇakajātaṃ gandhenānubadhnīyād anugacched āhārahetorbhakṣayitukāmaḥ /
ASāh, 3, 6.15 atha sa āśīviṣastasyā oṣadhyā gandhenaiva pratyudāvarteta /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.11 tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ vā kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet ayameva kauśika tayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.17 tāṃ caināṃ prajñāpāramitāṃ puṣpair dhūpair gandhair mālyair vilepanaiścūrṇair vastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkurvanti gurukurvanti mānayanti pūjayanti arcayanti apacāyanti /
ASāh, 3, 12.27 kārayitvā ca tān yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhiḥ divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.30 tāṃ caināṃ prajñāpāramitāṃ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.35 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayed apacāyetpuṣpairdhūpair gandhairmālyairvilepanaiś cūrṇair vastraiś chatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.37 yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyair gandhair divyairmālyair divyairvilepanair divyaiścūrṇairdivyairvastrair divyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.40 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.44 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.48 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.52 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayed apacāyet puṣpair dhūpair gandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati //
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.5 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet //
ASāh, 3, 14.12 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet asya kauśika puṇyābhisaṃskārasya asau pūrvakastathāgatadhātugarbhaḥ saptaratnamayaḥ stūpasaṃskārajapuṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopaiti /
ASāh, 3, 22.7 tāṃ caināṃ prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati tasyāpyahaṃ kauśika kulaputrasya vā kuladuhiturvā enān dṛṣṭadhārmikān guṇān vadāmi //
ASāh, 3, 23.3 tāṃ caināṃ prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati /
ASāh, 3, 23.4 kaḥ punarvādo yaḥ enāṃ prajñāpāramitāṃ likhiṣyati udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati //
ASāh, 3, 28.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyaty anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti //
ASāh, 3, 28.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyaty anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti //
ASāh, 3, 29.1 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyati anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā tatra gantavyāḥ iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vāmanuṣyo vāgata iti upasaṃkrānta iti /
ASāh, 3, 29.1 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyati anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā tatra gantavyāḥ iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vāmanuṣyo vāgata iti upasaṃkrānta iti /
ASāh, 3, 31.4 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.10 sadā ca satkartavyā gurukartavyā mānayitavyā pūjayitavyā arcayitavyā apacāyitavyā puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayitavyeti //
ASāh, 5, 1.4 svayameva caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ yo vā anyaḥ sampūjya parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajet antaśaḥ pustakagatām api kṛtvā /
ASāh, 6, 10.31 tadyathāpi nāma praṇītaṃ bhojanaṃ saviṣaṃ bhavet kiṃcāpi tadvarṇataś ca gandhataś ca rasataś ca sparśataś ca abhilaṣaṇīyaṃ bhavati api tu khalu punaḥ saviṣatvātparivarjanīyaṃ bhavati paṇḍitānām na paribhogāya /
ASāh, 6, 10.33 tasya tadbhojanaṃ paribhuñjānasya varṇataśca gandhataś ca rasataś ca sparśataś ca svādeṣu sukhakaraṃ pariṇāme cāsya duḥkhavipākaṃ bhavati /
ASāh, 6, 14.2 atha khalu trāyastriṃśakāyikānāṃ devaputrāṇāṃ śatasahasrāṇi divyapuṣpadhūpagandhamālyavilepanacūrṇavarṣair divyai ratnavarṣairdivyaiś ca vastravarṣairbhagavantam abhyavākirannabhiprākiran /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 4, 135.0 gandhasyed utpūtisusurabhibhyaḥ //
Carakasaṃhitā
Ca, Sū., 3, 19.2 snehaiścaturbhir daśamūlamiśrair gandhauṣadhaiś cānilahaḥ pradehaḥ //
Ca, Sū., 5, 27.1 gandhāścāgurupatrādyā dhūmaṃ mūrdhavirecane /
Ca, Sū., 5, 29.1 pūtirghrāṇāsyagandhaśca dantaśūlamarocakaḥ /
Ca, Sū., 5, 72.2 nihanti gandhaṃ vairasyaṃ jihvādantāsyajaṃ malam //
Ca, Sū., 5, 96.2 saumanasyam alakṣmīghnaṃ gandhamālyaniṣevaṇam //
Ca, Sū., 6, 40.1 pragharṣodvartanasnānagandhamālyaparo bhavet /
Ca, Sū., 8, 11.1 pañcendriyārthāḥ śabdasparśarūparasagandhāḥ //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 14, 36.1 gandhaiḥ surāyāḥ kiṇvena jīvantyā śatapuṣpayā /
Ca, Sū., 15, 6.1 idānīṃ tāvat saṃbhārān vividhānapi samāsenopadekṣyāmaḥ tadyathā dṛḍhaṃ nivātaṃ pravātaikadeśaṃ sukhapravicāram anupatyakaṃ dhūmātapajalarajasām anabhigamanīyam aniṣṭānāṃ ca śabdasparśarasarūpagandhānāṃ sodapānodūkhalamusalavarcaḥsthānasnānabhūmimahānasaṃ vāstuvidyākuśalaḥ praśastaṃ gṛhameva tāvat pūrvamupakalpayet //
Ca, Sū., 17, 9.1 gandhād asātmyād āghrātād rajodhūmahimātapāt /
Ca, Sū., 20, 14.0 pittavikārāṃścatvāriṃśatam ata ūrdhvamanuvyākhyāsyāmaḥ oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaśca amlakaśca vidāhaśca antardāhaśca aṃsadāhaśca ūṣmādhikyaṃ ca atisvedaśca aṅgasvedaśca aṅgagandhaśca aṅgāvadaraṇaṃ ca śoṇitakledaśca māṃsakledaśca tvagdāhaśca māṃsadāhaśca tvagavadaraṇaṃ ca carmadalanaṃ ca raktakoṭhaśca raktavisphoṭaśca raktapittaṃ ca raktamaṇḍalāni ca haritatvaṃ ca hāridratvaṃ ca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca lohitagandhāsyatā ca pūtimukhatā ca tṛṣṇādhikyaṃ ca atṛptiśca āsyavipākaśca galapākaśca akṣipākaśca gudapākaśca meḍhrapākaśca jīvādānaṃ ca tamaḥpraveśaśca haritahāridranetramūtravarcastvaṃ ca iti catvāriṃśatpittavikārāḥ pittavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 20, 15.0 sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ pittavikāramevādhyavasyanti kuśalāḥ tadyathā auṣṇyaṃ taikṣṇyaṃ dravatvam anatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṃ ca pittasyātmarūpāṇi evaṃvidhatvācca pittasya karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā dāhauṣṇyapākasvedakledakothakaṇḍūsrāvarāgā yathāsvaṃ ca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tair anvitaṃ pittavikāram evādhyavasyet //
Ca, Sū., 20, 15.0 sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ pittavikāramevādhyavasyanti kuśalāḥ tadyathā auṣṇyaṃ taikṣṇyaṃ dravatvam anatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṃ ca pittasyātmarūpāṇi evaṃvidhatvācca pittasya karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā dāhauṣṇyapākasvedakledakothakaṇḍūsrāvarāgā yathāsvaṃ ca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tair anvitaṃ pittavikāram evādhyavasyet //
Ca, Sū., 21, 32.1 snigdhamudvartanaṃ snānaṃ gandhamālyaniṣevaṇam /
Ca, Sū., 21, 53.1 manaso 'nuguṇā gandhāḥ śabdāḥ saṃvāhanāni ca /
Ca, Sū., 26, 11.0 tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi //
Ca, Sū., 27, 3.0 iṣṭavarṇagandharasasparśaṃ vidhivihitamannapānaṃ prāṇināṃ prāṇisaṃjñakānāṃ prāṇamācakṣate kuśalāḥ pratyakṣaphaladarśanāt tadindhanā hy antaragneḥ sthitiḥ tat sattvam ūrjayati taccharīradhātuvyūhabalavarṇendriyaprasādakaraṃ yathoktamupasevyamānaṃ viparītamahitāya sampadyate //
Ca, Sū., 27, 169.2 pittakṛtkaphavātaghnaḥ surasaḥ pūtigandhahā //
Ca, Sū., 28, 7.1 tamuvāca bhagavānātreyo na hitāhāropayoginām agniveśa tannimittā vyādhayo jāyante na ca kevalaṃ hitāhāropayogādeva sarvavyādhibhayam atikrāntaṃ bhavati santi hy ṛte 'pyahitāhāropayogād anyā rogaprakṛtayaḥ tadyathā kālaviparyayaḥ prajñāparādhaḥ śabdasparśarūparasagandhāścāsātmyā iti /
Ca, Nid., 1, 28.0 viṣamāśanād anaśanād annaparivartād ṛtuvyāpatter asātmyagandhopaghrāṇād viṣopahatasya codakasyopayogād garebhyo girīṇāṃ copaśleṣāt snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogāt mithyāsaṃsarjanādvā strīṇāṃ ca viṣamaprajananāt prajātānāṃ ca mithyopacārād yathoktānāṃ ca hetūnāṃ miśrībhāvād yathānidānaṃ dvandvānām anyatamaḥ sarve vā trayo doṣā yugapat prakopam āpadyante te prakupitās tayaivānupūrvyā jvaram abhinirvartayanti //
Ca, Nid., 2, 5.1 saṃsargāl lohitapradūṣaṇāl lohitagandhavarṇānuvidhānācca pittaṃ lohitapittamityācakṣate //
Ca, Nid., 2, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāanannābhilāṣaḥ bhuktasya vidāhaḥ śuktāmlagandharasa udgāraḥ charderabhīkṣṇamāgamanaṃ charditasya bībhatsatā svarabhedo gātrāṇāṃ sadanaṃ paridāhaḥ mukhāddhūmāgama iva lohalohitamatsyāmagandhitvamiva cāsyasya raktaharitahāridratvam aṅgāvayavaśakṛnmūtrasvedalālāsiṅghāṇakāsyakarṇamalapiḍakolikāpiḍakānām aṅgavedanā lohitanīlapītaśyāvānāmarciṣmatāṃ ca rūpāṇāṃ svapne darśanamabhīkṣṇamiti lohitapittapūrvarūpāṇi bhavanti //
Ca, Nid., 4, 29.1 gandhavarṇarasasparśairyathā kṣārastathāvidham /
Ca, Nid., 4, 47.1 trayastu khalu doṣāḥ prakupitāḥ pramehānabhinirvartayiṣyanta imāni pūrvarūpāṇi darśayanti tadyathājaṭilībhāvaṃ keśeṣu mādhuryamāsyasya karapādayoḥ suptatādāhau mukhatālukaṇṭhaśoṣaṃ pipāsām ālasyaṃ malaṃ kāye kāyacchidreṣūpadehaṃ paridāhaṃ suptatāṃ cāṅgeṣu ṣaṭpadapipīlikābhiśca śarīramūtrābhisaraṇaṃ mūtre ca mūtradoṣān visraṃ śarīragandhaṃ nidrāṃ tandrāṃ ca sarvakālamiti //
Ca, Nid., 7, 12.1 tatrāyam unmādakarāṇāṃ bhūtānām unmādayiṣyatām ārambhaviśeṣo bhavati tad yathā avalokayanto devā janayanty unmādaṃ guruvṛddhasiddhamaharṣayo 'bhiśapantaḥ pitaro darśayantaḥ spṛśanto gandharvāḥ samāviśanto yakṣāḥ rākṣasās tv ātmagandham āghrāpayantaḥ piśācāḥ punar āruhya vāhayantaḥ //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 4, 6.0 tatredamupadiśanti buddhimantaḥ rogam ekaikam evaṃprakopaṇam evaṃyonim evamutthānam evamātmānam evamadhiṣṭhānam evaṃvedanam evaṃsaṃsthānam evaṃśabdasparśarūparasagandham evamupadravam evaṃvṛddhisthānakṣayasamanvitam evamudarkam evaṃnāmānam evaṃyogaṃ vidyāt tasminniyaṃ pratīkārārthā pravṛttirathavā nivṛttirityupadeśājjñāyate //
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 7, 26.3 sa yadā jānīyādviramati śabdaḥ praśāmyati ca phenaḥ prasādamāpadyate snehaḥ yathāsvaṃ ca gandhavarṇarasotpattiḥ saṃvartate ca bhaiṣajyamaṅgulibhyāṃ mṛdyamānam anatimṛdvanatidāruṇam anaṅguligrāhi ceti sa kālastasyāvatāraṇāya /
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Vim., 8, 14.2 ataḥ paramidaṃ brūyād devatāgnidvijaguruvṛddhasiddhācāryeṣu te nityaṃ samyagvartitavyaṃ teṣu te samyagvartamānasyāyamagniḥ sarvagandharasaratnabījāni yatheritāśca devatāḥ śivāya syuḥ ato 'nyathā vartamānasyāśivāyeti /
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Ca, Śār., 1, 27.2 śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca tadguṇāḥ //
Ca, Śār., 1, 125.1 atimṛdvatitīkṣṇānāṃ gandhānām upasevanam /
Ca, Śār., 1, 126.1 pūtibhūtaviṣadviṣṭā gandhā ye cāpyanārtavāḥ /
Ca, Śār., 1, 126.2 tairgandhairghrāṇasaṃyogo mithyāyogaḥ sa ucyate //
Ca, Śār., 3, 15.3 athātrāpi buddhirevaṃ syātsvenaivāyamātmā cakṣuṣā rūpāṇi vetti śrotreṇa śabdān ghrāṇena gandhān rasanena rasān sparśanena sparśān buddhyā boddhavyamityanena hetunā na jaḍādibhyo jātāḥ pitṛsadṛśā bhavanti /
Ca, Śār., 4, 12.4 tatrāsyākāśātmakaṃ śabdaḥ śrotraṃ lāghavaṃ saukṣmyaṃ vivekaśca vāyvātmakaṃ sparśaḥ sparśanaṃ raukṣyaṃ preraṇaṃ dhātuvyūhanaṃ ceṣṭāśca śārīryaḥ agnyātmakaṃ rūpaṃ darśanaṃ prakāśaḥ paktirauṣṇyaṃ ca abātmakaṃ raso rasanaṃ śaityaṃ mārdavaṃ snehaḥ kledaśca pṛthivyātmakaṃ gandho ghrāṇaṃ gauravaṃ sthairyaṃ mūrtiśceti //
Ca, Śār., 4, 37.7 priyanṛtyagītavāditrollāpakaślokākhyāyiketihāsapurāṇeṣu kuśalaṃ gandhamālyānulepanavasanastrīvihārakāmanityam anasūyakaṃ gāndharvaṃ vidyāt /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 8, 7.0 saṃjātaharṣau maithune cānukūlāviṣṭagandhaṃ svāstīrṇaṃ sukhaṃ śayanamupakalpya manojñaṃ hitamaśanamaśitvā nātyaśitau dakṣiṇapādena pumānārohed vāmapādena strī //
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 33.0 prāk caivāsyā navamānmāsāt sūtikāgāraṃ kārayedapahṛtāsthiśarkarākapāle deśe praśastarūparasagandhāyāṃ bhūmau prāgdvāram udagdvāraṃ vā bailvānāṃ kāṣṭhānāṃ taindukaiṅgudakānāṃ bhāllātakānāṃ vāraṇānāṃ khādirāṇāṃ vā yāni cānyānyapi brāhmaṇāḥ śaṃseyur atharvavedavidasteṣāṃ vasanālepanācchādanāpidhānasaṃpadupetaṃ vāstuvidyāhṛdayayogāgnisalilodūkhalavarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ ca //
Ca, Śār., 8, 50.1 daśame tvahani saputrā strī sarvagandhauṣadhair gaurasarṣapalodhraiśca snātā laghvahataśucivastraṃ paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī ca saṃspṛśya maṅgalānyucitām arcayitvā ca devatāṃ śikhinaḥ śuklavāsaso 'vyaṅgāṃśca brāhmaṇān svasti vācayitvā kumāramahatānāṃ ca vāsasāṃ saṃcaye prākśirasam udakśirasaṃ vā saṃveśya devatāpūrvaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmanī kārayennākṣatrikaṃ nāmābhiprāyikaṃ ca /
Ca, Śār., 8, 54.0 stanyasaṃpattu prakṛtivarṇagandharasasparśam udapātre ca duhyamānam udakaṃ vyeti prakṛtibhūtatvāt tat puṣṭikaramārogyakaraṃ ceti stanyasaṃpat //
Ca, Śār., 8, 55.2 tasya viśeṣāḥ śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ kṣīramabhijñeyaṃ kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam //
Ca, Indr., 1, 3.0 iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaś cāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā //
Ca, Indr., 2, 8.1 nānāpuṣpopamo gandho yasya bhāti divāniśam /
Ca, Indr., 2, 10.1 evam ekaikaśaḥ puṣpairyasya gandhaḥ samo bhavet /
Ca, Indr., 2, 11.1 samāsenāśubhān gandhānekatvenāthavā punaḥ /
Ca, Indr., 2, 12.1 āplutānāplute kāye yasya gandhāḥ śubhāśubhāḥ /
Ca, Indr., 2, 14.1 ye cānye vividhātmāno gandhā vividhayonayaḥ /
Ca, Indr., 2, 15.1 idaṃ cāpyatideśārthaṃ lakṣaṇaṃ gandhasaṃśrayam /
Ca, Indr., 2, 16.1 viyonir viduro gandho yasya gātreṣu jāyate /
Ca, Indr., 2, 17.0 etāvadgandhavijñānaṃ rasajñānamataḥ param /
Ca, Indr., 2, 23.2 sāmānyena mayoktāni liṅgāni rasagandhayoḥ /
Ca, Indr., 3, 3.1 varṇe svare ca gandhe ca rase coktaṃ pṛthak pṛthak /
Ca, Indr., 4, 21.1 viparyayeṇa yo vidyādgandhānāṃ sādhvasādhutām /
Ca, Indr., 12, 23.1 raso vā kaṭukastīvro gandho vā kauṇapo mahān /
Ca, Indr., 12, 51.2 gandhā vikṛtimāyānti bhedaṃ varṇasvarau tathā //
Ca, Indr., 12, 58.1 śabdaḥ sparśo raso rūpaṃ gandhaśceṣṭā vicintitam /
Ca, Indr., 12, 77.2 gandhaḥ surabhirvarṇaśca suśuklo madhuro rasaḥ //
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 3, 79.2 svagandhasyāsahatvaṃ ca medaḥsthe glānyarocakau //
Ca, Cik., 4, 9.1 saṃyogād dūṣaṇāttattu sāmānyādgandhavarṇayoḥ /
Ca, Cik., 4, 18.2 tulyaṃ kuṇapagandhena raktaṃ kṛṣṇamatīva ca //
Ca, Cik., 4, 98.2 raktaṃ sapūyaṃ kuṇapaśca gandhaḥ syād ghrāṇanāśaḥ kṛmayaśca duṣṭāḥ //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 2, 1, 17.1 aniṣṭagandhaścaikaśca nirapatyastathā naraḥ /
Ca, Cik., 2, 1, 45.2 madhurānvā yathāsātmyaṃ gandhāḍhyān balavardhanān //
Ca, Cik., 2, 2, 31.2 iṣṭāḥ striyo bhūṣaṇagandhamālyaṃ priyā vayasyāśca tadatra yogyam //
Ca, Cik., 2, 3, 24.1 abhyaṅgotsādanasnānagandhamālyavibhūṣaṇaiḥ /
Ca, Cik., 2, 4, 12.2 ghṛtāḍhye gandhapiśune dadhidāḍimasārike //
Garbhopaniṣat
GarbhOp, 1, 4.4 pañcātmakaḥ samarthaḥ pañcātmikā cetasā buddhir gandharasādijñānākṣarākṣaram oṃkāraṃ cintayatīti tad ekākṣaraṃ jñātvāṣṭau prakṛtayaḥ ṣoḍaśa vikārāḥ śarīre tasyaiva dehinaḥ /
Lalitavistara
LalVis, 3, 8.3 tasyāḥ sarvaromakūpebhyaścandanagandhaṃ pravāti mukhāccotpalagandhaṃ pravāti /
LalVis, 3, 8.3 tasyāḥ sarvaromakūpebhyaścandanagandhaṃ pravāti mukhāccotpalagandhaṃ pravāti /
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 6, 20.3 evaṃ gandhamālyavilepanaśayyopāśrayaṃ prājīvikaṃ prājīvikārthibhyo yāvadeva bodhisattvasya pūjākarmaṇe //
LalVis, 6, 38.3 tatkathaṃ hi nāma sarvalokābhyudgato bodhisattvaḥ śucirnirāmagandhaḥ sattvaratnaḥ saṃtuṣitāddevanikāyāccyutvā durgandhe manuṣyāśraye daśamāsān mātuḥ kukṣau sthita iti //
LalVis, 6, 45.2 sa khalu punā ratnavyūho bodhisattvaparibhogo divyairvastrairdivyairmālyair divyairgandhairdivyaiḥ puṣpairdivyairvādyairdivyaiśca paribhogairabhisaṃskṛto 'bhūt /
LalVis, 6, 48.16 sa ca paryaṅkastasmin gandhamaye tṛtīye kūṭāgāre vyavasthitaḥ saṃpraticchannaḥ /
LalVis, 6, 48.18 tasya khalu punargandhakūṭāgārasyopari samantādyāvanti kāniciddivyātikrāntāni puṣpāṇi santi tāni sarvāṇi tasmin kūṭāgāre bodhisattvasya pūrvakuśalamūlavipākenānuprāptānyeva jāyante sma /
LalVis, 6, 52.3 na ca te kecana udārodārā rūpaśabdagandharasasparśā ye tasmin kūṭāgāre na saṃdṛśyante sma /
LalVis, 6, 54.7 avabhāsya dvitīyaṃ gandhakūṭāgāramavabhāsayati sma /
LalVis, 6, 54.8 dvitīyaṃ gandhakūṭāgāramavabhāsya tṛtīyaṃ ratnakūṭāgāramavabhāsayati sma /
LalVis, 6, 61.6 na cāsyā amanāpā rūpaśabdagandharasasparśā vā ābhāsamāgacchanti sma /
LalVis, 7, 1.15 daśa ca devakanyāsahasrāṇi gandhodakabhṛṅgāraparigṛhītā mūrdhni dhārayantyo 'vasthitāḥ saṃdṛśyante sma /
LalVis, 7, 25.2 sarvaṃ ca lumbinīvanaṃ gandhodakasiktaṃ divyapuṣpābhikīrṇīkṛtamabhūt /
LalVis, 7, 31.4 śakrabrahmalokapālāḥ pūrvaṃgamāścānye ca bahavo devaputrāḥ śatasahasrā ye bodhisattvaṃ jātamātraṃ nānāgandhodakamuktakusumaiḥ snāpayantyabhyavakiranti sma /
LalVis, 7, 33.7 nānāvarṣadivyakusumavastrābharaṇagandhacūrṇavyāmiśrāḥ paramasukhasaṃsparśāśca saumyāḥ sugandhavātāḥ pravāyanti sma /
LalVis, 7, 33.7 nānāvarṣadivyakusumavastrābharaṇagandhacūrṇavyāmiśrāḥ paramasukhasaṃsparśāśca saumyāḥ sugandhavātāḥ pravāyanti sma /
LalVis, 7, 34.5 aprameyāśca tasmin samaye puṣpacūrṇagandhamālyaratnābharaṇavastrameghā abhipravarṣanti sma /
LalVis, 7, 42.1 iti hi jāte bodhisattve gaganatalagatānyapsaraḥkoṭinayutaśatasahasrāṇi divyaiḥ puṣpadhūpagandhamālyavilepanavastrābharaṇair māyādevīmabhyavakiranti sma /
LalVis, 7, 70.2 tritaviṣyandāmbukūpāḥ prādurabhūvan api ca sugandhatailapuṣkariṇyaḥ /
LalVis, 7, 70.3 pañcāpsaraḥsahasrāṇi divyagandhaparivāsitatailaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.5 pañcāpsaraḥsahasrāṇi divyagandhodakaparipūrṇaghaṭāparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 83.2 tasya ca praviśataḥ pañca pūrṇakumbhasahasrāṇi gandhodakaparipūrṇāni purato nīyante sma /
LalVis, 7, 83.5 pañca sa kanyāsahasrāṇi gandhodakabhṛṅgāraparigṛhītāni purato gacchanti sma mārgamavasiñcanti sma /
LalVis, 7, 83.19 na cāpsaraso mānuṣīṇāmāmagandhaṃ jighranti sma /
LalVis, 12, 81.14 kumāra āha kva taddeva rājā āha tava putra pitāmahaḥ siṃhahanurnāmābhūt tasya yaddhanustadeva tarhi devakule gandhamālyairmahīyate /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 14, 8.2 yena ca mārgeṇa bodhisattvo 'bhinirgacchati sma sa mārgaḥ siktaḥ saṃmṛṣṭo gandhodakapariṣikto muktakusumāvakīrṇo nānāgandhaghaṭikānirdhūpitaḥ pūrṇakumbhopaśobhitaḥ kadalīvṛkṣocchrito nānāvicitrapaṭavitānavitato ratnakiṅkiṇījālahārārdhahārābhipralambito 'bhūt /
LalVis, 14, 8.2 yena ca mārgeṇa bodhisattvo 'bhinirgacchati sma sa mārgaḥ siktaḥ saṃmṛṣṭo gandhodakapariṣikto muktakusumāvakīrṇo nānāgandhaghaṭikānirdhūpitaḥ pūrṇakumbhopaśobhitaḥ kadalīvṛkṣocchrito nānāvicitrapaṭavitānavitato ratnakiṅkiṇījālahārārdhahārābhipralambito 'bhūt /
Mahābhārata
MBh, 1, 1, 1.7 pārāśaryavacaḥsarojam amalaṃ gītārthagandhotkaṭaṃ nānākhyānakakesaraṃ harikathāsambodhanābodhitam /
MBh, 1, 1, 78.1 puṣpavṛṣṭiḥ śubhā gandhāḥ śaṅkhadundubhinisvanāḥ /
MBh, 1, 10, 3.3 ḍuṇḍubhān ahigandhena na tvaṃ hiṃsitum arhasi //
MBh, 1, 16, 36.12 trailokyaṃ mohitaṃ yasya gandham āghrāya tad viṣam /
MBh, 1, 23, 3.2 divyagandhavahaiḥ puṇyair mārutair upavījitam //
MBh, 1, 48, 12.2 vavau gandhaśca tumulo dahyatām aniśaṃ tadā //
MBh, 1, 57, 20.2 alaṃkṛtāyāḥ piṭakair gandhair mālyaiśca bhūṣaṇaiḥ /
MBh, 1, 57, 38.15 madhugandhaiśca saṃpṛktaṃ puṣpagandhaṃ manoramam /
MBh, 1, 57, 38.15 madhugandhaiśca saṃpṛktaṃ puṣpagandhaṃ manoramam /
MBh, 1, 57, 67.2 tasyāstu yojanād gandham ājighranti narā bhuvi //
MBh, 1, 57, 68.64 gandhānuliptaḥ sragvī ca sapratodo vadhūgṛhe /
MBh, 1, 57, 68.66 snātām ahatasaṃvītāṃ gandhaliptāṃ sragujjvalām /
MBh, 1, 57, 75.4 tasyāstu yojanād gandham ājighranti narā bhuvi /
MBh, 1, 57, 75.6 dāśarājastu tad gandham ājighran prītim āvahat /
MBh, 1, 57, 75.8 apāsya matsyagandhatvaṃ kena dattā sugandhatā /
MBh, 1, 57, 75.12 apāsya matsyagandhatvaṃ yojanād gandhatāṃ dadau /
MBh, 1, 57, 75.12 apāsya matsyagandhatvaṃ yojanād gandhatāṃ dadau /
MBh, 1, 57, 75.14 evaṃ labdho mayā gandho na roṣaṃ kartum arhasi /
MBh, 1, 84, 17.2 sahāpsarobhir viharan puṇyagandhān paśyan nagān puṣpitāṃścārurūpān //
MBh, 1, 84, 21.2 havirgandhaṃ deśikaṃ yajñabhūmer dhūmāpāṅgaṃ pratigṛhya pratītaḥ //
MBh, 1, 85, 16.1 ghrāṇena gandhaṃ jihvayātho rasaṃ ca tvacā sparśaṃ manasā veda bhāvam /
MBh, 1, 88, 12.15 dhūmagandhaṃ ca pāpiṣṭhā ye jighranti narā bhuvi /
MBh, 1, 88, 12.21 āghrāyantī dhūmagandhaṃ mṛgair eva cacāra sā /
MBh, 1, 94, 41.2 mahīpatir anirdeśyam ājighrad gandham uttamam //
MBh, 1, 94, 45.1 rūpamādhuryagandhaistāṃ saṃyuktāṃ devarūpiṇīm /
MBh, 1, 97, 16.1 tyajecca pṛthivī gandham āpaśca rasam ātmanaḥ /
MBh, 1, 99, 3.28 tyajecca pṛthivī gandham āpaśca rasam uttamam /
MBh, 1, 99, 11.1 matsyagandho mahān āsīt purā mama jugupsitaḥ /
MBh, 1, 99, 11.2 tam apāsya śubhaṃ gandham imaṃ prādāt sa me muniḥ /
MBh, 1, 99, 43.1 yadi me sahate gandhaṃ rūpaṃ veṣaṃ tathā vapuḥ /
MBh, 1, 100, 5.6 sugandhetaragandhaśca sarvathā duṣpradharṣaṇaḥ //
MBh, 1, 100, 22.2 sā tu rūpaṃ ca gandhaṃ ca maharṣeḥ pravicintya tam /
MBh, 1, 118, 8.1 athainam ārtavair gandhair mālyaiśca vividhair varaiḥ /
MBh, 1, 118, 19.1 tatastasya śarīraṃ tat sarvagandhaniṣevitam /
MBh, 1, 118, 23.4 anyaiśca vividhair gandhair analpaiḥ samadāhayan /
MBh, 1, 134, 13.3 jighran somya vasāgandhaṃ sarpir jatuvimiśritam //
MBh, 1, 139, 4.2 āghrāya mānuṣaṃ gandhaṃ bhaginīm idam abravīt //
MBh, 1, 139, 8.2 mānuṣo balavān gandho ghrāṇaṃ tarpayatīva me //
MBh, 1, 151, 1.40 ugragandham acakṣuṣyaṃ śmaśānam iva dāruṇam /
MBh, 1, 155, 35.2 avaliptaṃ me mukhaṃ brahman puṇyān gandhān bibharmi ca /
MBh, 1, 155, 43.1 nīlotpalasamo gandho yasyāḥ krośāt pravāyati /
MBh, 1, 158, 46.1 devagandharvavāhāste divyagandhā manogamāḥ /
MBh, 1, 175, 10.2 nīlotpalasamo gandho yasyāḥ krośāt pravāyati //
MBh, 1, 178, 13.2 divyena gandhena samākulaṃ ca divyaiśca mālyair avakīryamāṇam //
MBh, 1, 188, 22.31 sugandhetaragandhāḍhyaṃ valīpalitadhāriṇam /
MBh, 1, 189, 34.2 yasyā rūpaṃ somasūryaprakāśaṃ gandhaścāgryaḥ krośamātrāt pravāti //
MBh, 1, 190, 12.4 tato 'ntarikṣāt kusumāni petur vavau ca vāyuḥ sumanojñagandhaḥ /
MBh, 1, 191, 16.3 padmagandhāḥ padmamukhāḥ padmapatranibhekṣaṇāḥ /
MBh, 1, 204, 4.1 strībhir mālyaiśca gandhaiśca bhakṣair bhojyaiśca puṣkalaiḥ /
MBh, 1, 204, 14.6 gandhābharaṇarūpaistau vyāmoham upajagmatuḥ //
MBh, 1, 213, 32.2 candanasya rasaiḥ śītaiḥ puṇyagandhair niṣevitam //
MBh, 1, 213, 33.2 gandhoddāmam ivākāśaṃ babhūva janamejaya /
MBh, 1, 213, 44.4 anulepe ca gandhānāṃ peṣaṇe ca vicakṣaṇam /
MBh, 2, 2, 10.2 mālyajapyanamaskārair gandhair uccāvacair api /
MBh, 2, 3, 33.2 māruto gandham ādāya pāṇḍavān sma niṣevate /
MBh, 2, 4, 5.1 vāditrair vividhair gītair gandhair uccāvacair api /
MBh, 2, 8, 6.1 puṇyagandhāḥ srajastatra nityapuṣpaphaladrumāḥ /
MBh, 2, 8, 36.1 puṇyāśca gandhāḥ śabdāśca tasyāṃ pārtha samantataḥ /
MBh, 2, 10, 4.1 raśmivatī bhāsvarā ca divyagandhā manoramā /
MBh, 2, 10, 7.2 saugandhikānāṃ cādāya gandhān gandhavahaḥ śuciḥ //
MBh, 2, 11, 16.1 śabdaḥ sparśastathā rūpaṃ raso gandhaśca bhārata /
MBh, 2, 17, 1.11 gandhapuṣpaistathā dhūpair bhakṣyair bhojyaiḥ supūjitā //
MBh, 2, 30, 31.1 sarvakāmāśca kāryantāṃ rasagandhasamanvitāḥ /
MBh, 2, 47, 25.1 rasān gandhāṃśca vividhān ratnāni ca sahasraśaḥ /
MBh, 2, 48, 9.2 carmaratnasuvarṇānāṃ gandhānāṃ caiva rāśayaḥ //
MBh, 2, 58, 33.1 śāradotpalapatrākṣyā śāradotpalagandhayā /
MBh, 3, 1, 22.1 vastram āpas tilān bhūmiṃ gandho vāsayate yathā /
MBh, 3, 44, 9.2 puṣpagandhavahaiḥ puṇyair vāyubhiś cānuvījitaḥ //
MBh, 3, 44, 17.2 divyagandhādhivāsena vyajanena vidhūyatā //
MBh, 3, 44, 23.2 pasparśa puṇyagandhena kareṇa parisāntvayan //
MBh, 3, 54, 32.1 srajaṃ cottamagandhāḍhyāṃ sarve ca mithunaṃ daduḥ /
MBh, 3, 128, 5.1 vapāyāṃ hūyamānāyāṃ gandham āghrāya mātaraḥ /
MBh, 3, 145, 35.1 taṃ śakrasadanaprakhyaṃ divyagandhaṃ manoramam /
MBh, 3, 146, 5.1 puṇyagandhaḥ sukhasparśo vavau tatra samīraṇaḥ /
MBh, 3, 146, 7.1 tad apaśyata pāñcālī divyagandhaṃ manoramam /
MBh, 3, 146, 9.2 gandhasaṃsthānasampannaṃ manaso mama nandanam //
MBh, 3, 146, 21.2 gandham uddāmam uddāmo vane matta iva dvipaḥ //
MBh, 3, 157, 36.2 sarvagandhavahas tatra mārutaḥ susukho vavau //
MBh, 3, 173, 12.1 kīrtiś ca te bhārata puṇyagandhā naśyeta lokeṣu carācareṣu /
MBh, 3, 178, 16.2 śabde sparśe ca rūpe ca tathaiva rasagandhayoḥ /
MBh, 3, 184, 7.2 supuṇyagandhābhir alaṃkṛtābhir hiraṇyavarṇābhir atīva hṛṣṭaḥ //
MBh, 3, 184, 15.2 gavāṃ lokaṃ prāpya te puṇyagandhaṃ paśyanti devaṃ paramaṃ cāpi satyam //
MBh, 3, 184, 23.1 tasyātha madhye vetasaḥ puṇyagandhaḥ sahasraśākho vimalo vibhāti /
MBh, 3, 185, 23.2 āsīd yatheṣṭahāryaś ca sparśagandhasukhaś ca vai //
MBh, 3, 186, 34.2 na tathā ghrāṇayuktāś ca sarvagandhā viśāṃ pate /
MBh, 3, 200, 46.1 śabdaṃ sparśaṃ tathā rūpaṃ gandhān iṣṭāṃś ca sattama /
MBh, 3, 201, 3.2 iṣṭānāṃ rūpagandhānām abhyāsaṃ ca niṣevate //
MBh, 3, 201, 16.2 śabdaḥ sparśaśca rūpaṃ ca raso gandhaś ca tadguṇāḥ //
MBh, 3, 202, 5.1 śabdaḥ sparśaś ca rūpaṃ ca raso gandhaśca pañcamaḥ /
MBh, 3, 204, 6.2 śayanāsanasambādhaṃ gandhaiś ca paramair yutam //
MBh, 3, 219, 50.1 upāghrāti ca yo gandhān rasāṃś cāpi pṛthagvidhān /
MBh, 3, 223, 3.2 vastrāṇi mālyāni tathaiva gandhāḥ svargaś ca loko viṣamā ca kīrtiḥ //
MBh, 3, 223, 5.1 tathāśanaiś cārubhir agryamālyair dākṣiṇyayogair vividhaiś ca gandhaiḥ /
MBh, 3, 223, 12.2 mahārhamālyābharaṇāṅgarāgā bhartāram ārādhaya puṇyagandhā //
MBh, 3, 247, 10.2 manojñāḥ sarvato gandhāḥ sukhasparśāś ca sarvaśaḥ //
MBh, 3, 247, 15.1 na mlāyanti srajas teṣāṃ divyagandhā manoramāḥ /
MBh, 3, 266, 3.1 kumudotpalapadmānāṃ gandham ādāya vāyunā /
MBh, 4, 3, 15.1 mālyagandhān alaṃkārān vastrāṇi vividhāni ca /
MBh, 4, 5, 2.8 kusumāḍhyānmanaḥkāntāñśubhagandhamanoramān /
MBh, 4, 5, 2.12 jighrantaḥ puṣpagandhāṃśca susugandhānmanoramān //
MBh, 4, 5, 27.3 ābaddhaṃ śavam atreti gandham āghrāya pūtikam //
MBh, 4, 13, 6.2 rūpeṇa conmādayatīva māṃ bhṛśaṃ gandhena jātā madireva bhāminī //
MBh, 4, 21, 20.1 gandhābharaṇamālyeṣu vyāsaktaḥ sa viśeṣataḥ /
MBh, 4, 23, 7.2 dahyantāṃ kīcakāḥ śīghraṃ ratnair gandhaiśca sarvaśaḥ //
MBh, 4, 27, 20.1 rasāḥ sparśāśca gandhāśca śabdāścāpi guṇānvitāḥ /
MBh, 4, 51, 14.1 divyānāṃ tatra mālyānāṃ gandhaḥ puṇyo 'tha sarvaśaḥ /
MBh, 4, 51, 16.2 divyān gandhān upādāya vāyur yodhān asevata //
MBh, 4, 63, 48.1 athottaraḥ śubhair gandhair mālyaiśca vividhaistathā /
MBh, 5, 26, 6.2 nāśreyasaḥ sevate mālyagandhān na cāpyaśreyāṃsyanulepanāni //
MBh, 5, 27, 11.1 nyāyopetaṃ brāhmaṇebhyo yadannaṃ śraddhāpūtaṃ gandharasopapannam /
MBh, 5, 34, 32.1 gandhena gāvaḥ paśyanti vedaiḥ paśyanti brāhmaṇāḥ /
MBh, 5, 37, 29.2 sparśaśca gandhaśca viśuddhatā ca śrīḥ saukumāryaṃ pravarāśca nāryaḥ //
MBh, 5, 38, 5.2 tilā māṃsaṃ mūlaphalāni śākaṃ raktaṃ vāsaḥ sarvagandhā guḍaśca //
MBh, 5, 47, 42.2 siṃhasyeva gandham āghrāya gāvaḥ saṃveṣṭante śatravo 'smād yathāgneḥ //
MBh, 5, 80, 33.2 sunīlam asitāpāṅgī puṇyagandhādhivāsitam //
MBh, 5, 83, 14.2 striyo gandhān alaṃkārān sūkṣmāṇi vasanāni ca //
MBh, 5, 120, 2.2 divyagandhaguṇopeto na pṛthvīm aspṛśat padā //
MBh, 5, 193, 32.1 lājaiśca gandhaiśca tathā vitānair abhyarcitaṃ dhūpanadhūpitaṃ ca /
MBh, 5, 193, 54.1 pūjayāmāsa vividhair gandhamālyair mahādhanaiḥ /
MBh, 6, 3, 38.3 sparśā gandhā rasāścaiva viparītā mahīpate //
MBh, 6, 4, 16.3 puṇyā gandhāścāhutīnāṃ pravānti jayasyaitad bhāvino rūpam āhuḥ //
MBh, 6, 4, 23.1 śabdarūparasasparśagandhāścāviṣkṛtāḥ śubhāḥ /
MBh, 6, 6, 5.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca pañcamaḥ /
MBh, 6, 6, 6.1 catvāro 'psu guṇā rājan gandhastatra na vidyate /
MBh, 6, 20, 6.2 gajendrāṇāṃ madagandhāṃśca tīvrān na sehire tava putrasya nāgāḥ //
MBh, 6, 22, 19.1 kasya senāsamudaye gandhamālyasamudbhavaḥ /
MBh, 6, 22, 20.3 sragdhūpapānagandhānām ubhayatra samudbhavaḥ //
MBh, 6, BhaGī 7, 9.1 puṇyo gandhaḥ pṛthivyāṃ ca tejaścāsmi vibhāvasau /
MBh, 6, BhaGī 11, 11.1 divyamālyāmbaradharaṃ divyagandhānulepanam /
MBh, 6, BhaGī 15, 8.2 gṛhītvaitāni saṃyāti vāyurgandhānivāśayāt //
MBh, 6, 93, 30.1 pradīpaiḥ kāñcanaistatra gandhatailāvasecanaiḥ /
MBh, 6, 116, 23.2 śītasyāmṛtakalpasya divyagandharasasya ca //
MBh, 7, 35, 26.1 sakeyūrāṅgadān bāhūn hṛdyagandhānulepanān /
MBh, 7, 56, 2.1 tato mālyena vidhival lājair gandhaiḥ sumaṅgalaiḥ /
MBh, 7, 56, 4.1 tataḥ prītamanāḥ pārtho gandhair mālyaiśca mādhavam /
MBh, 7, 57, 37.2 valgitāsphoṭitotkruṣṭaiḥ puṇyagandhaiśca sevitam //
MBh, 7, 60, 24.1 tam anuprayato vāyuḥ puṇyagandhavahaḥ śuciḥ /
MBh, 7, 87, 63.2 lājair gandhaistathā mālyaiḥ kanyābhiścābhinanditaḥ //
MBh, 7, 121, 31.1 sarvabhārasahaṃ śaśvadgandhamālyārcitaṃ śaram /
MBh, 7, 172, 68.1 rūpaṃ jyotiḥ śabda ākāśavāyuḥ sparśaḥ svādyaṃ salilaṃ gandha urvī /
MBh, 8, 6, 37.2 maṇimuktāmayaiś cānyaiḥ puṇyagandhais tathauṣadhaiḥ //
MBh, 8, 8, 3.1 pūrṇacandrārkapadmānāṃ kāntitviḍgandhataḥ samaiḥ /
MBh, 8, 8, 16.2 nānāvirāgavasanā gandhacūrṇāvacūrṇitāḥ //
MBh, 8, 24, 92.2 puṇyagandhavahaṃ rājañ śvasanaṃ rājasattama //
MBh, 8, 33, 66.1 lohitasya tu gandhena sparśena ca rasena ca /
MBh, 8, 47, 9.2 sarve pāñcālā hy udvijante sma karṇād gandhād gāvaḥ kesariṇo yathaiva //
MBh, 8, 64, 18.2 nipetur apy uttamapuṣpavṛṣṭayaḥ surūpagandhāḥ pavaneritāḥ śivāḥ //
MBh, 9, 16, 43.1 gandhasragagryāsanapānabhojanair abhyarcitāṃ pāṇḍusutaiḥ prayatnāt /
MBh, 9, 22, 73.1 mattā rudhiragandhena bahavo 'tra vicetasaḥ /
MBh, 9, 22, 80.2 tathā rudhiragandhena yodhāḥ kaśmalam āviśan //
MBh, 9, 47, 54.2 mārutaśca vavau yuktyā puṇyagandho viśāṃ pate //
MBh, 9, 60, 52.1 vavau ca surabhir vāyuḥ puṇyagandho mṛduḥ sukhaḥ /
MBh, 11, 7, 10.1 śabdarūparasasparśair gandhaiśca vividhair api /
MBh, 11, 13, 4.1 sa gaṅgāyām upaspṛśya puṇyagandhaṃ payaḥ śuci /
MBh, 11, 26, 28.2 ghṛtaṃ tailaṃ ca gandhāṃśca kṣaumāṇi vasanāni ca //
MBh, 12, 9, 8.1 ājighran peśalān gandhān phullānāṃ vṛkṣavīrudhām /
MBh, 12, 18, 16.1 srajo gandhān alaṃkārān vāsāṃsi vividhāni ca /
MBh, 12, 28, 20.1 gandhavarṇarasasparśā nivartante svabhāvataḥ /
MBh, 12, 29, 138.2 śṛṇomi te nārada vācam etāṃ vicitrārthāṃ srajam iva puṇyagandhām /
MBh, 12, 38, 47.1 atha cūrṇaiśca gandhānāṃ nānāpuṣpaiḥ priyaṅgubhiḥ /
MBh, 12, 39, 14.2 pūjayāmāsa ratnaiśca gandhair mālyaiśca sarvaśaḥ //
MBh, 12, 52, 25.1 vavau śivaḥ sukho vāyuḥ sarvagandhavahaḥ śuciḥ /
MBh, 12, 73, 24.1 śabde sparśe rase rūpe gandhe ca ramate manaḥ /
MBh, 12, 103, 8.2 puṇyā gandhāścāhutīnāṃ pravānti jayasyaitad bhāvino rūpam āhuḥ //
MBh, 12, 103, 14.1 śabdāḥ sparśāstathā gandhā vicaranti manaḥpriyāḥ /
MBh, 12, 106, 12.1 pakṣiṇo mṛgajātāni rasā gandhāḥ phalāni ca /
MBh, 12, 136, 31.1 tena mūṣakagandhena tvaramāṇam upāgatam /
MBh, 12, 146, 10.1 rudhirasyeva te gandhaḥ śavasyeva ca darśanam /
MBh, 12, 148, 23.2 ye sugandhīni sevante tathāgandhā bhavanti te /
MBh, 12, 148, 23.3 ye durgandhīni sevante tathāgandhā bhavanti te //
MBh, 12, 159, 71.1 brāhmaṇasya surāpasya gandham āghrāya somapaḥ /
MBh, 12, 164, 8.2 gandhāḍhyaṃ śayanaṃ prādāt sa śiśye tatra vai sukham //
MBh, 12, 167, 1.3 ratnair gandhaiśca bahubhir vastraiśca samalaṃkṛtām //
MBh, 12, 176, 17.1 rasānāṃ sarvagandhānāṃ snehānāṃ prāṇināṃ tathā /
MBh, 12, 177, 8.1 na śṛṇvanti na paśyanti na gandharasavedinaḥ /
MBh, 12, 177, 14.1 puṇyāpuṇyaistathā gandhair dhūpaiśca vividhair api /
MBh, 12, 177, 26.1 bhūmer gandhaguṇān vetti rasaṃ cādbhyaḥ śarīravān /
MBh, 12, 177, 27.1 tasya gandhasya vakṣyāmi vistarābhihitān guṇān /
MBh, 12, 177, 27.2 iṣṭaścāniṣṭagandhaśca madhuraḥ kaṭur eva ca //
MBh, 12, 177, 28.2 evaṃ navavidho jñeyaḥ pārthivo gandhavistaraḥ //
MBh, 12, 180, 19.3 sa vetti gandhāṃśca rasāñ śrutiṃ ca sparśaṃ ca rūpaṃ ca guṇāśca ye 'nye //
MBh, 12, 183, 13.1 susukhaḥ pavanaḥ svarge gandhaśca surabhistathā /
MBh, 12, 184, 16.1 api cātra mālyābharaṇavastrābhyaṅgagandhopabhoganṛttagītavāditraśrutisukhanayanābhirāmasaṃdarśanānāṃ prāptir bhakṣyabhojyapeyalehyacoṣyāṇām abhyavahāryāṇāṃ vividhānām upabhogaḥ svadāravihārasaṃtoṣaḥ kāmasukhāvāptir iti //
MBh, 12, 194, 17.1 śabdāśca rūpāṇi rasāśca puṇyāḥ sparśāśca gandhāśca śubhāstathaiva /
MBh, 12, 194, 23.1 rasair viyuktaṃ vividhaiśca gandhair aśabdam asparśam arūpavacca /
MBh, 12, 195, 4.1 sparśaṃ tanur veda rasaṃ tu jihvā ghrāṇaṃ ca gandhāñ śravaṇe ca śabdān /
MBh, 12, 195, 5.1 nivartayitvā rasanaṃ rasebhyo ghrāṇaṃ ca gandhācchravaṇe ca śabdāt /
MBh, 12, 203, 29.1 śabdaḥ sparśo 'tha rūpaṃ ca raso gandhastathaiva ca /
MBh, 12, 203, 32.1 tadvat somaguṇā jihvā gandhastu pṛthivīguṇaḥ /
MBh, 12, 206, 16.2 rūparāgāt tathā cakṣur ghrāṇaṃ gandhacikīrṣayā //
MBh, 12, 212, 12.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca mūrtyatha /
MBh, 12, 212, 23.2 tathā sparśe tathā rūpe tathaiva rasagandhayoḥ //
MBh, 12, 212, 33.2 sparśe rūpe rase gandhe tāni ceto manaśca tat //
MBh, 12, 221, 85.2 iṣṭagandhaḥ sukhasparśaḥ sarvendriyasukhāvahaḥ //
MBh, 12, 224, 36.1 ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ /
MBh, 12, 224, 38.2 adbhyo gandhaguṇā bhūmiḥ pūrvaiṣā sṛṣṭir ucyate //
MBh, 12, 224, 40.1 upalabhyāpsu ced gandhaṃ kecid brūyur anaipuṇāt /
MBh, 12, 225, 3.1 bhūmer api guṇaṃ gandham āpa ādadate yadā /
MBh, 12, 225, 3.2 āttagandhā tadā bhūmiḥ pralayatvāya kalpate //
MBh, 12, 231, 10.1 śabdaṃ sparśaṃ tathā rūpaṃ rasaṃ gandhaṃ ca pañcamam /
MBh, 12, 234, 25.1 yāṃstu gandhān rasān vāpi brahmacārī na sevate /
MBh, 12, 239, 12.2 ākāśaprabhavaḥ śabdo gandho bhūmiguṇaḥ smṛtaḥ //
MBh, 12, 243, 1.2 gandhān rasānnānurundhyāt sukhaṃ vā nālaṃkārāṃścāpnuyāt tasya tasya /
MBh, 12, 244, 8.2 gandhaścaivendriyārtho 'yaṃ vijñeyaḥ pṛthivīmayaḥ //
MBh, 12, 247, 3.2 gandho gurutvaṃ śaktiśca saṃghātaḥ sthāpanā dhṛtiḥ //
MBh, 12, 254, 2.1 vikrīṇānaḥ sarvarasān sarvagandhāṃśca vāṇija /
MBh, 12, 254, 7.2 alaktaṃ padmakaṃ tuṅgaṃ gandhāṃścoccāvacāṃstathā //
MBh, 12, 263, 9.1 tato dhūpaiśca gandhaiśca mālyair uccāvacair api /
MBh, 12, 265, 4.2 iṣṭānāṃ rūpagandhānām abhyāsaṃ ca cikīrṣati //
MBh, 12, 265, 17.1 śabde sparśe tathā rūpe rase gandhe ca bhārata /
MBh, 12, 267, 14.1 rūpaṃ gandho rasaḥ sparśaḥ śabdaścaivātha tadguṇāḥ /
MBh, 12, 267, 15.1 rūpaṃ gandhaṃ rasaṃ sparśaṃ śabdaṃ caitāṃstu tadguṇān /
MBh, 12, 270, 25.1 gandhān ādāya bhūtānāṃ rasāṃśca vividhān api /
MBh, 12, 271, 14.2 na muñcati svakaṃ gandhaṃ tadvat sūkṣmasya darśanam //
MBh, 12, 271, 15.2 vimuñcati svakaṃ gandhaṃ mālyagandhe 'vatiṣṭhati //
MBh, 12, 271, 15.2 vimuñcati svakaṃ gandhaṃ mālyagandhe 'vatiṣṭhati //
MBh, 12, 274, 11.1 vavau śivaḥ sukho vāyur nānāgandhavahaḥ śuciḥ /
MBh, 12, 276, 22.1 śabdarūparasasparśān saha gandhena kevalān /
MBh, 12, 276, 28.1 abruvan vāti surabhir gandhaḥ sumanasāṃ śuciḥ /
MBh, 12, 290, 18.1 rūpeṇa dṛṣṭiṃ saṃyuktāṃ ghrāṇaṃ gandhaguṇena ca /
MBh, 12, 290, 32.2 śleṣmamūtrapurīṣe ca tīvragandhasamanvite //
MBh, 12, 290, 51.2 svadehād utthitān gandhāṃstathā vijñāya cāśubhān //
MBh, 12, 290, 60.1 rājasān aśubhān gandhāṃstāmasāṃśca tathāvidhān /
MBh, 12, 290, 60.2 puṇyāṃśca sāttvikān gandhān sparśajān dehasaṃśritān /
MBh, 12, 291, 24.2 śabdaḥ sparśaśca rūpaṃ ca raso gandhastathaiva ca //
MBh, 12, 298, 13.1 śabdasparśau ca rūpaṃ ca raso gandhastathaiva ca /
MBh, 12, 298, 20.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhastathaiva ca /
MBh, 12, 299, 11.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca pañcamaḥ /
MBh, 12, 301, 9.2 gandha evādhibhūtaṃ tu pṛthivī cādhidaivatam //
MBh, 12, 301, 26.2 gandhavāso vihāreṣu śayaneṣvāsaneṣu ca //
MBh, 12, 304, 13.2 śabdaṃ sparśaṃ tathā rūpaṃ rasaṃ gandhaṃ tathaiva ca //
MBh, 12, 305, 6.1 ghrāṇena gandhavahanaṃ netrābhyāṃ sūryam eva ca /
MBh, 12, 305, 14.1 śavagandham upāghrāti surabhiṃ prāpya yo naraḥ /
MBh, 12, 305, 19.1 sarvagandhān rasāṃścaiva dhārayeta samāhitaḥ /
MBh, 12, 308, 98.1 śabdaḥ sparśo raso rūpaṃ gandhaḥ pañcendriyāṇi ca /
MBh, 12, 316, 38.2 gandhapaṅkāṃ śabdajalāṃ svargamārgadurāvahām //
MBh, 12, 317, 26.1 śabde sparśe ca rūpe ca gandheṣu ca raseṣu ca /
MBh, 12, 320, 7.2 vavau samīraṇaścāpi divyagandhavahaḥ śuciḥ //
MBh, 12, 323, 41.1 etasminn antare vāyuḥ sarvagandhavahaḥ śuciḥ /
MBh, 12, 326, 20.2 na ghreyaścaiva gandhena rasena ca vivarjitaḥ //
MBh, 12, 329, 47.2 tasya tapastapyamānasya sarvagandhavahaḥ śucir vāyur vivāyamānaḥ śarīram aspṛśat /
MBh, 12, 335, 77.2 nārāyaṇātmako gandho bhūmau śreṣṭhatamaḥ smṛtaḥ //
MBh, 13, 14, 168.1 tataḥ śītāmbusaṃyuktā divyagandhasamanvitā /
MBh, 13, 14, 169.2 vavau ca mārutaḥ puṇyaḥ śucigandhaḥ sukhāvahaḥ //
MBh, 13, 17, 115.1 āvedanīya āveśaḥ sarvagandhasukhāvahaḥ /
MBh, 13, 42, 6.2 tasyāśramasyāvidūre divyagandhāni bhārata //
MBh, 13, 42, 15.2 prāptāni svena tapasā divyagandhāni bhārata //
MBh, 13, 57, 23.1 gandhamālyanivṛttyā tu kīrtir bhavati puṣkalā /
MBh, 13, 57, 35.2 vastrapradānena phalaṃ surūpaṃ gandhapradāne surabhir naraḥ syāt //
MBh, 13, 57, 38.1 sragdhūpagandhānyanulepanāni snānāni mālyāni ca mānavo yaḥ /
MBh, 13, 63, 17.1 citrāyām ṛṣabhaṃ dattvā puṇyān gandhāṃśca bhārata /
MBh, 13, 63, 30.1 gandhāñ śatabhiṣagyoge dattvā sāgurucandanān /
MBh, 13, 63, 30.2 prāpnotyapsarasāṃ lokān pretya gandhāṃśca śāśvatān //
MBh, 13, 70, 11.2 divyair gandhaiḥ samādigdhaṃ kṣīṇasvapnam ivotthitam //
MBh, 13, 76, 17.1 sa gatastasya tṛptiṃ tu gandhaṃ surabhim udgiran /
MBh, 13, 80, 26.2 divyagandharasaiḥ puṣpaiḥ phalaiśca bharatarṣabha //
MBh, 13, 84, 69.2 gandho 'sya sa kadambānāṃ tulyo vai tapatāṃ vara //
MBh, 13, 101, 17.2 mano glapayate tīvraṃ viṣaṃ gandhena sarvaśaḥ //
MBh, 13, 101, 25.2 akaṇṭakāḥ kaṇṭakinyo gandharūparasānvitāḥ //
MBh, 13, 101, 26.1 dvividho hi smṛto gandha iṣṭo 'niṣṭaśca puṣpajaḥ /
MBh, 13, 101, 26.2 iṣṭagandhāni devānāṃ puṣpāṇīti vibhāvayet //
MBh, 13, 101, 34.1 gandhena devāstuṣyanti darśanād yakṣarākṣasāḥ /
MBh, 13, 101, 38.2 iṣṭāniṣṭo bhaved gandhastanme vistarataḥ śṛṇu //
MBh, 13, 101, 41.1 atha sarjarasādīnāṃ gandhaiḥ pārthivadāravaiḥ /
MBh, 13, 101, 59.2 dadhidrapsayutāḥ puṇyāḥ sugandhāḥ priyadarśanāḥ //
MBh, 13, 105, 29.2 tataḥ paraṃ bhānti lokāḥ sanātanāḥ supuṇyagandhā nirmalā vītaśokāḥ /
MBh, 13, 105, 35.2 tataḥ pare bhānti lokāḥ sanātanāḥ supuṇyagandhā virajā viśokāḥ /
MBh, 13, 105, 42.2 tataḥ paraṃ bhānti lokāḥ sanātanāḥ supuṇyagandhā virajā vītaśokāḥ /
MBh, 13, 105, 48.2 prayānti puṇyagandhāḍhyā dhṛtarāṣṭro na tatra vai //
MBh, 13, 107, 38.2 vāte ca pūtigandhe ca manasāpi na cintayet //
MBh, 13, 110, 57.2 puṇyagandhodayaṃ divyaṃ vāyavyair upaśobhitam //
MBh, 13, 110, 69.2 saumyagandhānuliptaśca kāmacāragatir bhavet //
MBh, 13, 110, 97.2 divyamālyāmbaradharo divyagandhānulepanaḥ //
MBh, 13, 110, 123.1 divyamālyāmbaradharo divyagandhānulepanaḥ /
MBh, 13, 112, 103.1 varṇakādīṃstathā gandhāṃścorayitvā tu mānavaḥ /
MBh, 13, 118, 15.1 śabdaṃ sparśaṃ rasaṃ gandhaṃ bhogāṃścoccāvacān bahūn /
MBh, 13, 121, 13.1 puṇyasyaiva hi te gandhaḥ puṇyasyaiva ca darśanam /
MBh, 13, 121, 13.2 puṇyaśca vāti gandhaste manye karmavidhānataḥ //
MBh, 13, 127, 25.1 puṣpavṛṣṭyābhivarṣantī gandhair bahuvidhaistathā /
MBh, 13, 128, 55.1 tilān gandhān rasāṃścaiva na vikrīṇīta vai kvacit /
MBh, 13, 129, 33.1 ājyadhūmodbhavo gandho ruṇaddhīva tapovanam /
MBh, 13, 144, 41.2 sprakṣyanti puṇyagandhā ca kṛṣṇam ārādhayiṣyasi //
MBh, 13, 145, 8.1 gandhenāpi hi saṃgrāme tasya kruddhasya śatravaḥ /
MBh, 13, 153, 7.1 ghṛtaṃ mālyaṃ ca gandhāṃśca kṣaumāṇi ca yudhiṣṭhiraḥ /
MBh, 13, 154, 8.1 tatas tvādāya dārūṇi gandhāṃś ca vividhān bahūn /
MBh, 13, 154, 13.2 kālāgaruprabhṛtibhir gandhaiś coccāvacais tathā //
MBh, 14, 11, 7.2 dṛṣṭvā sa pṛthivīṃ vyāptāṃ gandhasya viṣaye hṛte /
MBh, 14, 11, 8.1 śatakratuścukopātha gandhasya viṣaye hṛte /
MBh, 14, 19, 10.1 agandharasam asparśam aśabdam aparigraham /
MBh, 14, 20, 25.1 tataḥ saṃjāyate gandhas tataḥ saṃjāyate rasaḥ /
MBh, 14, 22, 6.2 na gandhān adhigacchanti ghrāṇastān adhigacchati //
MBh, 14, 22, 22.1 śrotreṇa gandham ādatsva niṣṭhām ādatsva jihvayā /
MBh, 14, 24, 6.1 sparśāt saṃjāyate cāpi gandhād api ca jāyate /
MBh, 14, 25, 5.1 gandho rasaśca rūpaṃ ca śabdaḥ sparśaśca pañcamaḥ /
MBh, 14, 28, 1.2 gandhānna jighrāmi rasānna vedmi rūpaṃ na paśyāmi na ca spṛśāmi /
MBh, 14, 28, 19.2 bhūmer gandhaguṇān bhuṅkṣe pibasyāpomayān rasān /
MBh, 14, 30, 9.2 āghrāya subahūn gandhāṃstān eva pratigṛdhyati /
MBh, 14, 32, 17.1 nāham ātmārtham icchāmi gandhān ghrāṇagatān api /
MBh, 14, 42, 2.2 śabdasparśanarūpeṣu rasagandhakriyāsu ca //
MBh, 14, 42, 6.1 śabdaḥ sparśastathā rūpaṃ raso gandhaśca pañcamaḥ /
MBh, 14, 42, 31.2 adhibhūtaṃ tathā gandho vāyustatrādhidaivatam //
MBh, 14, 43, 21.2 dharaṇī sarvabhūtānāṃ pṛthivī gandhalakṣaṇā //
MBh, 14, 43, 27.1 pārthivo yastu gandho vai ghrāṇeneha sa gṛhyate /
MBh, 14, 43, 27.2 ghrāṇasthaśca tathā vāyur gandhajñāne vidhīyate //
MBh, 14, 44, 3.1 bhūmir ādistu gandhānāṃ rasānām āpa eva ca /
MBh, 14, 46, 46.1 agandharasam asparśam arūpāśabdam eva ca /
MBh, 14, 49, 40.1 śabdaḥ sparśastathā rūpaṃ raso gandhaśca pañcamaḥ /
MBh, 14, 49, 41.1 pārthivaśca sadā gandho gandhaśca bahudhā smṛtaḥ /
MBh, 14, 49, 41.1 pārthivaśca sadā gandho gandhaśca bahudhā smṛtaḥ /
MBh, 14, 49, 41.2 tasya gandhasya vakṣyāmi vistareṇa bahūn guṇān //
MBh, 14, 49, 42.1 iṣṭaścāniṣṭagandhaśca madhuro 'mlaḥ kaṭustathā /
MBh, 14, 49, 42.3 evaṃ daśavidho jñeyaḥ pārthivo gandha ityuta //
MBh, 14, 91, 4.1 taṃ vapādhūmagandhaṃ tu dharmarājaḥ sahānujaḥ /
MBh, 14, 93, 84.1 tatastu saktugandhena kledena salilasya ca /
MBh, 15, 47, 23.1 mālyairgandhaiśca vividhaiḥ pūjayitvā yathāvidhi /
MBh, 16, 4, 13.2 tad vānarebhyaḥ pradaduḥ surāgandhasamanvitam //
MBh, 16, 8, 25.2 adāhayaccandanaiśca gandhair uccāvacair api //
MBh, 18, 2, 17.2 yuktaṃ pāpakṛtāṃ gandhair māṃsaśoṇitakardamam //
MBh, 18, 2, 30.1 yudhiṣṭhirastu nirviṇṇastena gandhena mūrchitaḥ /
MBh, 18, 2, 33.2 tava gandhānugastāta yenāsmān sukham āgamat //
MBh, 18, 2, 44.1 ya ime pāpagandhe 'smin deśe santi sudāruṇe /
MBh, 18, 2, 51.1 sa tīvragandhasaṃtapto devadūtam uvāca ha /
MBh, 18, 3, 6.1 tato vāyuḥ sukhasparśaḥ puṇyagandhavahaḥ śivaḥ /
MBh, 18, 4, 9.2 ayonijā lokakāntā puṇyagandhā yudhiṣṭhira //
Manusmṛti
ManuS, 1, 76.1 ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ /
ManuS, 1, 78.2 adbhyo gandhaguṇā bhūmir ity eṣā sṛṣṭir āditaḥ //
ManuS, 2, 177.1 varjayen madhu māṃsaṃ ca gandhaṃ mālyaṃ rasān striyaḥ /
ManuS, 3, 209.2 gandhamālyaiḥ surabhibhir arcayed daivapūrvakam //
ManuS, 4, 107.2 dharmanaipuṇyakāmānāṃ pūtigandhe ca sarvadā //
ManuS, 4, 111.1 yāvad ekānudiṣṭasya gandho lepaś ca tiṣṭhati /
ManuS, 4, 250.1 śayyāṃ gṛhān kuśān gandhān apaḥ puṣpaṃ maṇīn dadhi /
ManuS, 5, 126.1 yāvan nāpaity amedhyāktād gandho lepaś ca tatkṛtaḥ /
ManuS, 5, 128.2 avyāptāś ced amedhyena gandhavarṇarasānvitāḥ //
ManuS, 7, 131.2 gandhauṣadhirasānāṃ ca puṣpamūlaphalasya ca //
ManuS, 9, 326.2 gandhānāṃ ca rasānāṃ ca vidyād arghabalābalam //
ManuS, 10, 88.1 apaḥ śastraṃ viṣaṃ māṃsaṃ somaṃ gandhāṃś ca sarvaśaḥ /
ManuS, 11, 150.1 brāhmaṇas tu surāpasya gandham āghrāya somapaḥ /
ManuS, 11, 169.2 pakṣigandhauṣadhīnāṃ ca rajjvāś caiva tryahaṃ payaḥ //
ManuS, 12, 65.1 chucchundariḥ śubhān gandhān pattraśākaṃ tu barhiṇaḥ /
ManuS, 12, 98.1 śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca pañcamaḥ /
Nyāyasūtra
NyāSū, 1, 1, 14.0 gandharasarūpasparśaśabdāḥ pṛthivyādiguṇāḥ tadarthāḥ //
NyāSū, 3, 1, 30.0 gandhakledapākavyūhāvakāśadānebhyaḥ pāñcabhautikam //
NyāSū, 3, 1, 58.0 gandhatvādyavyatirekāt gandhādīnāmapratiṣedhaḥ //
NyāSū, 3, 1, 58.0 gandhatvādyavyatirekāt gandhādīnāmapratiṣedhaḥ //
NyāSū, 3, 1, 62.0 gandharasarūpasparśaśabdānāṃ sparśaparyantāḥ pṛthivyāḥ //
Rāmāyaṇa
Rām, Bā, 13, 21.1 ācchāditās te vāsobhiḥ puṣpair gandhaiś ca bhūṣitāḥ /
Rām, Bā, 13, 30.1 dhūmagandhaṃ vapāyās tu jighrati sma narādhipaḥ /
Rām, Bā, 66, 2.2 dhanur ānīyatāṃ divyaṃ gandhamālyavibhūṣitam //
Rām, Ay, 6, 17.1 kṛtapuṣpopahāraś ca dhūpagandhādhivāsitaḥ /
Rām, Ay, 22, 12.1 iti mālyaiḥ suragaṇān gandhaiś cāpi yaśasvinī /
Rām, Ay, 70, 17.1 gandhān uccāvacāṃś cānyāṃs tatra dattvātha bhūmipam /
Rām, Ay, 85, 30.2 śuklamālyakṛtākāraṃ divyagandhasamukṣitam //
Rām, Ay, 85, 62.2 phalaniryūhasaṃsiddhaiḥ sūpair gandharasānvitaiḥ //
Rām, Ay, 88, 14.1 guhāsamīraṇo gandhān nānāpuṣpabhavān vahan /
Rām, Ay, 95, 41.2 āvāsayanto gandhena jagmur anyad vanaṃ tataḥ //
Rām, Ay, 106, 21.1 vāruṇīmadagandhāś ca mālyagandhaś ca mūrchitaḥ /
Rām, Ay, 106, 21.1 vāruṇīmadagandhāś ca mālyagandhaś ca mūrchitaḥ /
Rām, Ay, 106, 21.2 dhūpitāgarugandhaś ca na pravāti samantataḥ //
Rām, Ār, 10, 47.2 gandho 'yaṃ pavanotkṣiptaḥ sahasā kaṭukodayaḥ //
Rām, Ār, 29, 22.2 matto rudhiragandhena tam evābhyadravad drutam //
Rām, Ār, 53, 28.1 iha sarvāṇi mālyāni divyagandhāni maithili /
Rām, Ki, 1, 36.2 mādhavyo gandhapūrṇāś ca kundagulmāś ca sarvaśaḥ //
Rām, Ki, 13, 21.2 tūryagītasvanāś cāpi gandho divyaś ca rāghava //
Rām, Ki, 24, 16.2 ghṛtaṃ tailam atho gandhān yac cātra samanantaram //
Rām, Ki, 25, 6.1 snāto 'yaṃ vividhair gandhair auṣadhaiś ca yathāvidhi /
Rām, Ki, 25, 24.1 candanāni ca divyāni gandhāṃś ca vividhān bahūn /
Rām, Ki, 27, 25.1 praharṣitāḥ ketakapuṣpagandham āghrāya hṛṣṭā vananirjhareṣu /
Rām, Ki, 32, 7.1 candanāgarupadmānāṃ gandhaiḥ surabhigandhinām /
Rām, Ki, 39, 39.2 divyagandhaiḥ kusumitai rajataiś ca nagair vṛtaḥ //
Rām, Ki, 42, 44.2 divyagandharasasparśāḥ sarvakāmān sravanti ca //
Rām, Su, 2, 10.1 priyaṅgūn gandhapūrṇāṃśca nīpān saptacchadāṃstathā /
Rām, Su, 7, 16.1 tatrasthaḥ sa tadā gandhaṃ pānabhakṣyānnasaṃbhavam /
Rām, Su, 7, 17.1 sa gandhastaṃ mahāsattvaṃ bandhur bandhum ivottamam /
Rām, Su, 7, 23.1 nāditāṃ mattavihagair divyagandhādhivāsitām /
Rām, Su, 7, 53.1 śarkarāsavagandhaḥ sa prakṛtyā surabhiḥ sukhaḥ /
Rām, Su, 8, 3.2 gandhaiśca vividhair juṣṭaṃ varadhūpena dhūpitam //
Rām, Su, 8, 18.1 uttamastrīvimṛditau gandhottamaniṣevitau /
Rām, Su, 8, 21.2 mṛṣṭānnarasasaṃyuktaḥ pānagandhapuraḥsaraḥ //
Rām, Su, 9, 30.1 bahudhā mārutastatra gandhaṃ vividham udvahan /
Rām, Su, 9, 30.3 pravavau surabhir gandho vimāne puṣpake tadā //
Rām, Su, 13, 2.2 divyagandharasopetāṃ sarvataḥ samalaṃkṛtām //
Rām, Su, 13, 14.1 anekagandhapravahaṃ puṇyagandhaṃ manoramam /
Rām, Su, 13, 14.1 anekagandhapravahaṃ puṇyagandhaṃ manoramam /
Rām, Su, 13, 14.2 śailendram iva gandhāḍhyaṃ dvitīyaṃ gandhamādanam //
Rām, Su, 16, 18.2 gandhatailāvasiktābhir dhriyamāṇābhir agrataḥ //
Rām, Su, 19, 27.1 na hi gandham upāghrāya rāmalakṣmaṇayostvayā /
Rām, Yu, 4, 48.2 pravāntyabhyadhikaṃ gandhā yathartukusumā drumāḥ //
Rām, Yu, 23, 17.1 arcitaṃ satataṃ yatnād gandhamālyair mayā tava /
Rām, Yu, 30, 7.1 gandhāḍhyānyabhiramyāṇi puṣpāṇi ca phalāni ca /
Rām, Yu, 42, 14.2 mūḍhāḥ śoṇitagandhena nipetur dharaṇītale //
Rām, Yu, 45, 21.2 ājyagandhaprativahaḥ surabhir māruto vavau //
Rām, Yu, 48, 18.1 gandhamālyāṃstathā bhakṣyān ādāya sahasā yayuḥ /
Rām, Yu, 48, 19.1 kumbhakarṇaguhāṃ ramyāṃ sarvagandhapravāhinīm /
Rām, Yu, 48, 27.2 divyair āchādayāmāsur mālyair gandhaiḥ sugandhibhiḥ //
Rām, Yu, 53, 29.2 madotkaṭaḥ śoṇitagandhamatto viniryayau dānavadevaśatruḥ //
Rām, Yu, 55, 85.2 mattaḥ śoṇitagandhena svān parāṃścaiva khādati //
Rām, Yu, 57, 18.1 sarvauṣadhībhir gandhaiśca samālabhya mahābalāḥ /
Rām, Yu, 60, 21.1 sa havirjālasaṃskārair mālyagandhapuraskṛtaiḥ /
Rām, Yu, 61, 67.1 tāvapyubhau mānuṣarājaputrau taṃ gandham āghrāya mahauṣadhīnām /
Rām, Yu, 62, 43.1 gandhamālyamadhūtsekasaṃmoditamahānilam /
Rām, Yu, 79, 14.1 sa tasya gandham āghrāya viśalyaḥ samapadyata /
Rām, Yu, 97, 26.2 divyagandhavahastatra mārutaḥ susukho vavau //
Rām, Yu, 115, 2.2 sugandhamālyair vāditrair arcantu śucayo narāḥ //
Rām, Yu, 115, 8.1 sragdāmamuktapuṣpaiśca sugandhaiḥ pañcavarṇakaiḥ /
Rām, Utt, 26, 6.1 madhupuṣparajaḥpṛktaṃ gandham ādāya puṣkalam /
Rām, Utt, 31, 39.2 arcayāmāsa gandhaiśca puṣpaiścāmṛtagandhibhiḥ //
Rām, Utt, 40, 10.2 lājākṣataiśca puṣpaiśca gandhaiśca susugandhibhiḥ //
Rām, Utt, 66, 3.1 gandhaiśca paramodāraistailaiśca susugandhibhiḥ /
Rām, Utt, 88, 7.1 tato vāyuḥ śubhaḥ puṇyo divyagandho manoramaḥ /
Saundarānanda
SaundĀ, 1, 59.2 āpuryaśogandhamataśca śaśvat sutā yayāteriva kīrtimantaḥ //
SaundĀ, 2, 29.1 kulaṃ rājarṣivṛttena yaśogandham avīvapat /
SaundĀ, 7, 10.1 gandhaṃ vamanto 'pi ca gandhaparṇā gandharvaveśyā iva gandhapūrṇāḥ /
SaundĀ, 7, 10.1 gandhaṃ vamanto 'pi ca gandhaparṇā gandharvaveśyā iva gandhapūrṇāḥ /
Saṅghabhedavastu
SBhedaV, 1, 24.1 sa bhavati pṛthivīraso varṇasampanno gandhasampanno rasasampannaḥ evaṃrūpo varṇena tadyathā navanītam evaṃrūpo rasena tadyathā kṣaudramadhv aneḍakam //
SBhedaV, 1, 45.1 antarhite pṛthivīrase teṣāṃ sattvānāṃ pṛthivīparpaṭakaḥ prādurbhūto varṇasampanno gandhasampanno rasasampanna evaṃrūpo varṇena tadyathā karṇikārapuṣpam evaṃrūpo rasena tadyathā kṣaudramadhvaneḍakam //
SBhedaV, 1, 56.0 antarhite pṛthivīparpaṭake teṣāṃ sattvānāṃ vanalatā prādurbhūtā varṇasampannā gandhasampannā rasasampannā evaṃrūpā varṇena tadyathā kadambakāpuṣpam evaṃrūpā rasena tadyathā kṣaudramadhvaneḍakam //
SBhedaV, 1, 75.1 tadyathaitarhi manuṣyā vadhukāyām udvāhyamānāyāṃ cūrṇam api kṣipanti gandham api mālyam api vastrajālāny api kṣipanti //
SBhedaV, 1, 95.1 teṣām asmākaṃ pṛthivīrasaḥ prādurbhūto varṇasampanno gandhasampanno rasasampannaḥ //
SBhedaV, 1, 101.1 antarhite pṛthivīrase pṛthivīparpaṭakaḥ prādurbhūto varṇasampanno gandhasampanno rasasampannaḥ //
SBhedaV, 1, 103.1 antarhite pṛthivīparpaṭake vanalatā prādurbhūtā varṇasampannā gandhasampannā rasasampannā //
Vaiśeṣikasūtra
VaiśSū, 1, 1, 5.1 rūparasagandhasparśāḥ saṃkhyāḥ parimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve buddhayaḥ sukhaduḥkhe icchādveṣau prayatnaś ca guṇāḥ //
VaiśSū, 2, 1, 1.0 rūparasagandhasparśavatī pṛthivī //
VaiśSū, 2, 2, 1.0 puṣpavastrayoḥ sati saṃnikarṣe gandhāntarāprādurbhāvo vastre gandhābhāvaliṅgam //
VaiśSū, 2, 2, 1.0 puṣpavastrayoḥ sati saṃnikarṣe gandhāntarāprādurbhāvo vastre gandhābhāvaliṅgam //
VaiśSū, 2, 2, 3.0 vyavasthitaḥ pṛthivyāṃ gandhaḥ //
VaiśSū, 4, 1, 10.0 etena rasagandhasparśeṣu jñānaṃ vyākhyātam //
VaiśSū, 6, 2, 6.0 iṣṭarūparasagandhasparśaṃ prokṣitamabhyukṣitaṃ ca tacchuci //
VaiśSū, 7, 1, 4.0 pṛthivyāṃ rūparasagandhasparśā dravyānityatvādanityāḥ //
VaiśSū, 7, 2, 1.1 rūparasagandhasparśavyatirekād arthāntaram ekatvaṃ tathā pṛthaktvam //
VaiśSū, 8, 1, 16.1 bhūyastvād gandhavattvācca pṛthivī gandhajñāne //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 12.2 yāvad gandhakṣayo vāpi śaucaṃ kuryād viśuddhaye //
Śvetāśvataropaniṣad
ŚvetU, 2, 13.2 gandhaḥ śubho mūtrapurīṣam alpaṃ yogapravṛttiṃ prathamāṃ vadanti //
Abhidharmakośa
AbhidhKo, 1, 10.2 ṣoḍhā caturvidho gandhaḥ spṛśyamekādaśātmakam //
AbhidhKo, 1, 30.2 vinā gandharasaghrāṇajihvāvijñānadhātubhiḥ //
Agnipurāṇa
AgniPur, 17, 5.1 rasamātrā āpa ito gandhamātrā mahī smṛtā /
Amarakośa
AKośa, 1, 166.1 rūpaṃ śabdo gandharasasparśāśca viṣayā amī /
AKośa, 1, 168.2 vimardotthe parimalo gandhe janamanohare //
AKośa, 1, 170.1 iṣṭagandhaḥ sugandhiḥ syādāmodī mukhavāsanaḥ /
AKośa, 1, 170.2 pūtigandhastu durgandho visraṃ syādāmagandhi yat //
AKośa, 2, 398.2 saṃskāro gandhamālyādyairyaḥ syāttadadhivāsanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 108.1 hidhmākāsaviṣaśvāsapārśvarukpūtigandhahā /
AHS, Sū., 6, 148.2 kṛṣṇe sauvarcalaguṇā lavaṇe gandhavarjitāḥ //
AHS, Sū., 7, 4.2 hīyate varṇagandhādyaiḥ klidyate candrikācitaḥ //
AHS, Sū., 7, 10.2 mālyasya sphuṭitāgratvaṃ mlānir gandhāntarodbhavaḥ //
AHS, Sū., 9, 5.2 tatra dravyaṃ gurusthūlasthiragandhaguṇolbaṇam //
AHS, Sū., 13, 5.1 sugandhiśītahṛdyānāṃ gandhānām upasevanam /
AHS, Sū., 17, 2.2 dhānyaiḥ samastair gandhaiś ca rāsnairaṇḍajaṭāmiṣaiḥ //
AHS, Sū., 21, 17.2 gandhāś cākuṣṭhatagarās tīkṣṇe jyotiṣmatī niśā //
AHS, Sū., 21, 18.2 gandhadravyāṇi tīkṣṇāni gaṇo mūrdhavirecanaḥ //
AHS, Sū., 21, 22.1 kāsaḥ śvāsaḥ pīnaso visvaratvaṃ pūtir gandhaḥ pāṇḍutā keśadoṣaḥ /
AHS, Śār., 1, 71.2 nṛtyavāditragāndharvagandhamālyapriyā ca yā //
AHS, Śār., 3, 2.1 śabdaḥ sparśaś ca rūpaṃ ca raso gandhaḥ kramād guṇāḥ /
AHS, Śār., 3, 4.1 āpyā jihvārasakledā ghrāṇagandhāsthi pārthivam /
AHS, Śār., 3, 29.1 viṃśatir gandhavedinyau tāsām ekāṃ ca tālugām /
AHS, Śār., 4, 30.2 antargalasthitau vedhād gandhavijñānahāriṇau //
AHS, Śār., 5, 24.1 āplutānāplute kāye yasya gandho 'timānuṣaḥ /
AHS, Śār., 5, 35.2 tadvad gandharasasparśān manyate yo viparyayāt //
AHS, Śār., 5, 36.1 sarvaśo vā na yo yaśca dīpagandhaṃ na jighrati /
AHS, Śār., 5, 126.1 akasmād varṇagandhādeḥ svastho 'pi na sa jīvati /
AHS, Śār., 6, 15.1 raso vā kaṭukas tīvro gandho vā kauṇapo mahān /
AHS, Śār., 6, 36.2 gandhaḥ susurabhir varṇaḥ suśuklo madhuro rasaḥ //
AHS, Nidānasthāna, 2, 41.1 oṣadhigandhaje mūrchā śirorug vamathuḥ kṣavaḥ /
AHS, Nidānasthāna, 3, 3.2 gandhavarṇānuvṛtteśca raktena vyapadiśyate //
AHS, Nidānasthāna, 3, 5.2 lohalohitamatsyāmagandhāsyatvaṃ svarakṣayaḥ //
AHS, Nidānasthāna, 5, 17.2 dāho 'tīsāro 'sṛkchardir mukhagandho jvaro madaḥ //
AHS, Nidānasthāna, 5, 50.2 gandhājñānāsyavairasyaśrutinidrābalakṣayāḥ //
AHS, Nidānasthāna, 9, 8.2 mūtre ca bastagandhatvaṃ mūtrakṛcchraṃ jvaro 'ruciḥ //
AHS, Nidānasthāna, 9, 34.2 mūtraṃ viṭtulyagandhaṃ syād viḍvighātaṃ tam ādiśet //
AHS, Nidānasthāna, 10, 14.1 gandhavarṇarasasparśaiḥ kṣāreṇa kṣāratoyavat /
AHS, Nidānasthāna, 10, 38.1 svedo 'ṅgagandhaḥ śithilatvam aṅge śayyāsanasvapnasukhābhiṣaṅgaḥ /
AHS, Nidānasthāna, 12, 34.1 tulyaḥ kuṇapagandhena picchilaḥ pītalohitaḥ /
AHS, Nidānasthāna, 14, 54.1 tadāsyodgāraniḥśvāsā viḍgandhānuvidhāyinaḥ /
AHS, Nidānasthāna, 15, 35.2 gandhājñānaṃ smṛter mohas trāsaḥ suptasya jāyate //
AHS, Cikitsitasthāna, 1, 168.2 oṣadhigandhaje pittaśamanaṃ viṣajid viṣe //
AHS, Cikitsitasthāna, 5, 82.2 gandhamālyādikāṃ bhūṣām alakṣmīnāśanīṃ bhajet //
AHS, Cikitsitasthāna, 6, 6.1 gandhāḥ sugandhayo gandhaphalapuṣpānnapānajāḥ /
AHS, Cikitsitasthāna, 6, 6.1 gandhāḥ sugandhayo gandhaphalapuṣpānnapānajāḥ /
AHS, Cikitsitasthāna, 7, 75.2 āpānabhūmim atha gandhajalābhiṣiktām āhāramaṇḍapasamīpagatāṃ śrayet //
AHS, Cikitsitasthāna, 10, 46.1 pañcakolābhayādhānyapāṭhāgandhapalāśakaiḥ /
AHS, Cikitsitasthāna, 19, 71.2 śrīveṣṭakālagandhair manaḥśilākuṣṭhakampillaiḥ //
AHS, Kalpasiddhisthāna, 1, 4.1 mṛdubhūtāni madhviṣṭagandhāni kuśaveṣṭanāt /
AHS, Kalpasiddhisthāna, 1, 34.2 chardayenmālyam āghrāya gandhasaṃpatsukhocitaḥ //
AHS, Utt., 3, 11.2 pūyaśoṇitagandhaśca skandāpasmāralakṣaṇam //
AHS, Utt., 3, 13.2 oṣṭhadaṃśāṅgasaṃkocastambhabastābhagandhatāḥ //
AHS, Utt., 3, 17.1 kāsātīsāravamathujṛmbhātṛṭśavagandhatāḥ /
AHS, Utt., 3, 20.1 bhayaṃ śakunigandhatvaṃ jvaraśca śakunigrahe /
AHS, Utt., 3, 22.2 tṛṣṇāntrakūjo 'tīsāro vasāvad visragandhatā //
AHS, Utt., 3, 25.2 vepathur matsyagandhatvam athavā sāmlagandhatā //
AHS, Utt., 3, 25.2 vepathur matsyagandhatvam athavā sāmlagandhatā //
AHS, Utt., 3, 28.2 bastagandho jvaraḥ śoṣaḥ purīṣaṃ haritaṃ dravam //
AHS, Utt., 3, 31.1 rodanaṃ gṛdhragandhatvaṃ dīrghakālānuvartanam /
AHS, Utt., 3, 38.2 rahaḥstrīratisaṃlāpagandhasragbhūṣaṇapriyaḥ //
AHS, Utt., 4, 21.2 viplutatrastaraktākṣaṃ śubhagandhaṃ sutejasam //
AHS, Utt., 4, 34.2 pretākṛtikriyāgandhaṃ bhītam āhāravidviṣam //
AHS, Utt., 4, 40.1 gandhamālyaratiṃ satyavādinaṃ parivepinam /
AHS, Utt., 5, 23.1 ratnāni gandhamālyāni bījāni madhusarpiṣī /
AHS, Utt., 5, 28.2 śuciśuklāni mālyāni gandhāḥ kṣaireyam odanam //
AHS, Utt., 19, 13.2 śleṣmā sacikkaṇaḥ pīto 'jñānaṃ ca rasagandhayoḥ //
AHS, Utt., 22, 83.2 viśeṣato rohiṇikāsyaśoṣagandhān videhādhipatipraṇītāḥ //
AHS, Utt., 23, 3.1 asātmyagandhaduṣṭāmabhāṣyādyaiśca śirogatāḥ /
AHS, Utt., 24, 15.2 mattāḥ śoṇitagandhena niryānti ghrāṇavaktrayoḥ //
AHS, Utt., 25, 10.2 vājisthānasamo gandhe yukto liṅgaiśca paittikaiḥ //
AHS, Utt., 27, 39.2 samastagandhabhaiṣajyasiddhadugdhena pīḍayet //
AHS, Utt., 34, 59.2 cūrṇo vā sarvagandhānāṃ pūtigandhāpakarṣaṇaḥ //
AHS, Utt., 40, 42.1 abhyañjanodvartanasekagandhasrakcitravastrābharaṇaprakārāḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 32.1 kṛṣṇe sauvarcalaguṇā lavaṇe gandhavarjitāḥ /
ASaṃ, 1, 22, 13.1 tatrāgamato rogamevamevaṃ prakopanamevaṃ yonimevamātmānam evam adhiṣṭhānamevaṃ vedanamevaṃ rūpaśabdagandharasasparśam evaṃ pūrvarūpamevamupadravamevaṃ vṛddhisthānakṣayānvitamevam udarkam evaṃnāmānam /
ASaṃ, 1, 22, 13.3 pratyakṣatastvāturasya yathāsvamindriyair varṇasaṃsthānapramāṇopacayachāyāviṇmūtracharditādhikyamantrakūjanamaṅgulyādisaṃdhisphuṭanaṃ dehaśakṛdvraṇādigandhaṃ suptaśītoṣṇastambhasaṃspandaślakṣṇakharasparśaṃ ca /
Bodhicaryāvatāra
BoCA, 2, 4.1 devādilokeṣu ca gandhadhūpāḥ kalpadrumā ratnamayāśca vṛkṣāḥ /
BoCA, 2, 11.1 manojñagandhodakapuṣpapūrṇaiḥ kumbhairmahāratnamayairanekaiḥ /
BoCA, 2, 14.1 sarvatrisāhasravisārigandhair gandhottamais tānanulepayāmi /
BoCA, 2, 14.1 sarvatrisāhasravisārigandhair gandhottamais tānanulepayāmi /
BoCA, 2, 16.1 sphītasphuradgandhamanoramaiśca tāndhūpameghair upadhūpayāmi /
BoCA, 2, 17.2 gandhopalipteṣu ca kuṭṭimeṣu kirāmi puṣpaprakarānmanojñān //
BoCA, 8, 31.2 śṛgālā api yadgandhān nopasarpeyurantikam //
BoCA, 8, 65.1 kāye nyasto'pyasau gandhaścandanādeva nānyataḥ /
BoCA, 8, 65.2 anyadīyena gandhena kasmādanyatra rajyate //
BoCA, 8, 66.2 kimanartharucirlokastaṃ gandhenānulimpati //
BoCA, 8, 67.2 anyadīyena gandhena kasmādanyatra rajyate //
BoCA, 10, 7.2 sarobhirudyāmasarojagandhairbhavantu hṛdyāḥ narakapradeśāḥ //
BoCA, 10, 12.1 patatu kamalavṛṣṭirgandhapānīyamiśrācchamiti narakavahniṃ dṛśyate nāśayantī /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 96.1 ṣaṣṭhyāṃ tu yojyamānāni gandhaśāstraviśāradaiḥ /
BKŚS, 12, 8.2 tathaiva kagiti ghrāto gandho 'smābhir amānuṣaḥ //
BKŚS, 12, 14.2 avātarad divaḥ ko 'pi divyagandhasragambaraḥ //
BKŚS, 13, 17.1 tataḥ prātar upāgamya madhugandhādhivāsitam /
BKŚS, 13, 18.1 apūrva iva gandho 'yam aryaputra vibhāvyate /
BKŚS, 16, 65.2 mamāṅgaṃ gandhatailena mṛdnāti sma yathāsukham //
BKŚS, 16, 80.2 mukhasya gandharāgau ca tāmbūlenodapādayam //
BKŚS, 18, 55.1 tatas tadrasagandhena tṛṣā ca gamitatrapaḥ /
BKŚS, 18, 72.1 gandhena puṣkaramadhu prabhaveṇādhivāsitam /
BKŚS, 18, 134.1 kuto 'sya guṇagandho 'pi yena lajjaiva khāditā /
BKŚS, 19, 32.1 tasya madhye ca mātaṅgaṃ gandhamātaṅgadhīratam /
BKŚS, 19, 64.1 viditāśeṣavedyo 'pi gandhaśāstrapriyo 'dhikam /
BKŚS, 19, 67.1 yuṣmān sumaṅgalo nāma buddhagandhānuśāsanaḥ /
BKŚS, 19, 70.1 anena mama dhūpena gandhamālyavivādinā /
BKŚS, 19, 72.2 sumanogandhasaṃvādī dhūpo 'yaṃ dāhyatām iti //
BKŚS, 19, 73.1 tataḥ sabakulāśokas tasmin gandhe manoharaḥ /
BKŚS, 19, 73.2 pratīto gandhaśāstrajñaṃ sumaṅgalam apūjayat //
BKŚS, 19, 78.2 sumanogandhadhūpādyais tām evaikām asevata //
BKŚS, 19, 138.2 gandhaśāstraphalaṃ sāraṃ dhūpam āyojyatām iti //
BKŚS, 19, 140.1 gandharājaś ca yo 'smākaṃ ghuṣyate yakṣakardamaḥ /
BKŚS, 19, 142.2 dhūpasnānīyagandhādi yathādeśam ayojayat //
BKŚS, 19, 144.1 tataḥ sa tādṛśo gandhas tathāyatnena sādhitaḥ /
BKŚS, 19, 184.1 gandhaśāstravyasanino yuṣmān buddhvā ca lokataḥ /
BKŚS, 19, 184.2 ātmāpi gandhaśāstrajñas tadā vaḥ śrāvito mayā //
BKŚS, 19, 186.1 gandhamālyavisaṃvādī dhūpo yac cāpi dāhitaḥ /
BKŚS, 19, 187.1 yac ca yojitavān asmi gandhamālyānuvādinam /
BKŚS, 20, 54.1 manoghrāṇaharā gandhā yayā pratanutuṅgayā /
BKŚS, 25, 70.1 arhatām arhaṇaṃ kṛtvā gandhavāsasragādibhiḥ /
BKŚS, 28, 11.2 vāsaḥkusumagandhāṃś ca hārigandhān upāsarat //
BKŚS, 28, 11.2 vāsaḥkusumagandhāṃś ca hārigandhān upāsarat //
Daśakumāracarita
DKCar, 1, 5, 2.1 tasminnatiramaṇīye kāle 'vantisundarī nāma mānasāranandinī priyavayasyayā bālacandrikayā saha nagaropāntaramyodyāne vihārotkaṇṭhayā paurasundarīsamavāyasamanvitā kasyaciccūtapotakasya chāyāśītale saikatatale gandhakusumaharidrākṣatacīnāmbarādinānāvidhena parimaladravyanikareṇa manobhavamarcayantī reme //
DKCar, 1, 5, 11.1 tadākarṇya nijamanorathamanuvadantyā bālacandrikayā saṃtuṣṭāntaraṅgā taraṅgāvalī mandānileneva saṅkalpajenākulīkṛtā rājakanyā jitamāraṃ kumāraṃ samucitāsīnaṃ vidhāya sakhīhastena śastena gandhakusumākṣataghanasāratāmbūlādinānājātivastunicayena pūjāṃ tasmai kārayāmāsa /
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 26.1 tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat //
DKCar, 2, 3, 37.1 tāmavocam upasarpaināṃ matprayuktairgandhamālyaiḥ //
DKCar, 2, 6, 145.1 sā kanyā tān gandhaśālīnsaṃkṣudya mātrayā viśoṣyātape muhurmuhuḥ parivartya sthirasamāyāṃ bhūmau nālīpṛṣṭhena mṛdumṛdu ghaṭṭayantī tuṣairakhaṇḍaistaṇḍulānpṛthakcakāra //
DKCar, 2, 7, 83.0 yathārhajalena hṛdyagandhena snātaḥ sitasragaṅgarāgaḥ śaktisadṛśena dānenārādhitadharaṇitalataitilagaṇas tilasnehasiktayaṣṭyagragrathitavartikāgniśikhāsahasragrastanaiśāndhakārarāśirāgatyārthasiddhaye yatethāḥ iti //
Divyāvadāna
Divyāv, 1, 135.0 te ca gardabhāḥ smṛtimanto gandhamāghrāyāghrāya śanairmandamandaṃ samprasthitāḥ //
Divyāv, 1, 289.0 sā visragandhena nirgatā //
Divyāv, 2, 371.0 santi pūrṇa śrotravijñeyāḥ śabdāḥ ghrāṇavijñeyā gandhāḥ jihvāvijñeyā rasāḥ kāyavijñeyāni spraṣṭavyāni manovijñeyā dharmā iṣṭāḥ kāntāḥ priyā manaāpāḥ kāmopasaṃhitā rañjanīyāḥ //
Divyāv, 6, 83.0 aparaistatra gandhābhiṣeko dattaḥ //
Divyāv, 6, 85.0 asmākaṃ gandhābhiṣekasya kiyatpuṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 86.2 yo buddhacaityeṣu prasannacitto gandhābhiṣekaṃ prakaroti vidvān //
Divyāv, 8, 289.0 tatasta āśīviṣā māṃsagandhena pārāt pāraṃ gamiṣyanti //
Divyāv, 8, 460.0 adrākṣīt supriyo mahāsārthavāhaścaturthaṃ catūratnamayaṃ kinnaranagaram ārāmodyānaprāsādadevakulapuṣkariṇītaḍāgasuvibhaktarathyāvīthīcatvaraśṛṅgāṭakāntarāpaṇasuracitagandhojjvalaṃ nānāgītavāditayuvatimadhurasvaravajravaiḍūryaśātakumbhamayaprākāratoraṇopaśobhitam //
Divyāv, 8, 496.0 sa tava gandhamāghrāya sapta rātriṃdivasānyaśaniṃ pātayiṣyati //
Divyāv, 9, 10.0 kathaṃ meṇḍhakasnuṣā sā ekasyārthāya gandhaṃ sampādayati śatasahasrasya paryāptirbhavati //
Divyāv, 10, 48.1 snuṣā praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasya gandham yojayeyam śataṃ vā gandhaṃ ghrāsyati taṃ na ca parikṣayaṃ gaccheyuryāvanmayā apratipraśrabdham evaṃvidhānāṃ dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 48.1 snuṣā praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasya gandham yojayeyam śataṃ vā gandhaṃ ghrāsyati taṃ na ca parikṣayaṃ gaccheyuryāvanmayā apratipraśrabdham evaṃvidhānāṃ dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 12, 214.1 chatradhvajapatākāgandhodakapariṣikto nānāpuṣpābhikīrṇo ramaṇīyaḥ //
Divyāv, 18, 100.1 nāgaiśca tasya svabhavanasamīpasthasya gandhamasahadbhiranyato vikṣiptam //
Divyāv, 18, 102.1 tenāpi gandhamasahatā anyataḥ kṣiptam //
Divyāv, 18, 336.1 ye tasmiṃścaitye gandhairdhūpairmālyaiśca cūrṇaiḥ kārāḥ kurvanti //
Divyāv, 18, 337.1 tasmāccādhiṣṭhānādviṣayāccāgamya janapadā gandhairmālyairdhūpaiścūrṇaistasmiṃścaitye kāraṃ kurvanti //
Divyāv, 18, 338.1 yadi ca dakṣiṇo vāyurvāti dakṣiṇena vāyunā sarvapuṣpajātīnāṃ gandhena taccaityamaṅgaṇaṃ cāsya sphuṭaṃ bhavatyanubhāvitam //
Divyāv, 18, 340.1 vāyatā vāyatā taccaityāṅgaṇaṃ ca tena vividhena gandhamālyena sphuṭaṃ bhavatyanubhāvitam //
Divyāv, 18, 436.1 tena rājñā tatra sarvamapagatapāṣāṇaśarkarakapālaṃ kāritam ucchritadhvajapatākātoraṇam āmuktapaṭṭadāmaṃ gandhodakacūrṇapariṣiktam //
Divyāv, 18, 437.1 nagaradvārādārabhya yāvacca vihāro yāvacca nagarametadantaram apagatapāṣāṇaśarkarakapālaṃ kāritamucchritadhvajapatākatoraṇam āmuktapaṭṭadāma gandhodakacūrṇapariṣiktam //
Divyāv, 18, 450.1 tatra ca dīpāvatyāṃ rājadhānyāmanekāni prāṇiśatasahasrāṇi puṣpairdhūpairgandhaiśca kārāṃ kurvanti //
Divyāv, 19, 507.1 sugandhatailena ca vastrāṇi tīmayitvā khādyakānyullāḍayitum //
Divyāv, 19, 508.1 surabhiṇā gandhena sarvā bandhumatī nagarī sphuṭā saṃvṛttā //
Divyāv, 19, 509.1 bandhumān rājā pṛcchati bhavantaḥ kuta eṣa manojñagandha iti tairvistareṇa samākhyātam //
Divyāv, 19, 524.1 mṛduviśadasurabhigandhasampanno vividhabhaktavyañjanasahito divyasudhāmanojñasaṃkāśas trailokyaguroranurūpa āhāra upasamanvāhṛtaḥ //
Harivaṃśa
HV, 6, 33.2 vatsaṃ citrarathaṃ kṛtvā śucīn gandhān narottama //
HV, 22, 12.3 sa lohagandho vyanaśat tasyāvabhṛtham etya ha //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 4, 26.2 vikāsi vaprāmbhasi gandhasūcitaṃ namanti nighrātum ivāsitotpalam //
Kir, 5, 26.1 sādṛśyaṃ gatam apanidracūtagandhair āmodaṃ madajalasekajaṃ dadhānaḥ /
Kir, 6, 14.1 upalabhya cañcalataraṅgahṛtaṃ madagandham utthitavatāṃ payasaḥ /
Kir, 7, 38.2 āmodaṃ vyavahitabhūripuṣpagandho bhinnailāsurabhim uvāha gandhavāhaḥ //
Kir, 9, 31.1 gandham uddhatarajaḥkaṇavāhī vikṣipan vikasatāṃ kumudānām /
Kir, 9, 60.1 locanādharakṛtāhṛtarāgā vāsitānanaviśeṣitagandhā /
Kir, 9, 76.2 harmyeṣu mālyamadirāparibhogagandhān āviścakāra rajanīparivṛttivāyuḥ //
Kir, 17, 17.2 gandhena jetuḥ pramukhāgatasya pratidvipasyeva mataṅgajaughaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 9.2 yatra srutakṣīratayā prasūtaḥ sānūni gandhaḥ surabhīkaroti //
KumSaṃ, 7, 62.1 tāsāṃ mukhair āsavagandhagarbhair vyāptāntarāḥ sāndrakutūhalānām /
KumSaṃ, 7, 81.1 sā lājadhūmāñjalim iṣṭagandhaṃ gurūpadeśād vadanaṃ nināya /
Kāmasūtra
KāSū, 3, 4, 38.1 puṣpagandhatāmbūlahastāyā vijane vikāle ca tadupasthānam /
KāSū, 4, 1, 27.1 tathā lavaṇasnehayośca gandhadravyakaṭukabhāṇḍauṣadhānāṃ ca durlabhānāṃ bhavaneṣu pracchannaṃ nidhānam //
KāSū, 5, 2, 8.7 tatra mahārhagandham uttarīyaṃ kusumaṃ ca ātmīyaṃ syād aṅgulīyakaṃ ca /
KāSū, 5, 2, 8.9 tatra mahārhagandhaṃ spṛhaṇīyaṃ svanakhadaśanapadacihnitaṃ sākāraṃ dadyāt /
KāSū, 6, 3, 2.1 alaṃkārabhakṣyabhojyapeyamālyavastragandhadravyādīnāṃ vyavahāriṣu kālikam uddhārārtham arthapratinayanena /
KāSū, 6, 5, 7.1 suvarṇarajatatāmrakāṃsyalohabhāṇḍopaskarāstaraṇaprāvaraṇavāsoviśeṣagandhadravyakaṭukabhāṇḍaghṛtatailadhānyapaśujātīnāṃ pūrvapūrvato viśeṣaḥ /
KāSū, 7, 1, 3.9 tathā khadirasārajāni śakalāni tanūni yaṃ vṛkṣam utkīrya nidadhyāt tatpuṣpagandhāni bhavanti /
Kūrmapurāṇa
KūPur, 1, 2, 101.2 dhārayet sarvadā śūlaṃ lalāṭe gandhavāribhiḥ //
KūPur, 1, 4, 7.1 gandhavarṇarasair hīnaṃ śabdasparśavivarjitam /
KūPur, 1, 4, 28.1 āpaścāpi vikurvantyo gandhamātraṃ sasarjire /
KūPur, 1, 4, 28.2 saṃghāto jāyate tasmāt tasya gandho guṇo mataḥ //
KūPur, 1, 4, 32.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhaṃ samāviśan /
KūPur, 1, 9, 11.2 divyagandhamayaṃ puṇyaṃ karṇikākesarānvitam //
KūPur, 1, 11, 70.2 divyamālyāmbaradharaṃ divyagandhānulepanam //
KūPur, 1, 11, 328.1 abhyarcya gandhapuṣpādyair bhaktiyogasamanvitaḥ /
KūPur, 1, 27, 33.1 teṣveva jāyate tāsāṃ gandhavarṇarasānvitam /
KūPur, 1, 46, 16.2 svacchāmṛtajalaṃ puṇyaṃ sugandhaṃ sumahat saraḥ //
KūPur, 2, 2, 8.2 na rūparasagandhāśca nāhaṃkartā na vāgapi //
KūPur, 2, 2, 46.1 sarvakāmaḥ sarvarasaḥ sarvagandho 'jaro 'maraḥ /
KūPur, 2, 7, 24.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhastathaiva ca /
KūPur, 2, 13, 43.1 āhṛtya mṛttikāṃ kūlāllepagandhāpakarṣaṇam /
KūPur, 2, 14, 16.1 gandhamālyaṃ rasaṃ kalyāṃ śuktaṃ prāṇivihiṃsanam /
KūPur, 2, 14, 66.2 dharmanaipuṇyakāmānāṃ pūtigandhe ca nityaśaḥ //
KūPur, 2, 14, 70.1 yāvadeko 'nudiṣṭasya sneho gandhaśca tiṣṭhati /
KūPur, 2, 15, 6.1 śuklāmbaradharo nityaṃ sugandhaḥ priyadarśanaḥ /
KūPur, 2, 16, 83.1 bahirmālyaṃ bahirgandhaṃ bhāryayā saha bhojanam /
KūPur, 2, 19, 14.1 yajñopavītī bhuñjīta sraggandhālaṃkṛtaḥ śuciḥ /
KūPur, 2, 22, 40.2 pradadyād gandhamālyāni dhūpādīni ca śaktitaḥ //
KūPur, 2, 22, 99.1 puṣpair dhūpaiśca naivedyairgandhādyairbhūṣaṇairapi /
KūPur, 2, 26, 20.2 gandhādibhiḥ samabhyarcya vācayed vā svayaṃ vadet //
KūPur, 2, 33, 7.2 pakṣigandhauṣadhīnāṃ ca rajvāścaiva tryahaṃ payaḥ //
KūPur, 2, 38, 17.1 divyagandhānuliptaśca divyapuṣpopaśobhitaḥ /
Laṅkāvatārasūtra
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
Liṅgapurāṇa
LiPur, 1, 3, 2.2 gandhavarṇarasairhīnaṃ śabdasparśādivarjitam //
LiPur, 1, 3, 3.2 gandhavarṇarasairyuktaṃ śabdasparśādilakṣaṇam //
LiPur, 1, 3, 21.2 rasādāpaḥ śubhāstābhyo gandhamātraṃ dharā tataḥ //
LiPur, 1, 3, 23.2 āvṛṇvānā gandhamātramāpaḥ sarvarasātmikāḥ //
LiPur, 1, 9, 21.1 vārttā ca divyagandhānāṃ tanmātrā buddhisaṃvidā /
LiPur, 1, 9, 27.1 gandho rasas tathā rūpaṃ śabdaḥ sparśastathaiva ca /
LiPur, 1, 9, 31.1 pārthivāṃśaṃ vinā nityaṃ surabhir gandhasaṃyutaḥ /
LiPur, 1, 15, 19.1 gandhadvāreti tasyā vai gomayaṃ svastham āharet /
LiPur, 1, 16, 4.1 viśvoṣṇīṣā viśvagandhā viśvamātā mahoṣṭhikā /
LiPur, 1, 18, 9.1 śabdasparśasvarūpāya rasagandhāya gandhine /
LiPur, 1, 21, 49.2 namo rūpāya gandhāya śāśvatāyākṣatāya ca //
LiPur, 1, 25, 16.1 gandhadvārāṃ durādharṣāmiti mantreṇa mantravit /
LiPur, 1, 26, 11.2 pitṝṇāṃ tilatoyena gandhayuktena sarvataḥ //
LiPur, 1, 27, 8.1 secayedarcanasthānaṃ gandhacandanavāriṇā /
LiPur, 1, 27, 23.1 gandhapuṣpais tathā dhūpairvividhaiḥ pūjya śaṅkaram /
LiPur, 1, 27, 32.1 snāpayedvidhinā rudraṃ gandhacandanavāriṇā /
LiPur, 1, 27, 47.1 gandhaṃ puṣpaṃ tathā dhūpaṃ dīpamannaṃ krameṇa tu /
LiPur, 1, 31, 32.1 adbhir vividhamālyaiś ca dhūpairgandhaistathaiva ca /
LiPur, 1, 33, 14.2 gandhodakaiḥ suśuddhaiś ca kuśapuṣpavimiśritaiḥ //
LiPur, 1, 35, 21.1 puṣpeṣu gandhavatsūkṣmaḥ sugandhiḥ parameśvaraḥ /
LiPur, 1, 39, 27.2 teṣveva jāyate tāsāṃ gandhavarṇarasānvitam //
LiPur, 1, 44, 25.1 vāsoyugaṃ tathā divyaṃ gandhaṃ divyaṃ tathaiva ca /
LiPur, 1, 51, 23.1 jāṃbūnadamayaiḥ padmairgandhasparśaguṇānvitaiḥ /
LiPur, 1, 51, 23.2 nīlavaiḍūryapatraiś ca gandhopetairmahotpalaiḥ //
LiPur, 1, 65, 69.2 siṃhaśārdūlarūpaś ca gandhakārī kapardyapi //
LiPur, 1, 66, 77.1 sa lohagandhānnirmukta enasā ca mahāyaśāḥ /
LiPur, 1, 70, 4.1 gandhavarṇarasair hīnaṃ śabdasparśavivarjitam /
LiPur, 1, 70, 35.2 āpaścāpi vikurvatyo gandhamātraṃ sasarjire //
LiPur, 1, 70, 36.1 saṃghāto jāyate tasmāttasya gandho guṇo mataḥ /
LiPur, 1, 70, 46.1 śabdasparśaṃ ca rūpaṃ ca raso vai gandhamāviśat /
LiPur, 1, 70, 46.2 saṃgatā gandhamātreṇa āviśanto mahīmimām //
LiPur, 1, 70, 50.2 upalabhyāpsu vai gandhaṃ kecid brūyur apāṃ guṇam //
LiPur, 1, 71, 150.1 vavṛṣuś ca sugandhāḍhyaṃ nandino gaganoditam /
LiPur, 1, 71, 151.1 nandī bhavaś cāndrayātu snātayā gandhavāriṇā /
LiPur, 1, 74, 9.1 vāmādyāḥ puṣpaliṅgaṃ tu gandhaliṅgaṃ manonmanī /
LiPur, 1, 76, 45.2 mantreṇānena gandhādyairbhaktyā vittānusārataḥ //
LiPur, 1, 77, 32.2 yaḥ kuryādvastrapūtena gandhagomayavāriṇā //
LiPur, 1, 77, 67.2 kṛtvā maṇḍalakaṃ kṣetraṃ gandhagomayavāriṇā //
LiPur, 1, 77, 89.2 sampūjyaivaṃ muniśreṣṭhā gandhapuṣpādibhiḥ kramāt //
LiPur, 1, 77, 101.2 candanādyaiḥ sakarpūrair gandhadravyaiḥ samantataḥ //
LiPur, 1, 77, 102.1 vikīrya gandhakusumairdhūpairdhūpya caturvidhaiḥ /
LiPur, 1, 77, 103.2 svadehagandhakusumaiḥ pūrayañchivamandiram //
LiPur, 1, 81, 13.2 sampūjya caiva gandhādyairdhūpairdīpaiś ca maṅgalaiḥ //
LiPur, 1, 81, 25.2 sarvagandhamayaṃ vāpi kṣaṇikaṃ parikalpayet //
LiPur, 1, 81, 44.1 sarvātmako mahādevo gandhatoye hyapāmpatiḥ /
LiPur, 1, 84, 17.1 varṣānte sarvagandhāḍhyāṃ pratimāṃ saṃnivedayet /
LiPur, 1, 84, 53.2 gandhamālyais tathā dhūpaiścitraiścāpi suśobhitam //
LiPur, 1, 86, 55.1 asparśaṃ tadarūpaṃ ca rasagandhavivarjitam /
LiPur, 1, 86, 134.2 gandhākhyaṃ pārthivaṃ bhūyaścintayedbhāskaraṃ kramāt //
LiPur, 1, 88, 23.1 śabdaḥ sparśo raso gandho rūpaṃ caiva manas tathā /
LiPur, 1, 88, 26.1 agandharasarūpastu asparśaḥ śabdavarjitaḥ /
LiPur, 1, 88, 37.2 viśvagandhaṃ viśvamālyaṃ viśvāṃbaradharaṃ prabhum //
LiPur, 1, 89, 51.1 gandhavarṇarasairduṣṭamaśucisthānasaṃsthitam /
LiPur, 1, 89, 67.2 avyāptaṃ yadamedhyena gandhavarṇarasānvitam //
LiPur, 1, 91, 12.1 śavagandhi bhavedgātraṃ vasāgandhamathāpi vā /
LiPur, 1, 91, 23.2 dīpagandhaṃ ca nāghrāti vidyānmṛtyum upasthitam //
LiPur, 1, 92, 18.1 kvacit kvacid gandhakadambakair mṛgair vilūnadarbhāṅkurapuṣpasaṃcayam /
LiPur, 1, 92, 174.1 jalena kevalenaiva gandhatoyena bhaktitaḥ /
LiPur, 1, 97, 24.2 na sehire yathā nāgā gandhaṃ pakṣipateriva //
LiPur, 1, 98, 23.1 snāpya sampūjya gandhādyairjvālākāraṃ manoramam /
LiPur, 1, 105, 25.1 tvāṃ gandhapuṣpadhūpādyair anabhyarcya jagattraye /
LiPur, 2, 4, 10.2 gandhapuṣpādi kiṃ sarvaṃ śirasā yo hi dhārayet //
LiPur, 2, 5, 10.1 gandhādipeṣaṇaṃ caiva dhūpadravyādikaṃ tathā /
LiPur, 2, 5, 13.1 arcayāmāsa govindaṃ gandhapuṣpādibhiḥ śuciḥ /
LiPur, 2, 5, 81.2 divyagandharasopetāṃ dhūpitāṃ divyadhūpakaiḥ //
LiPur, 2, 5, 82.2 divyairgandhaistathā dhūpai ratnaiśca vividhaistathā //
LiPur, 2, 14, 25.1 sadyojātaṃ mahādevaṃ gandhatanmātrarūpiṇam /
LiPur, 2, 18, 50.1 śabdaḥ sparśaṃ ca rūpaṃ ca raso gandhastathaiva ca /
LiPur, 2, 19, 40.1 pūrṇenduvarṇena ca puṣpagandhaprasthena toyena śubhena pūrṇam /
LiPur, 2, 20, 49.1 śabdaḥ sparśastathā rūpaṃ raso gandhaśca bhāvataḥ /
LiPur, 2, 21, 1.2 parīkṣya bhūmiṃ vidhivadgandhavarṇarasādibhiḥ /
LiPur, 2, 21, 44.1 śiṣyamūrdhani vinyasya gandhādyaiḥ śiṣyamarcayet /
LiPur, 2, 22, 18.2 vāmahastagatair adbhir gandhasiddhārthakānvitaiḥ //
LiPur, 2, 22, 24.2 prāṅmukhas tāmrapātraṃ ca sagandhaṃ prasthapūritam //
LiPur, 2, 22, 25.1 pūrayedgandhatoyena raktacandanakena ca /
LiPur, 2, 22, 38.1 pādyamācamanīyaṃ ca gandhapuṣpasamanvitam /
LiPur, 2, 22, 72.2 bāṣkalenaiva sampūjya gandhapuṣpādibhiḥ kramāt //
LiPur, 2, 23, 3.2 gandhādivāsitakaro mahāmudrāṃ pravinyaset //
LiPur, 2, 24, 15.1 sadyena gandhaṃ vāmena vastram /
LiPur, 2, 24, 19.1 arghyodakamagre hṛdā gandham ādāyāstreṇa viśodhya pūjāprabhṛtikaraṇaṃ rakṣāntaṃ kṛtvaivaṃ dravyaśuddhiṃ pūjāsamarpaṇāntaṃ maunamāsthāya puṣpāñjaliṃ dattvā sarvamantrāṇi praṇavādinamo'ntājjapitvā puṣpāñjaliṃ tyajenmantraśuddhirittham //
LiPur, 2, 24, 20.1 agre sāmānyārghyapātraṃ payasāpūrya gandhapuṣpādinā saṃhitayābhimantrya dhenumudrāṃ dattvā kavacenāvaguṇṭhyāstreṇa rakṣayet /
LiPur, 2, 24, 20.2 pūjāṃ paryuṣitāṃ gāyatryā samabhyarcya sāmānyārghyaṃ dattvā gandhapuṣpadhūpācamanīyaṃ svadhāntaṃ namo'ntaṃ vā dattvā brahmabhiḥ pṛthakpṛthakpuṣpāñjaliṃ dattvā phaḍantāstreṇa nirmālyaṃ vyapohya īśānyāṃ caṇḍam abhyarcyāsanamūrticaṇḍaṃ sāmānyāstreṇa liṅgapīṭhaṃ śivaṃ pāśupatāstreṇa viśodhya mūrdhni puṣpaṃ nidhāya pūjayelliṅgaśuddhiḥ //
LiPur, 2, 24, 26.1 puṣpāñjaliṃ dattvā punar dhūpācamanīyaṃ ṣaṣṭhena puṣpāvasaraṇaṃ visarjanaṃ mantrodakena mūlena saṃsnāpya sarvadravyābhiṣekamīśānena pratidravyamaṣṭapuṣpaṃ dattvaivamarghyaṃ ca gandhapuṣpadhūpācamanīyaṃ phaḍantāstreṇa pūjāpasaraṇaṃ śuddhodakena mūlena saṃsnāpya piṣṭāmalakādibhiḥ //
LiPur, 2, 24, 27.1 uṣṇodakena haridrādyena liṅgamūrtiṃ pīṭhasahitāṃ viśodhya gandhodakahiraṇyodakamantrodakena rudrādhyāyaṃ paṭhamānaḥ nīlarudratvaritarudrapañcabrahmādibhiḥ namaḥ śivāyeti snāpayet //
LiPur, 2, 24, 31.1 evaṃ susnāpyārghyaṃ ca dattvā saṃmṛjya vastreṇa gandhapuṣpavastrālaṅkārādīṃśca mūlena dadyāt //
LiPur, 2, 26, 22.2 aṣṭapuṣpādi gandhādi pūjāstutinivedanam //
LiPur, 2, 26, 24.2 arghyaṃ gandhaṃ ca puṣpaṃ ca dhūpaṃ dīpaṃ ca suvratāḥ /
LiPur, 2, 27, 18.2 nava paṅktīrharenmadhye gandhagomayavāriṇā //
LiPur, 2, 27, 45.1 pūrvavatpraṇavenaiva pūrayedgandhavāriṇā /
LiPur, 2, 31, 6.2 tān abhyarcya vidhānena gandhapuṣpādibhiḥ kramāt //
LiPur, 2, 37, 4.2 tamārādhya vidhānena gandhapuṣpādibhiḥ kramāt //
LiPur, 2, 37, 5.2 tānabhyarcya vidhānena gandhapuṣpādibhiḥ kramāt //
LiPur, 2, 40, 3.1 bhūṣaṇairbhūṣayitvātha gandhamālyairathārcayet /
LiPur, 2, 43, 6.2 gandhapuṣpaiḥ sudhūpaiśca brāhmaṇānarcayetkramāt //
LiPur, 2, 45, 8.1 parīkṣya bhūmiṃ vidhivadgandhavarṇarasādibhiḥ /
LiPur, 2, 45, 30.1 oṃ śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvāya devāya bhūrnamaḥ //
LiPur, 2, 45, 31.1 oṃ śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvāya bhūḥ svāhā //
LiPur, 2, 45, 32.1 śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvasya devasya patnyai bhūrnamaḥ //
LiPur, 2, 45, 33.1 oṃ śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvapatnyai bhūḥ svāhā //
LiPur, 2, 45, 67.1 oṃ śarva dharāṃ me chinddhi ghrāṇe gandhaṃ chinddhi meghaṃ jahi bhūḥ svāhā //
LiPur, 2, 47, 12.1 gandhaiḥ sragdhūpadīpaiḥ snapanahutabalistotramantropahārairnityaṃ ye 'bhyarcayanti tridaśavaratanuṃ liṅgamūrtiṃ maheśam /
LiPur, 2, 47, 38.1 vardhanyāṃ sthāpayeddevīṃ gandhatoyena pūrya ca /
LiPur, 2, 54, 21.1 supuṣpitasya vṛkṣasya yathā gandhaḥ suśobhanaḥ /
LiPur, 2, 54, 21.2 vāti dūrāt tathā tasya gandhaḥ śaṃbhormahātmanaḥ //
Matsyapurāṇa
MPur, 7, 14.1 gandhaṃ dhūpaṃ tato dadyādgītaṃ vādyaṃ ca kārayet /
MPur, 7, 15.1 kāmanāmnā harerarcāṃ snāpayedgandhavāriṇā /
MPur, 7, 24.2 śayyāgandhādikaṃ dadyāt prīyatām ityudīrayet //
MPur, 10, 24.2 vatsaṃ caitrarathaṃ kṛtvā gandhānpadmadale tathā //
MPur, 16, 26.2 tilāḥ pātrāṇi sadvāso gandhadhūpānulepanam //
MPur, 16, 39.2 ṣaḍapyṛtūnnamaskṛtya gandhadhūpārhaṇādibhiḥ //
MPur, 17, 16.1 gandhapuṣpaiśca saṃpūjya vaiśvadevaṃ prati nyaset /
MPur, 17, 17.1 gandhapuṣpair alaṃkṛtya yā divyetyarghyamutsṛjet /
MPur, 17, 19.1 tilo'sīti tilānkuryādgandhapuṣpādikaṃ punaḥ /
MPur, 17, 26.1 yā divyetyarghyamutsṛjya dadyādgandhādikāṃstataḥ /
MPur, 17, 47.2 gandhadhūpādikaṃ dadyātkṛtvā pratyavanejanam //
MPur, 18, 18.1 gandhodakatilairyuktaṃ kuryātpātracatuṣṭayam /
MPur, 38, 22.2 havirgandhair darśitāṃ yajñabhūmiṃ dhūmāpāṅgaṃ parigṛhya pratītām //
MPur, 39, 16.1 ghrāṇena gandhaṃ jihvayātho rasaṃ ca tvacā sparśaṃ manasā devabhāvam /
MPur, 52, 19.1 gobhūhiraṇyavāsobhir gandhamālyodakena ca /
MPur, 58, 19.1 śuklamālyāmbaradharaḥ śuklagandhānulepanaḥ /
MPur, 58, 27.1 puṣpagandhairalaṃkṛtya dvārapālānsamantataḥ /
MPur, 58, 39.1 rocanāṃ ca sasiddhārthāṃ gandhaṃ guggulameva ca /
MPur, 59, 8.2 saptadhānyasthitānkṛtvā vastragandhānulepanaiḥ //
MPur, 62, 8.3 snāpayenmadhunā tadvatpuṣpagandhodakena ca //
MPur, 63, 13.2 dattvā suvarṇakamalaṃ gandhamālyaiḥ samarcayet //
MPur, 64, 3.1 śuklamālyāmbaradharaḥ śuklagandhānulepanaḥ /
MPur, 69, 27.2 gandhairmālyaistathā dhūpairbhakṣyairnānāvidhairapi //
MPur, 70, 41.3 gandhairmaulyaistathā dhūpair naivedyena ca kāminī //
MPur, 70, 42.2 avyaṅgāvayavaṃ pūjya gandhapuṣpārcanādibhiḥ //
MPur, 72, 32.2 gandhamālyādikaṃ sarvaṃ tathaiva vinivedayet //
MPur, 77, 3.2 tasminnamaḥ savitre tu gandhadhūpau nivedayet //
MPur, 78, 3.1 vastrayugmāvṛtaṃ kṛtvā gandhapuṣpaiḥ samarcayet /
MPur, 80, 3.1 pūjayedbhaktyā gandhamālyānulepanaiḥ /
MPur, 80, 4.2 kāñcanaṃ vṛṣabhaṃ tadvad gandhamālyaguḍānvitaiḥ //
MPur, 82, 10.2 nānāphalasamāyuktau ghrāṇagandhakaraṇḍakau /
MPur, 90, 6.1 pūjayetpuṣpagandhādyaiḥ prabhāte ca vimatsaraḥ /
MPur, 93, 58.1 tataḥ śuklāmbaradharaḥ śuklagandhānulepanaḥ /
MPur, 93, 58.2 sarvauṣadhaiḥ sarvagandhaiḥ snāpito dvijapuṃgavaiḥ //
MPur, 95, 8.3 pūjayetkamalaiḥ śubhrairgandhamālyānulepanaiḥ //
MPur, 98, 6.2 gandhamālyaphalairbhakṣyaiḥ sthaṇḍile pūjayettataḥ //
MPur, 101, 44.1 varjayeccaitramāse ca yaśca gandhānulepanam /
MPur, 101, 44.2 śuktiṃ gandhabhṛtāṃ dattvā viprāya sitavāsasī /
MPur, 114, 71.1 padmagandhāśca jāyante tatra sarve ca mānavāḥ /
MPur, 120, 5.1 kācitkamalagandhābhā niḥśvāsapavanāhṛtaiḥ /
MPur, 120, 34.1 nānāgandhānvitalatāṃ nānāgandhasugandhinīm /
MPur, 120, 34.1 nānāgandhānvitalatāṃ nānāgandhasugandhinīm /
MPur, 130, 21.1 mallikājātipuṣpādyair gandhadhūpādhivāsitaiḥ /
MPur, 138, 17.2 mattā lohitagandhena kṣobhayanto mahārṇavam //
MPur, 138, 44.2 takṣayāmāsa vai takṣā candanaṃ gandhado yathā //
MPur, 148, 57.1 nānāsugandhigandhāḍhyā nānābandijanastutāḥ /
MPur, 153, 56.3 gandhena suramātaṅgā dudruvustasya hastinaḥ //
MPur, 154, 501.2 kadācidgandhatailena gātramabhyajya śailajā //
MPur, 159, 7.1 gandhamālyaiḥ śubhairdhūpaistathā krīḍanakairapi /
MPur, 161, 43.2 raśmivatī bhāsvarā ca divyagandhamanoramā //
MPur, 161, 48.1 puṇyagandhasrajaścātra nityapuṣpaphaladrumāḥ /
MPur, 161, 72.1 divyagandhavahastatra mārutaḥ susukho vavau /
MPur, 163, 71.2 tamālavanagandhaśca parvato malayaḥ śubhaḥ //
MPur, 166, 6.2 gandho ghrāṇaṃ śarīraṃ ca pṛthivīṃ saṃśritā guṇāḥ //
MPur, 172, 30.1 śīlārthacārugandhāḍhyaṃ sarvalokamahādrumam /
Meghadūta
Megh, Pūrvameghaḥ, 22.2 jagdhvāraṇyeṣv adhikasurabhiṃ gandham āghrāya corvyāḥ sāraṅgās te jalalavamucaḥ sūcayiṣyanti mārgam //
Megh, Pūrvameghaḥ, 46.1 tvanniṣyandocchvasitavasudhāgandhasamparkaramyaḥ srotorandhradhvanitasubhagaṃ dantibhiḥ pīyamānaḥ /
Megh, Pūrvameghaḥ, 56.1 āsīnānāṃ surabhitaśilaṃ nābhigandhair mṛgāṇāṃ tasyā eva prabhavam acalaṃ prāpya gauraṃ tuṣāraiḥ /
Nāradasmṛti
NāSmṛ, 1, 2, 35.1 gandhamālyam adattaṃ tu bhūṣaṇaṃ vāsa eva vā /
NāSmṛ, 2, 12, 66.2 saṃpreṣyamānair gandhaiś ca sarvaṃ saṃgrahaṇaṃ smṛtam //
NāSmṛ, 2, 20, 35.1 śārṅgahaimavataṃ śastaṃ gandhavarṇarasānvitam /
Nāṭyaśāstra
NāṭŚ, 2, 43.1 gandhapuṣpaphalopetā diśo daśa samāśritaḥ /
NāṭŚ, 2, 69.2 tasyāṃ mālyaṃ ca dhūpaṃ ca gandhaṃ vastraṃ tathaiva ca //
NāṭŚ, 3, 19.1 raktāḥ pratisarāḥ sūtraṃ raktagandhāśca pūjitāḥ /
NāṭŚ, 3, 36.1 gandhaṃ mālyaṃ ca dhūpaṃ ca yathāvadanupūrvaśaḥ /
NāṭŚ, 3, 74.2 gandhairmālyaiśca dhūpaiśca bhakṣyairbhojyaiśca pūjayet //
NāṭŚ, 3, 78.2 gandhairmālyaiśca dhūpaiśca bhakṣyabhojyaiśca pūjayet //
NāṭŚ, 3, 79.1 sarvamevaṃ vidhiṃ kṛtvā gandhamālyānulepanaiḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.3 indriyapratyakṣam indriyārthāḥ śabdasparśarūparasagandhaghaṭāhāḥ vyākhyānatāpamūtrapurīṣamāṃsalavaṇaprāṇāyāmaiḥ siddham /
PABh zu PāśupSūtra, 1, 2, 18.0 atra snānaṃ śaucakāryeṇa śarīreṣv āgantukānāṃ snehatvaglepamalagandhādīnāṃ bhasmanāpakarṣaṇaṃ kartavyam //
PABh zu PāśupSūtra, 2, 5, 27.0 āha vṛttyasaṃkaragrahaṇe dṛṣṭāntābhāvād ayuktam taducyate haridrodakavad vyāpyaṃ vyāpakaṃ ca tadyathā haridrodake snigdhatvaśaityādidharmair apāṃ grahaṇaṃ gandhavarṇaghanakṣāratvādibhir haridrāyāḥ //
PABh zu PāśupSūtra, 2, 24, 4.2 te rasaśca jale jñeyāste ca gandhaḥ kṣitāv api //
PABh zu PāśupSūtra, 2, 24, 5.0 śabdasparśarūparasagandhāḥ //
PABh zu PāśupSūtra, 5, 4, 2.0 atrārthāntaraṃ nāma śabdasparśarūparasagandhāntaram adhyayanadhyānasmaraṇādayaḥ //
PABh zu PāśupSūtra, 5, 7, 15.0 tathā prāṇāyāmopadeśād ghrāṇaṃ pramukhe uccairubhayathā dvir adhiṣṭhāne saṃniviṣṭaṃ gandhagrahaṇasamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 27, 3.0 sa yathā hy atho hitvā vāṇīṃ manasā saha rūparasagandhavidyāpuruṣādiparo niṣkalo dhyeyaḥ //
PABh zu PāśupSūtra, 5, 34, 16.0 atra doṣāḥ śabdasparśarūparasagandhāḥ //
PABh zu PāśupSūtra, 5, 34, 105.1 tathā gandhanimittaṃ tāvad bhūtavadhaḥ kriyate /
PABh zu PāśupSūtra, 5, 34, 107.0 yadā bhikṣadagṛheṣu sugandhān gandhān prāpsyasi tatra te paritoṣo bhaviṣyati //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 40.1 tatra kāryākhyā daśavidhā pṛthivyaptejovāvyākāśagandharasarūpasparśaśabdalakṣaṇā karaṇākhyā tu trayodaśavidhā pañca karmendriyāṇi pañca buddhīndriyāṇy antaḥkaraṇatrayaṃ ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 137.0 tattvavṛttayaḥ bhāvāśrayā guṇās tatra pṛthivyādiṣu yathāsambhavaṃ rūparasagandhasparśaśabdāḥ pañcaiva vartante //
Suśrutasaṃhitā
Su, Sū., 6, 19.1 kadācidavyāpanneṣvapyṛtuṣu kṛtyābhiśāparakṣaḥkrodhādharmair upadhvasyante janapadāḥ viṣauṣadhipuṣpagandhena vāyunopanītenākramyate yo deśastatra doṣaprakṛtyaviśeṣeṇa kāsaśvāsavamathupratiśyāyaśirorugjvarair upatapyante grahanakṣatracaritair vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvair vā //
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 12, 34.1 vamataḥ koṣṭhaśuddhiḥ syād dhūmagandhaś ca naśyati /
Su, Sū., 13, 12.2 tatra manaḥśilārañjitābhyām iva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇā kapilā yakṛdvarṇā śīghrapāyinī dīrghatīkṣṇamukhī śaṅkumukhī mūṣikākṛtivarṇāniṣṭagandhā ca mūṣikā mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhī snigdhā padmapattravarṇāṣṭādaśāṅgulapramāṇā sāvarikā sā ca paśvarthe ityetā aviṣā vyākhyātāḥ //
Su, Sū., 13, 21.1 daṃśe todakaṇḍuprādurbhāvair jānīyācchuddhamiyamādatta iti śuddhamādadānāmapanayet atha śoṇitagandhena na muñcenmukhamasyāḥ saindhavacūrṇenāvakiret //
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 22, 7.1 tatrātisaṃvṛto 'tivivṛto 'tikaṭhino 'timṛdur utsanno 'vasanno 'tiśīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānāmanyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṃ vedanāvān dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṃ duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni /
Su, Sū., 28, 8.1 gandhavarṇarasādīnāṃ viśeṣāṇāṃ svabhāvataḥ /
Su, Sū., 28, 9.1 kaṭustīkṣṇaś ca visraś ca gandhastu pavanādibhiḥ /
Su, Sū., 28, 10.1 lājātasītailasamāḥ kiṃcidvisrāś ca gandhataḥ /
Su, Sū., 28, 10.2 jñeyāḥ prakṛtigandhāḥ syurato 'nyadgandhavaikṛtam //
Su, Sū., 28, 10.2 jñeyāḥ prakṛtigandhāḥ syurato 'nyadgandhavaikṛtam //
Su, Sū., 28, 11.2 sagandhā divyagandhāś ca mumūrṣūṇāṃ vraṇāḥ smṛtāḥ //
Su, Sū., 28, 12.2 sagandhāḥ paṅkagandhāś ca bhūmigandhāś ca garhitāḥ //
Su, Sū., 28, 12.2 sagandhāḥ paṅkagandhāś ca bhūmigandhāś ca garhitāḥ //
Su, Sū., 29, 41.2 kharoṣṇo 'niṣṭagandhaś ca pratilomaś ca garhitaḥ //
Su, Sū., 30, 13.2 gṛhṇīte vānyathā gandhaṃ śānte dīpe ca nīrujaḥ //
Su, Sū., 30, 14.1 yo vā gandhānna jānāti gatāsuṃ taṃ vinirdiśet /
Su, Sū., 31, 25.1 paṅkamatsyavasātailaghṛtagandhāṃś ca ye narāḥ /
Su, Sū., 31, 25.2 mṛṣṭagandhāṃś ca ye vānti gantāraste yamālayam //
Su, Sū., 34, 22.2 yuktamātraṃ manaskāntaṃ gandhavarṇarasānvitam //
Su, Sū., 36, 12.1 gandhavarṇarasopetā ṣaḍvidhā bhūmiriṣyate /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 41, 4.1 tatra sthūlasāndramandasthiragurukaṭhinaṃ gandhabahulamīṣatkaṣāyaṃ prāyaśo madhuramiti pārthivaṃ tat sthairyabalagauravasaṃghātopacayakaraṃ viśeṣataścādhogatisvabhāvam iti /
Su, Sū., 42, 3.1 ākāśapavanadahanatoyabhūmiṣu yathāsaṃkhyam ekottaraparivṛddhāḥ śabdasparśarūparasagandhāḥ tasmād āpyo rasaḥ /
Su, Sū., 44, 13.2 śītībhūtā modakā hṛdyagandhāḥ kāryāstvete bhakṣyakalpāḥ samāsāt //
Su, Sū., 44, 30.1 māsād ūrdhvaṃ jātarasaṃ madhugandhaṃ varāsavam /
Su, Sū., 45, 11.1 tatra yat paṅkaśaivalahaṭhatṛṇapadmapatraprabhṛtibhir avacchannaṃ śaśisūryakiraṇānilair nābhijuṣṭaṃ gandhavarṇarasopasṛṣṭaṃ ca tadvyāpannamiti vidyāt /
Su, Sū., 45, 11.2 tasya sparśarūparasagandhavīryavipākadoṣāḥ ṣaṭ sambhavanti /
Su, Sū., 45, 11.3 tatra kharatā paicchilyamauṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ paṅkasikatāśaivālabahuvarṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ aniṣṭagandhatā gandhadoṣaḥ yadupayuktaṃ tṛṣṇāgauravaśūlakaphaprasekānāpādayati sa vīryadoṣaḥ yadupayuktaṃ cirādvipacyate viṣṭambhayati vā sa vipākadoṣa iti /
Su, Sū., 45, 11.3 tatra kharatā paicchilyamauṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ paṅkasikatāśaivālabahuvarṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ aniṣṭagandhatā gandhadoṣaḥ yadupayuktaṃ tṛṣṇāgauravaśūlakaphaprasekānāpādayati sa vīryadoṣaḥ yadupayuktaṃ cirādvipacyate viṣṭambhayati vā sa vipākadoṣa iti /
Su, Sū., 45, 64.1 aniṣṭagandhamamlaṃ ca vivarṇaṃ virasaṃ ca yat /
Su, Sū., 46, 229.2 kaṭu śleṣmānilaharaṃ gandhāḍhyaṃ jīrakadvayam //
Su, Sū., 46, 483.2 kuryādanirhṛtaṃ taddhi mukhasyāniṣṭagandhatām //
Su, Sū., 46, 488.1 śabdarūparasān gandhān sparśāṃśca manasaḥ priyān /
Su, Sū., 46, 489.1 śabdarūparasāḥ sparśā gandhāścāpi jugupsitāḥ /
Su, Nid., 6, 11.1 ata ūrdhvaṃ pittanimittān vakṣyāmaḥ saphenamacchaṃ nīlaṃ nīlamehī mehati sadāhaṃ haridrābhaṃ haridrāmehī amlarasagandhamamlamehī srutakṣārapratimaṃ kṣāramehī mañjiṣṭhodakaprakāśaṃ mañjiṣṭhāmehī śoṇitaprakāśaṃ śoṇitamehī mehati //
Su, Nid., 11, 26.2 snigdho mṛduḥ pāṇḍuraniṣṭagandho medaḥkṛto nīrug athātikaṇḍūḥ //
Su, Śār., 1, 4.4 bhūtāder api taijasasahāyāt tallakṣaṇānyeva pañcatanmātrāṇyutpadyante tad yathā śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram iti /
Su, Śār., 1, 4.5 teṣāṃ viśeṣāḥ śabdasparśarūparasagandhās tebhyo bhūtāni vyomānilānalajalorvya evameṣā tattvacaturviṃśatir vyākhyātā //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 2, 39.2 sa yoniśephasor gandhamāghrāya labhate balam //
Su, Śār., 3, 15.1 akāmataśchardayati gandhādudvijate śubhāt /
Su, Śār., 4, 85.1 gandhamālyapriyatvaṃ ca nṛtyavāditrakāmitā /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 9, 5.1 ūrdhvagāḥ śabdasparśarūparasagandhapraśvāsocchvāsajṛmbhitakṣuddhasitakathitaruditādīn viśeṣān abhivahantyaḥ śarīraṃ dhārayanti tāstu hṛdayam abhiprapannāstridhā jāyante tāstriṃśat /
Su, Śār., 9, 5.2 tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa śabdarūparasagandhān aṣṭābhir gṛhṇīte dvābhyāṃ bhāṣate dvābhyāṃ ghoṣaṃ karoti dvābhyāṃ svapiti dvābhyāṃ pratibudhyate dve cāśruvāhiṇyau dve stanyaṃ striyā vahataḥ stanasaṃśrite te eva śukraṃ narasya stanābhyāmabhivahatas tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Cik., 1, 138.2 tatra gandhādayaḥ pañca vraṇasyopadravāḥ smṛtāḥ //
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 12, 6.2 piḍakāpīḍitāḥ sopadravāḥ sarva eva pramehā mūtrādimādhurye madhugandhasāmānyāt pāribhāṣikīṃ madhumehākhyāṃ labhante //
Su, Cik., 13, 6.1 jñeyaṃ svagandhataścāpi ṣaḍyoni prathitaṃ kṣitau /
Su, Cik., 22, 55.2 pañcāṅgīṃ kārayet piṣṭair vartiṃ gandhottarāṃ śubhām //
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 26, 9.1 gandhā manojñā rūpāṇi citrāṇyupavanāni ca /
Su, Cik., 29, 23.1 aṃśumān ājyagandhas tu kandavān rajataprabhaḥ /
Su, Cik., 31, 12.3 gandhavarṇarasādīnāṃ saṃpattau siddhimādiśet //
Su, Cik., 40, 23.1 śirovirecanaṃ śleṣmaṇābhivyāptatālukaṇṭhaśirasām arocakaśirogauravaśūlapīnasārdhāvabhedakakṛmipratiśyāyāpasmāragandhājñāneṣvanyeṣu cordhvajatrugateṣu kaphajeṣu vikāreṣu śirovirecanadravyaistatsiddhena vā sneheneti //
Su, Ka., 1, 47.1 gandhavarṇarasair hīnāḥ sarve bhakṣyāḥ phalāni ca /
Su, Ka., 1, 65.2 gandhahānirvivarṇatvaṃ puṣpāṇāṃ mlānatā bhavet //
Su, Ka., 5, 12.1 gandhamālyopahāraiśca balibhiścāpi devatāḥ /
Su, Ka., 7, 17.1 grīvāstambhaḥ pṛṣṭhaśopho gandhājñānaṃ visūcikā /
Su, Ka., 8, 127.1 rakto mālāguṇādaṃśo dhūmagandho 'tivedanaḥ /
Su, Utt., 17, 40.1 bhilloṭagandhodakasekasecitaṃ pratyañjane cātra hitaṃ tu tutthakam /
Su, Utt., 18, 88.1 tailamadyavasāmajjasarvagandhodakeṣu ca /
Su, Utt., 22, 6.2 na vetti yo gandharasāṃśca janturjuṣṭaṃ vyavasyettamapīnasena //
Su, Utt., 24, 13.1 durgandhocchvāsavadanastathā gandhānna vetti ca /
Su, Utt., 24, 15.2 niḥśvāsocchvāsadaurgandhyaṃ tathā gandhānna vetti ca //
Su, Utt., 26, 27.2 mattāḥ śoṇitagandhena samāyānti yatastataḥ //
Su, Utt., 27, 20.1 sarvagandhauṣadhībījair gandhamālyair alaṃkṛtam /
Su, Utt., 28, 8.1 raktāni mālyāni tathā patākā raktāśca gandhā vividhāśca bhakṣyāḥ /
Su, Utt., 39, 21.1 oṣadhīpuṣpagandhācca śokānnakṣatrapīḍayā /
Su, Utt., 39, 77.2 oṣadhīgandhaje mūrcchā śiroruk vamathuḥ kṣavaḥ //
Su, Utt., 39, 268.2 auṣadhīgandhaviṣajau viṣapittaprasādhanaiḥ //
Su, Utt., 46, 9.2 pṛthivyambhastamorūpaṃ raktagandhaśca tanmayaḥ //
Su, Utt., 46, 10.1 tasmād raktasya gandhena mūrchanti bhuvi mānavāḥ /
Su, Utt., 47, 26.2 pittātmake madhuravargakaṣāyamiśraṃ madyaṃ hitaṃ samadhuśarkaram iṣṭagandham //
Su, Utt., 47, 42.2 sūkṣmāmbarasrutahimāṃśca sugandhigandhān pānodbhavānnudati saptagadānaśeṣān //
Su, Utt., 47, 61.1 gandhodakaiḥ sakusumair upasiktabhūmau patrāmbucandanarasairupaliptakuḍye /
Su, Utt., 47, 68.1 lohagandhāṅgavadano vahninevāvakīryate /
Su, Utt., 57, 15.1 mūtrāsavair guḍakṛtaiśca tathā tvariṣṭaiḥ kṣārāsavaiśca madhumādhavatulyagandhaiḥ /
Su, Utt., 60, 8.1 saṃtuṣṭaḥ śucirapi ceṣṭagandhamālyo nistandrī hyavitathasaṃskṛtaprabhāṣī /
Su, Utt., 60, 10.1 hṛṣṭātmā pulinavanāntaropasevī svācāraḥ priyaparigītagandhamālyaḥ /
Su, Utt., 60, 29.2 raktāni gandhamālyāni bījāni madhusarpiṣī //
Su, Utt., 60, 30.2 vastrāṇi gandhamālyāni māṃsāni rudhirāṇi ca //
Su, Utt., 61, 41.1 jātagandhāṃ jātarasāṃ pāyayedāturaṃ bhiṣak /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 3.2, 1.16 gandhatanmātram ahaṃkārād utpadyata iti vikṛtiḥ /
SKBh zu SāṃKār, 4.2, 1.3 śabdasparśarūparasagandhā eṣāṃ pañcānām pañcaiva viṣayā yathāsaṃkhyam /
SKBh zu SāṃKār, 4.2, 1.4 śabdaṃ śrotraṃ gṛhṇāti tvak sparśaṃ cakṣū rūpaṃ jihvā rasaṃ ghrāṇaṃ gandham iti /
SKBh zu SāṃKār, 10.2, 1.11 pṛthivī gandhatanmātreṇa hetumatī /
SKBh zu SāṃKār, 10.2, 1.32 avayavāḥ śabdasparśarasarūpagandhās taiḥ saha /
SKBh zu SāṃKār, 10.2, 1.56 na hi śabdasparśarasarūpagandhāḥ pradhāne santi /
SKBh zu SāṃKār, 14.2, 1.20 iti na vācyaṃ sato 'pi pāṣāṇagandhāder anupalambhāt /
SKBh zu SāṃKār, 22.2, 1.8 sa yathā pañca tanmātrāṇi śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram iti /
SKBh zu SāṃKār, 22.2, 1.16 yad uktaṃ śabdatanmātrād ākāśaṃ sparśatanmātrād vāyū rūpatanmātrāt tejo rasatanmātrād āpo gandhatanmātrāt pṛthivī /
SKBh zu SāṃKār, 24.2, 1.3 śabdatanmātrasparśatanmātrarūpatanmātrarasatanmātragandhatanmātralakṣaṇopetaḥ /
SKBh zu SāṃKār, 26.2, 1.5 śabdasparśarūparasagandhān pañca viṣayān budhyante 'vagacchantīti pañca buddhīndriyāṇi /
SKBh zu SāṃKār, 27.2, 1.18 imānyekādaśendriyāṇi śabdasparśarūparasagandhāḥ pañcānāṃ vacanādānaviharaṇotsargānandāśca pañcānām /
SKBh zu SāṃKār, 28.2, 1.4 tad yathā cakṣuṣo rūpaṃ jihvāyā raso ghrāṇasya gandhaḥ śrotrasya śabdas tvacaḥ sparśaḥ /
SKBh zu SāṃKār, 30.2, 1.6 buddhyahaṃkāramanoghrāṇāni yugapad gandhaṃ gṛhṇanti /
SKBh zu SāṃKār, 30.2, 1.18 adṛṣṭe 'nāgate 'tīte ca kāle buddhyahaṃkāramanasāṃ rūpe cakṣuḥpūrvikā trayasya vṛttiḥ sparśe tvakpūrvikā gandhe ghrāṇapūrvikā rase rasanapūrvikā śabde śravaṇapūrvikā buddhyahaṃkāramanasām anāgate bhaviṣyati kāle 'tīte ca tatpūrvikā vṛttiḥ /
SKBh zu SāṃKār, 32.2, 1.11 śabdasparśarūparasagandhākhyaṃ vacanādānaviharaṇotsargānandākhyam etad daśavidhaṃ kāryaṃ buddhīndriyaiḥ prakāśitaṃ karmendriyāṇyāharanti dhārayanti ceti /
SKBh zu SāṃKār, 33.2, 1.5 sāṃpratakālaṃ śrotraṃ vartamānam eva śabdaṃ śṛṇoti nātītaṃ na ca bhaviṣyantaṃ cakṣurapi vartamānaṃ rūpaṃ paśyati nātītaṃ nānāgataṃ tvag vartamānaṃ sparśaṃ jihvā vartamānaṃ rasaṃ nāsikā vartamānaṃ gandhaṃ nātītānāgataṃ ceti /
SKBh zu SāṃKār, 34.2, 1.2 saviśeṣaviṣayaṃ mānuṣāṇāṃ śabdasparśarūparasagandhān sukhaduḥkhamohayuktān buddhīndriyāṇi prakāśayanti /
SKBh zu SāṃKār, 34.2, 1.9 śabdasparśarūparasagandhāḥ pāṇau santi /
SKBh zu SāṃKār, 38.2, 1.1 yāni pañca tanmātrāṇyahaṃkārād utpadyante tāni śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram /
SKBh zu SāṃKār, 38.2, 1.6 gandhatanmātrāt pṛthivī rūpatanmātrāt tejo rasatanmātrād āpaḥ sparśatanmātrād vāyuḥ śabdatanmātrād ākāśam iti /
SKBh zu SāṃKār, 41.2, 1.2 ādigrahaṇād yathā śaityaṃ vinā nāpo bhavanti śaityaṃ vādbhir vināgnir uṣṇaṃ vinā vāyuḥ sparśaṃ vinākāśam avakāśaṃ vinā pṛthivī gandhaṃ vinā tadvat /
SKBh zu SāṃKār, 42.2, 1.3 śabdādyupalabdhir brahmādilokeṣu gandhādibhogāvāptiḥ /
SKBh zu SāṃKār, 48.2, 1.9 śabdasparśarūparasagandhā devānām ete pañca viṣayāḥ sukhalakṣaṇā mānuṣāṇām apyeta eva śabdādayaḥ pañca viṣayāḥ /
SKBh zu SāṃKār, 50.2, 1.18 śabdasparśarūparasagandhebhya uparato 'rjanarakṣaṇakṣayasaṅgahiṃsādarśanāt /
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.5 uṣṇāmbusnānadantadhāvanāñjanānulepanagandhapuṣpopānaṭchatradivāsvāparetaḥskandastrīdarśanasparśanamaithunāni kāmakrodhalobhamohamadamātsaryahiṃsādīni varjayitvā sadāśuśrūṣur guroḥ priyahitakarmāṇi kurvīta /
VaikhDhS, 1, 11.11 ghrāṇena gandham anubhavanti /
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 1, 1.0 ete 'syā rūparasagandhasparśā viśeṣaguṇāḥ anye tu saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvanaimittikadravatvasaṃskārāḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 1, 2.0 rūpaṃ śuklādi raso madhurādiḥ gandhaḥ surabhirasurabhiśca sparśo'syā anuṣṇāśītatve sati pākajaḥ kāryaṃ bāhyam ādhyātmikaṃ ca //
VaiSūVṛ zu VaiśSū, 2, 1, 5, 1.0 te rūparasagandhasparśā na santyākāśe //
VaiSūVṛ zu VaiśSū, 2, 1, 10, 1.0 yadi khalvayaṃ kṣityādisparśo 'bhaviṣyad gandharasarūpaiḥ sahopalabhemahi na caivam tasmāt pṛthivyādivyatiriktasya vāyor liṅgam //
VaiSūVṛ zu VaiśSū, 2, 2, 1, 1.0 puṣpeṇa khalu saṃyukte vastre na puṣpagandhena gandha ārabhyate vastragandhasyāpi sambhavāt puṣpavastragandhābhyāṃ dvābhyāṃ vilakṣaṇaṃ gandhāntaramupajanitamupalabhemahi na caivam api tu puṣpagandham evopalabhāmahe //
VaiSūVṛ zu VaiśSū, 2, 2, 1, 1.0 puṣpeṇa khalu saṃyukte vastre na puṣpagandhena gandha ārabhyate vastragandhasyāpi sambhavāt puṣpavastragandhābhyāṃ dvābhyāṃ vilakṣaṇaṃ gandhāntaramupajanitamupalabhemahi na caivam api tu puṣpagandham evopalabhāmahe //
VaiSūVṛ zu VaiśSū, 2, 2, 1, 1.0 puṣpeṇa khalu saṃyukte vastre na puṣpagandhena gandha ārabhyate vastragandhasyāpi sambhavāt puṣpavastragandhābhyāṃ dvābhyāṃ vilakṣaṇaṃ gandhāntaramupajanitamupalabhemahi na caivam api tu puṣpagandham evopalabhāmahe //
VaiSūVṛ zu VaiśSū, 2, 2, 1, 1.0 puṣpeṇa khalu saṃyukte vastre na puṣpagandhena gandha ārabhyate vastragandhasyāpi sambhavāt puṣpavastragandhābhyāṃ dvābhyāṃ vilakṣaṇaṃ gandhāntaramupajanitamupalabhemahi na caivam api tu puṣpagandham evopalabhāmahe //
VaiSūVṛ zu VaiśSū, 2, 2, 1, 1.0 puṣpeṇa khalu saṃyukte vastre na puṣpagandhena gandha ārabhyate vastragandhasyāpi sambhavāt puṣpavastragandhābhyāṃ dvābhyāṃ vilakṣaṇaṃ gandhāntaramupajanitamupalabhemahi na caivam api tu puṣpagandham evopalabhāmahe //
VaiSūVṛ zu VaiśSū, 2, 2, 1, 1.0 puṣpeṇa khalu saṃyukte vastre na puṣpagandhena gandha ārabhyate vastragandhasyāpi sambhavāt puṣpavastragandhābhyāṃ dvābhyāṃ vilakṣaṇaṃ gandhāntaramupajanitamupalabhemahi na caivam api tu puṣpagandham evopalabhāmahe //
VaiSūVṛ zu VaiśSū, 2, 2, 1, 2.0 tasmāt anārabdhe kārye puṣpagandhena gandha ārabhyate ityayuktam gandhāntaraprasaṅgāt //
VaiSūVṛ zu VaiśSū, 2, 2, 1, 2.0 tasmāt anārabdhe kārye puṣpagandhena gandha ārabhyate ityayuktam gandhāntaraprasaṅgāt //
VaiSūVṛ zu VaiśSū, 2, 2, 1, 2.0 tasmāt anārabdhe kārye puṣpagandhena gandha ārabhyate ityayuktam gandhāntaraprasaṅgāt //
VaiSūVṛ zu VaiśSū, 2, 2, 2, 2.0 sūkṣmāṇāṃ puṣpāvayavānāṃ vastre tejo'vayavānāṃ cāpsu saṅkrānteḥ saṃyuktasamavāyād gandhasparśopalabdhiḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 2, 3.0 nanv ayāvad dravyabhāvino rūpādayo vastrodakayoḥ puṣpagandhoṣṇasparśopalambhakāle svagandhaśītasparśānupalabdheḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 2, 3.0 nanv ayāvad dravyabhāvino rūpādayo vastrodakayoḥ puṣpagandhoṣṇasparśopalambhakāle svagandhaśītasparśānupalabdheḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 3, 1.0 pārthive vāsasi vyavasthito'pi svagandhaḥ puṣpagandhābhibhavānnopalabhyate //
VaiSūVṛ zu VaiśSū, 2, 2, 3, 1.0 pārthive vāsasi vyavasthito'pi svagandhaḥ puṣpagandhābhibhavānnopalabhyate //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 9.0 devadattasya rūparasagandhasparśapratyayā ekānekanimittāḥ mayā iti pratyayena pratisaṃdhānāt kṛtasaṃketānāṃ bahūnāmekasmin nartakībhrūkṣepe yugapadanekapratyayavat iti uddyotakaraḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 3, 1.0 tathā hyuktaṃ rūparasagandhasparśavatī pṛthivī ityādi //
VaiSūVṛ zu VaiśSū, 8, 1, 16.1, 1.0 gandhajñānaṃ ghrāṇam tasminnārabdhavye pṛthivī kāraṇaṃ bhūyastvāt śarīrāpekṣayā tu bhūyastvam //
VaiSūVṛ zu VaiśSū, 8, 1, 16.1, 2.0 bhūyastvaṃ ca ghrāṇe pṛthivyāḥ pādādinā gandhopalabdhyabhāvāt //
VaiSūVṛ zu VaiśSū, 8, 1, 16.1, 3.0 gandhavattvācca yataśca svasamavāyinā gandhena ghrāṇendriyaṃ gandhamabhivyanaktyatastasya gandhavatī pṛthivyeva kāraṇam bhūtāntarāṇi tu saṃyogīni svalpānyeva //
VaiSūVṛ zu VaiśSū, 8, 1, 16.1, 3.0 gandhavattvācca yataśca svasamavāyinā gandhena ghrāṇendriyaṃ gandhamabhivyanaktyatastasya gandhavatī pṛthivyeva kāraṇam bhūtāntarāṇi tu saṃyogīni svalpānyeva //
VaiSūVṛ zu VaiśSū, 10, 1, 1.0 ātmanyeva yaḥ samavāyaḥ sukhaduḥkhayor asau pañcabhyaḥ kṣityādibhyastadāśrayibhyaśca guṇebhyo gandharasarūpasparśebhyo 'rthāntaratve hetuḥ anyaguṇānām anyatrāsamavāyāt //
Viṣṇupurāṇa
ViPur, 1, 2, 30.1 yathā saṃnidhimātreṇa gandhaḥ kṣobhāya jāyate /
ViPur, 1, 2, 43.1 vikurvāṇāni cāmbhāṃsi gandhamātraṃ sasarjire /
ViPur, 1, 2, 43.2 saṃghāto jāyate tasmāt tasya gandho guṇo mataḥ //
ViPur, 1, 9, 3.1 saṃtānakānām akhilaṃ yasyā gandhena vāsitam /
ViPur, 1, 9, 10.1 madāndhakāritākṣo 'sau gandhākṛṣṭena vāraṇaḥ /
ViPur, 1, 9, 93.2 gandhena pārijāto 'bhūd devastrīnandanas taruḥ //
ViPur, 1, 12, 55.1 bhūrādīnāṃ samastānāṃ gandhādīnāṃ ca śāśvataḥ /
ViPur, 1, 14, 40.1 anākāśam asaṃsparśam agandham arasaṃ ca yat /
ViPur, 1, 19, 69.1 rūpaṃ gandho mano buddhir ātmā kālas tathā guṇāḥ /
ViPur, 2, 5, 11.1 bhūṣaṇānyatiśubhrāṇi gandhāḍhyaṃ cānulepanam /
ViPur, 3, 11, 19.1 acchenāgandhaphenena jalenābudbudena ca /
ViPur, 3, 11, 77.3 puṇyagandhadharaḥ śastamālyadhārī nareśvara //
ViPur, 3, 11, 116.1 snātaḥ sraggandhadhṛk prītaḥ nādhmātaḥ kṣudhito 'pi vā /
ViPur, 3, 12, 12.2 na huṃkuryācchavaṃ caiva śavagandho hi somajaḥ //
ViPur, 3, 13, 27.2 tilagandhodakairyuktaṃ tatra pātracatuṣṭayam //
ViPur, 3, 15, 19.2 sraggandhadhūpadīpāṃśca dattvā tebhyo yathāvidhi //
ViPur, 3, 15, 43.1 piṇḍairmātāmahāṃstadvadgandhamālyādisaṃyutaiḥ /
ViPur, 4, 5, 13.1 nimer api taccharīram atimanoharagandhatailādibhir upasaṃskriyamāṇaṃ naiva kledādikaṃ doṣam avāpa sadyo mṛta iva tasthau //
ViPur, 5, 3, 29.1 ityuktvā prayayau devī divyasraggandhabhūṣaṇā /
ViPur, 5, 25, 5.1 vicaranbaladevo 'pi madirāgandhamuttamam /
ViPur, 5, 31, 11.2 vāsyate yasya puṣpotthagandhenorvī triyojanam //
ViPur, 6, 4, 14.1 āpo grasanti vai pūrvaṃ bhūmer gandhātmakaṃ guṇam /
ViPur, 6, 4, 14.2 āttagandhā tato bhūmiḥ pralayatvāya kalpate //
ViPur, 6, 4, 15.1 praṇaṣṭe gandhatanmātre bhavaty urvī jalātmikā /
Viṣṇusmṛti
ViSmṛ, 1, 7.1 vediskandho havirgandho havyakavyādivegavān /
ViSmṛ, 3, 25.1 māṃsamadhughṛtauṣadhigandhapuṣpamūlaphalarasadārupatrājinamṛdbhāṇḍāśmabhāṇḍavaidalebhyaḥ ṣaṣṭhabhāgaṃ rājā //
ViSmṛ, 21, 1.1 athāśaucavyapagame susnātaḥ suprakṣālitapāṇipādaḥ svācāntas tvevaṃvidhān eva brāhmaṇān yathāśakti udaṅmukhān gandhamālyavastrālaṃkārādibhiḥ pūjitān bhojayet //
ViSmṛ, 23, 39.1 yāvan nāpaityamedhyāktād gandho lepaś ca tatkṛtaḥ /
ViSmṛ, 43, 36.2 pūyaśoṇitagandhena mūrchamānāḥ pade pade //
ViSmṛ, 44, 31.1 chuchundarir gandhān //
ViSmṛ, 51, 25.1 somapaḥ surāpasyāghrāya gandham udakamagnas trir aghamarṣaṇaṃ japtvā ghṛtaprāśanam ācaret //
ViSmṛ, 52, 13.1 pakṣigandhauṣadhirajjuvaidalānām apaharaṇe dinam upavaset //
ViSmṛ, 54, 18.1 ārdrauṣadhigandhapuṣpaphalamūlacarmavetravidalatuṣakapālakeśabhasmāsthigorasapiṇyākatilatailavikrayī prājāpatyam //
ViSmṛ, 54, 20.1 raktavastraraṅgaratnagandhaguḍamadhurasorṇāvikrayī trirātram upavaset //
ViSmṛ, 60, 24.1 loṣṭeṣṭakāparimṛṣṭagudo gṛhītaśiśnaś cotthāyādbhir mṛdbhiścoddhṛtābhir gandhalepakṣayakaraṃ śaucaṃ kuryāt //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 87, 5.1 sarvagandharatnaiścālaṃkṛtaṃ kuryāt //
ViSmṛ, 90, 3.1 pauṣī cet puṣyayuktā syāt tasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhibhiḥ sarvagandhaiḥ sarvabījaiśca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiśca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet //
ViSmṛ, 90, 3.1 pauṣī cet puṣyayuktā syāt tasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhibhiḥ sarvagandhaiḥ sarvabījaiśca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiśca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet //
ViSmṛ, 90, 16.1 kārttikī kṛttikāyutā cet syāt tasyāṃ sitam ukṣāṇam anyavarṇaṃ vā śaśāṅkodaye sarvasasyaratnagandhopetaṃ dīpamadhye brāhmaṇāya dattvā kāntārabhayaṃ na paśyati //
ViSmṛ, 96, 93.1 śabdasparśarūparasagandhāśca viṣayāḥ //
ViSmṛ, 97, 2.1 nityam atīndriyam aguṇaṃ śabdasparśarūparasagandhātītaṃ sarvajñam atisthūlam //
ViSmṛ, 99, 19.2 sadā sapuṣpe sasugandhigātre sugandhalipte ca vibhūṣite ca //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 35.1, 1.1 nāsikāgre dhārayato 'sya yā divyagandhasaṃvit sā gandhapravṛttiḥ jihvāgre rasasaṃvit tāluni rūpasaṃvit jihvāmadhye sparśasaṃvit jihvāmūle śabdasaṃvid ity etāḥ vṛttaya utpannāścittaṃ sthitau nibadhnanti saṃśayaṃ vidhamanti samādhiprajñāyāṃ ca dvārībhavantīti /
YSBhā zu YS, 1, 35.1, 1.1 nāsikāgre dhārayato 'sya yā divyagandhasaṃvit sā gandhapravṛttiḥ jihvāgre rasasaṃvit tāluni rūpasaṃvit jihvāmadhye sparśasaṃvit jihvāmūle śabdasaṃvid ity etāḥ vṛttaya utpannāścittaṃ sthitau nibadhnanti saṃśayaṃ vidhamanti samādhiprajñāyāṃ ca dvārībhavantīti /
YSBhā zu YS, 2, 19.1, 1.1 tatrākāśavāyvagnyudakabhūmayo bhūtāni śabdasparśarūparasagandhatanmātrāṇām aviśeṣāṇāṃ viśeṣāḥ //
YSBhā zu YS, 2, 19.1, 5.2 śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātraṃ cety ekadvitricatuṣpañcalakṣaṇāḥ śabdādayaḥ pañcāviśeṣāḥ ṣaṣṭhaścāviśeṣo 'smitāmātra iti //
YSBhā zu YS, 3, 36.1, 5.1 vārtāto divyagandhavijñānam iti //
YSBhā zu YS, 4, 15.1, 1.9 nānayoḥ saṃkaragandho 'py astīti /
Yājñavalkyasmṛti
YāSmṛ, 1, 17.2 gandhalepakṣayakaraṃ śaucaṃ kuryād atandritaḥ //
YāSmṛ, 1, 150.2 dhāvataḥ pūtigandhe ca śiṣṭe ca gṛham āgate //
YāSmṛ, 1, 191.1 amedhyāktasya mṛttoyaiḥ śuddhir gandhādikarṣaṇāt /
YāSmṛ, 1, 214.1 kuśāḥ śākaṃ payo matsyā gandhāḥ puṣpaṃ dadhi kṣitiḥ /
YāSmṛ, 1, 231.2 dattvā udakaṃ gandhamālyaṃ dhūpadānaṃ sadīpakam //
YāSmṛ, 1, 253.1 gandhodakatilair yuktaṃ kuryāt pātracatuṣṭayam /
YāSmṛ, 1, 278.1 sarvauṣadhaiḥ sarvagandhair viliptaśirasas tathā /
YāSmṛ, 1, 279.2 mṛttikāṃ rocanāṃ gandhān gugguluṃ cāpsu nikṣipet //
YāSmṛ, 1, 298.1 svavarṇair vā paṭe lekhyā gandhair maṇḍalakeṣu vā /
YāSmṛ, 1, 299.1 gandhāś ca balayaś caiva dhūpo deyaś ca gugguluḥ /
YāSmṛ, 2, 245.1 bheṣajasnehalavaṇagandhadhānyaguḍādiṣu /
YāSmṛ, 3, 38.2 śakārdrauṣadhipiṇyākapaśugandhāṃs tathaiva ca //
YāSmṛ, 3, 78.1 bhūmer gandhaṃ tathā ghrāṇaṃ gauravaṃ mūrtim eva ca /
YāSmṛ, 3, 91.1 gandharūparasasparśaśabdāś ca viṣayāḥ smṛtāḥ /
YāSmṛ, 3, 180.1 śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca tadguṇāḥ /
YāSmṛ, 3, 213.2 patraśākaṃ śikhī hatvā gandhān chucchundarī śubhān //
Śatakatraya
ŚTr, 1, 64.2 anutseko lakṣmyām anabhibhavagandhāḥ parakathāḥ satāṃ kenoddiṣṭaṃ viṣamam asidhārāvratam idam //
ŚTr, 2, 95.1 ito vidyudvallīvilasitam itaḥ ketakitaroḥ sphuran gandhaḥ prodyajjaladaninadasphūrjitam itaḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 27.2 janitaruciragandhaḥ ketakīnāṃ rajobhiḥ pariharati nabhasvān proṣitānāṃ manāṃsi //
ṚtuS, Tṛtīyaḥ sargaḥ, 14.1 śephālikākusumagandhamanoharāṇi svasthasthitāṇḍajakulapratināditāni /
ṚtuS, Caturthaḥ sargaḥ, 16.1 nirmālyadāma paribhuktamanojñagandhaṃ mūrdhno 'panīya ghananīlaśiroruhāntāḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 37.1 malayapavanaviddhaḥ kokilālāparamyaḥ surabhimadhuniṣekāllabdhagandhaprabandhaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 2, 2.1 jīve jayadhanalabdhiḥ śaukre strīvastragandhadhanalābhāḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 57.1 teṣāṃ ca deho 'dbhutarūpagandho nirāmayaḥ svedamalojjhitaśca /
AbhCint, 1, 57.2 śvāso 'bjagandho rudhirāmiṣaṃ tu gokṣīradhārādhavalaṃ hyavisram //
AbhCint, 1, 63.1 gandhāmbuvarṣaṃ bahuvarṇapuṣpavṛṣṭiḥ kacaśmaśrunakhāpravṛddhiḥ /
Amaraughaśāsana
AmarŚās, 1, 17.1 śabdaḥ sparśaḥ rasaḥ rūpaṃ gandhaś ceti pañca bhūtaguṇāḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 24.0 madhukapadmakamañjiṣṭhāsārivāmustāpunnāganāgakeśarailavālukasuvarṇatva ktamālapattrapṛthvīkāhareṇulākṣāśatapuṣpāśallakīśarkarādamanakamarubakanyagrodhodumbarāśvatthaplakṣarodhratvakpadmotpalāni sarvagandhadravyāṇi ca kuṣṭhatagaravarjyāni prāyogikadhūmopayogīni //
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 26.0 śirovirekadravyāṇi gandhadravyāṇi ca tīkṣṇāni manohvā haritālaṃ ceti tīkṣṇadhūmopayogīni //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 132.1 phaṇijjako mañjarīkas tīkṣṇagandhaḥ sugandhikaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 39.1 yo 'māyayā saṃtatayānuvṛttyā bhajeta tatpādasarojagandham /
BhāgPur, 1, 11, 15.2 siktāṃ gandhajalairuptāṃ phalapuṣpākṣatāṅkuraiḥ //
BhāgPur, 2, 1, 29.2 nāsatyadasrau paramasya nāse ghrāṇo 'sya gandho mukham agniriddhaḥ //
BhāgPur, 2, 2, 29.1 ghrāṇena gandhaṃ rasanena vai rasaṃ rūpaṃ ca dṛṣṭyā śvasanaṃ tvacaiva /
BhāgPur, 2, 3, 23.2 śrīviṣṇupadyā manujastulasyāḥ śvasañchavo yastu na veda gandham //
BhāgPur, 3, 5, 35.2 mahīṃ gandhaguṇām ādhāt kālamāyāṃśayogataḥ //
BhāgPur, 3, 6, 14.2 ghrāṇenāṃśena gandhasya pratipattir yato bhavet //
BhāgPur, 3, 9, 5.1 ye tu tvadīyacaraṇāmbujakośagandhaṃ jighranti karṇavivaraiḥ śrutivātanītam /
BhāgPur, 3, 15, 17.2 antarjale 'nuvikasanmadhumādhavīnāṃ gandhena khaṇḍitadhiyo 'py anilaṃ kṣipantaḥ //
BhāgPur, 3, 15, 19.2 gandhe 'rcite tulasikābharaṇena tasyā yasmiṃs tapaḥ sumanaso bahu mānayanti //
BhāgPur, 3, 26, 12.2 tanmātrāṇi ca tāvanti gandhādīni matāni me //
BhāgPur, 3, 26, 44.2 gandhamātram abhūt tasmāt pṛthvī ghrāṇas tu gandhagaḥ //
BhāgPur, 3, 26, 44.2 gandhamātram abhūt tasmāt pṛthvī ghrāṇas tu gandhagaḥ //
BhāgPur, 3, 26, 45.2 dravyāvayavavaiṣamyād gandha eko vibhidyate //
BhāgPur, 3, 27, 18.1 yathā gandhasya bhūmeś ca na bhāvo vyatirekataḥ /
BhāgPur, 3, 29, 20.1 yathā vātaratho ghrāṇam āvṛṅkte gandha āśayāt /
BhāgPur, 3, 29, 29.2 tebhyo gandhavidaḥ śreṣṭhās tataḥ śabdavido varāḥ //
BhāgPur, 4, 2, 25.1 giraḥ śrutāyāḥ puṣpiṇyā madhugandhena bhūriṇā /
BhāgPur, 10, 3, 4.1 vavau vāyuḥ sukhasparśaḥ puṇyagandhavahaḥ śuciḥ /
BhāgPur, 11, 3, 13.1 vāyunā hṛtagandhā bhūḥ salilatvāya kalpate /
BhāgPur, 11, 3, 53.1 gandhamālyākṣatasragbhir dhūpadīpopahārakaiḥ /
BhāgPur, 11, 4, 13.2 gandhena mumuhus tāsāṃ rūpaudāryahataśriyaḥ //
BhāgPur, 11, 7, 41.2 guṇair na yujyate yogī gandhair vāyur ivātmadṛk //
BhāgPur, 11, 16, 33.2 bhūdharāṇām ahaṃ sthairyaṃ gandhamātram ahaṃ bhuvaḥ //
BhāgPur, 11, 21, 13.1 amedhyaliptaṃ yad yena gandhalepaṃ vyapohati /
Bhāratamañjarī
BhāMañj, 1, 211.2 babhūvotpalagandhā ca tasya cittaprasādinī //
BhāMañj, 1, 368.1 vāsanāgandhasaṃpṛkto dehī garbhaṃ prasarpati /
BhāMañj, 1, 743.1 tatpraviśyābravīdbhīmaṃ gandhamāghrāya dharmajaḥ /
BhāMañj, 1, 763.1 āghrāya mānuṣaṃ gandhaṃ prasravatsṛkkisaṃpuṭaḥ /
BhāMañj, 1, 1315.1 śāsanālānasaṃlīnā rājagandhamataṅgajāḥ /
BhāMañj, 6, 164.2 vāyurgandhamivādāya yo yātīndriyavāsanāḥ //
BhāMañj, 13, 1676.3 chacchundarir gandhaharī matsyo bhavati nihnavī //
BhāMañj, 14, 201.1 athāhaṃ saktugandhena samāhūto bilāśrayaḥ /
BhāMañj, 15, 17.1 spṛśa māṃ puṇyagandhena vapuṣā dharmanandana /
BhāMañj, 19, 33.2 padmapātre śubhāngandhāndugdhā gandharvakiṃnaraiḥ //
Devīkālottarāgama
DevīĀgama, 1, 82.2 gandhaṃ puṣpaṃ phalaṃ dhūpaṃ snānaṃ vastraṃ ca bhojanam //
Dhanvantarinighaṇṭu
DhanvNigh, 2, 9.1 jantughnaṃ cogragandhaṃ ca syāllaghu kaṇṭhāsyarogajit /
DhanvNigh, Candanādivarga, 10.2 gandhena tu viśeṣaḥ syāt pūrvaṃ śreṣṭhatamaṃ guṇaiḥ //
DhanvNigh, Candanādivarga, 72.1 corakaścogragandhaśca tiktaḥ kṛmisamīrajit /
DhanvNigh, Candanādivarga, 104.1 gandhakaḥ kaṭutiktoṣṇas tīvragandho 'tigandhakṛt /
DhanvNigh, Candanādivarga, 104.1 gandhakaḥ kaṭutiktoṣṇas tīvragandho 'tigandhakṛt /
DhanvNigh, Candanādivarga, 105.1 vaṭasaugandhiko gandho gandhako gandhamādanaḥ /
DhanvNigh, Candanādivarga, 161.2 śrīmatāṃ bhoginām arhaḥ prāyo gandhaguṇāśrayaḥ //
Garuḍapurāṇa
GarPur, 1, 7, 4.2 snānaṃ vastropavītaṃ ca gandhapuṣpaṃ ca dhūpakam //
GarPur, 1, 8, 16.2 tato 'bhyarcya ca gandhādyaiḥ prāpnuyātparamaṃ padam //
GarPur, 1, 15, 64.2 gandhasya paramātmā ca rūpasyātmā parastathā //
GarPur, 1, 23, 32.1 tejo vāyurvyoma gandho rasarūpe ca śabdakaḥ /
GarPur, 1, 30, 10.2 gandhaṃ puṣpaṃ tathā dhūpaṃ dīpamannaṃ pradakṣiṇam //
GarPur, 1, 31, 16.1 gandhapuṣpādibhis tvetair mantrairetāstu pūjayet /
GarPur, 1, 31, 19.2 gandhapuṣpaṃ tathā dhūpaṃ dīpaṃ dadyāccaruṃ tataḥ //
GarPur, 1, 32, 29.1 snānaṃ vastraṃ tathācāmaṃ gandhaṃ puṣpaṃ ca dhūpakam /
GarPur, 1, 34, 26.1 snānagandhapradānena puṣpadhūpapradānataḥ /
GarPur, 1, 34, 49.1 gandhaṃ puṣpaṃ tathā dhūpaṃ dīpaṃ naivedyameva ca /
GarPur, 1, 39, 19.2 gandhodakena saṃmiśraṃ puṣpadhūpasamanvitam //
GarPur, 1, 40, 6.1 ete dvāre prapūjyā vai snānagandhādibhirhara /
GarPur, 1, 40, 16.1 tata udvartanaṃ snānaṃ sugandhaṃ cānulepanam /
GarPur, 1, 40, 17.2 pādyārghyācamanaṃ gandhaṃ tāmbūlaṃ gītavādanam //
GarPur, 1, 42, 11.1 kṣīrādibhiśca saṃsnāpya liṅgaṃ gandhādibhiryajet /
GarPur, 1, 42, 12.1 puṣpaṃ gandhayutaṃ dadyānmūleneśānagocare /
GarPur, 1, 46, 15.1 gandhapuṣpagṛhaṃ kāryamaiśānyāṃ paṭṭasaṃyutam /
GarPur, 1, 48, 3.2 mudrikābhistathā vastrairgandhamālyānulepanaiḥ //
GarPur, 1, 48, 28.1 gandhādyairarghyapātre ca mantragrāmaṃ nyasedguruḥ /
GarPur, 1, 48, 31.2 sarvauṣadhīgandhaliptaṃ pūjayetkalaśaṃ guruḥ //
GarPur, 1, 48, 53.2 gandhadvāreti gandhaṃ ca nyāsaṃ vai vedamantrakaiḥ //
GarPur, 1, 48, 53.2 gandhadvāreti gandhaṃ ca nyāsaṃ vai vedamantrakaiḥ //
GarPur, 1, 48, 96.1 dīpadhūpasugandhaiśca naivedyaiśca prapūjayet /
GarPur, 1, 51, 13.1 gandhādibhiḥ samabhyarcya vācayedvā svayaṃ vadet /
GarPur, 1, 65, 19.2 puṣpagandhe nṛpāḥ śukre madhugandhe dhanaṃ bahuḥ //
GarPur, 1, 65, 19.2 puṣpagandhe nṛpāḥ śukre madhugandhe dhanaṃ bahuḥ //
GarPur, 1, 65, 20.1 putrāḥ śukre matsyagandhe tanuśukre ca kanyakāḥ /
GarPur, 1, 65, 20.2 mahābhogī māṃsagandhe yajvā syānmadagandhini //
GarPur, 1, 65, 21.1 daridraḥ kṣāragandhe ca dīrghāyuḥ śīghramaithunī /
GarPur, 1, 71, 4.2 kalikāghanagandhavāsitāyāṃ varamāṇikyagirer upatyakāyām //
GarPur, 1, 86, 13.1 pādyādyair gandhapuṣpādyairata ādigadādharaḥ /
GarPur, 1, 86, 14.1 arghyaṃ pātraṃ ca pādyaṃ ca gandhapuṣpaṃ ca dhūpakam /
GarPur, 1, 89, 31.2 tṛpyantu te 'sminpitaro 'nnatoyairgandhādinā puṣṭimito vrajantu //
GarPur, 1, 89, 34.2 teṣāṃ ca sānnidhyamihāstu puṣpagandhāmbubhojyeṣu mayā kṛteṣu //
GarPur, 1, 89, 37.1 te 'sminsamastā mama puṣpagandhadhūpāmbubhojyādinivedanena /
GarPur, 1, 89, 62.1 nivedanaṃ ca yattena puṣpagandhānulepanam /
GarPur, 1, 91, 16.1 rūpeṇa rahitaṃ caiva gandhena parivarjitam /
GarPur, 1, 94, 4.2 gandhalepakṣayakaraṃ śaucaṃ kuryānmahāvrataḥ //
GarPur, 1, 96, 53.2 dhāvataḥ pūtigandhe ca śiṣṭe ca gṛhamāgate //
GarPur, 1, 97, 6.2 amedhyāktasya mṛttoyairgandhalepāpakarṣaṇāt //
GarPur, 1, 98, 19.1 kuśāḥ śākaṃ payo gandhāḥ pratyākhyeyā na vāri ca /
GarPur, 1, 99, 13.1 gandhodake tathā dīpamālyadāmapradīpakam /
GarPur, 1, 99, 33.2 gandho dakatilair miśraṃ kuryātpātracatuṣṭayam //
GarPur, 1, 100, 4.1 sarvauṣadhaiḥ sarvagandhairviliptaśirasastathā /
GarPur, 1, 100, 5.1 mṛttikāṃ rocanāṃ gandhān gugguluṃ cāpsu niḥkṣipet /
GarPur, 1, 100, 12.2 puṣpaṃ citraṃ sugandhaṃ ca surāṃ ca trividhāmapi //
GarPur, 1, 101, 6.1 gandhāśca balayaścaiva dhūpo deyaścagugguluḥ /
GarPur, 1, 106, 25.1 piṇyākamūlagandhāṃśca vaiśyavṛtto na vikrayet /
GarPur, 1, 108, 19.1 nityaṃ snātā sugandhā ca nityaṃ ca priyavādinī /
GarPur, 1, 109, 35.1 samāṃsairbhojanaiḥ snigdhairmadyairgandhavilepanaiḥ /
GarPur, 1, 117, 9.2 gandhāśano ghṛtādyaiśca karavīrajaśodhanam //
GarPur, 1, 117, 13.2 gandhādyairdaśasāhasraṃ tilavrīhyādi homayet //
GarPur, 1, 122, 5.1 hariṃ yajet triṣavaṇasnāyī gandhādibhirvratī /
GarPur, 1, 122, 5.2 gātrābhyaṅgaṃ gandhalepaṃ devatāyatane tyajet //
GarPur, 1, 123, 8.2 bilvapatrairjānudeśaṃ nābhiṃ gandhena cāpare //
GarPur, 1, 124, 14.2 oṃ namo namaḥ śivāya gandhādyaḥ pūjayeddharam //
GarPur, 1, 128, 6.1 puṣpālaṅkāravastrāṇi dhūpagandhānulepanam /
GarPur, 1, 128, 12.1 gāyattryā caiva gandheti āpyāyasva dṛ dadhigrahaḥ /
GarPur, 1, 129, 2.3 gandhapuṣpārcanair dānair mālyādyaiśca manoramaiḥ //
GarPur, 1, 147, 27.2 oṣadhīgandhaje mūrchā śirorugvamathuḥ kṣayaḥ //
GarPur, 1, 148, 4.1 gandhavarṇānuvṛtteṣu raktena vyapadiśyate /
GarPur, 1, 152, 18.1 dāho 'tisāro 'sṛkchardir mukhagandho jvaro madaḥ /
GarPur, 1, 154, 13.1 gandhājñānāsyavairasyaśrutinidrābalakṣayāḥ /
GarPur, 1, 158, 35.1 mūtrabinduṃ tulyagandhaṃ syādvighātaṃ tamādiśet /
GarPur, 1, 159, 26.1 gandhavarṇarasasparśaiḥ kṣāreṇa kṣāratoyavat /
GarPur, 1, 159, 36.2 svedo 'ṅgagandhaḥ śithilatvamaṅge śayyāśanasvapnasukhābhiṣaṅgaḥ /
GarPur, 1, 161, 34.2 sa syādvikṛtagandho 'pi picchilaḥ pītalohitaḥ //
GarPur, 1, 162, 34.2 sābhilāṣī śakṛdbhedo gandhaḥ sparśasaho mṛduḥ //
GarPur, 1, 165, 12.1 tadāsyodgāraniḥśvāsaviḍgandhānuvidhāyinaḥ /
GarPur, 1, 166, 33.2 gandhājñānaṃ smṛtidhvaṃsastrāsaḥ śvāsaśca jāyate //
Gītagovinda
GītGov, 1, 42.2 iha hi dahati cetaḥ ketakīgandhabandhuḥ prasaratasamabāṇaprāṇavatgandhavāhaḥ //
Hitopadeśa
Hitop, 1, 77.1 dīpanirvāṇagandhaṃ ca suhṛdvākyam arundhatīm /
Kathāsaritsāgara
KSS, 2, 5, 64.1 tadgandhāghrāṇato rājñyaḥ sarvāḥ prāpsyanti te sutān /
KSS, 4, 2, 103.2 śubhagandhavahaṃ hāri jvalitauṣadhidīpikam //
Kālikāpurāṇa
KālPur, 53, 3.1 oṃ hrīṃ hrauṃ iti mantreṇa gandhapuṣpe tathā jalam /
KālPur, 53, 6.1 gandhaiḥ puṣpaiḥ śirodeśe tataḥ pūjāṃ samācaret /
KālPur, 54, 17.2 tatastu mūlamantreṇa gandhapuṣpaṃ sadīpakam //
KālPur, 55, 19.1 madhubhirgandhapuṣpaiśca adhivāsya prayatnataḥ /
KālPur, 55, 74.1 naivedyaṃ gandhapuṣpe ca vastraṃ dadyācca yatpriyam /
Kṛṣiparāśara
KṛṣiPar, 1, 130.2 snātvā gandhaiśca puṣpaiśca pūjayitvā yathāvidhi //
KṛṣiPar, 1, 199.1 tato gandhaiśca mālyaiśca dhūpaiśca sumanoharaiḥ /
KṛṣiPar, 1, 207.1 gandhaiḥ puṣpaiśca naivedyairdhūpaiśca dhānyavṛkṣakān /
KṛṣiPar, 1, 218.2 arcito gandhapuṣpābhyāṃ medhiḥ śasyasukhapradaḥ //
KṛṣiPar, 1, 226.1 karpūravāsitaṃ divyaṃ tāmbūlaṃ gandhapūritam /
Mahācīnatantra
Mahācīnatantra, 7, 40.1 punaḥ śilātale piṣṭvā triṣu gandham pravartayet /
Mātṛkābhedatantra
MBhT, 1, 21.2 gandhahīnaṃ bhaven madyaṃ kenopāyena śaṅkara /
MBhT, 1, 22.3 bindunādasamāyuktaṃ gandham ādāya saṃlikhet //
MBhT, 6, 36.2 dhūpadīpena gandhena naivedyena sureśvari //
MBhT, 12, 27.1 puṣpaṃ gandhaṃ jalaṃ dravyaṃ liṅgopari niyojayet /
Mṛgendratantra
MṛgT, Vidyāpāda, 12, 5.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca pañcamaḥ /
MṛgT, Vidyāpāda, 12, 12.2 gandhādivyañjakatvācca tadādhārātmakānyapi //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 1.0 śabdasparśarūparasagandhā aviśiṣṭaguṇā anabhivyaktaviśeṣatvena tāvanmātrapade bhūtaprakṛtitvarūpe yojitāstanmātrāśabdena jñeyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 3.0 guṇāviśiṣṭatvaṃ caitāsāmittham yathā pṛthivyāṃ khaṭakhaṭādirūpaḥ śabdaḥ sparśaśca śītoṣṇaḥ rūpamapi anekavidhaṃ śuklādi ṣaḍvidhaśca raso gandhaśca surabhyasurabhirūpo'sti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 3.0 gandhādivyañjakatvācca hetosteṣāṃ gandhādīnāmādhārā āśrayāḥ pṛthivyādayas tadādhārāḥ tadātmakāni //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 3.0 gandhādivyañjakatvācca hetosteṣāṃ gandhādīnāmādhārā āśrayāḥ pṛthivyādayas tadādhārāḥ tadātmakāni //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 4.0 dṛṣṭaṃ hi pārthivameva dravyaṃ gandhavyañjakaṃ ghrāṇaṃ ca gandhasya grāhakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 4.0 dṛṣṭaṃ hi pārthivameva dravyaṃ gandhavyañjakaṃ ghrāṇaṃ ca gandhasya grāhakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 1.0 bhavatpakṣe yenendriyeṇa yo gandhādyāśrayaḥ pṛthivyādirupalabhyate sa pṛthivyādistasya kāraṇam ityabhyupagamaḥ //
Narmamālā
KṣNarm, 2, 42.2 .... maṇikanakadharau divyagandhānuliptau saṅgrāmeṇa praviṣṭau palupa...nau labhyatāṃ rājyalakṣmīḥ //
KṣNarm, 2, 128.2 kathayanniva gandhena bhāvinīṃ narakasthitim //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 18.1, 2.0 evānnarasa yakṛtplīhasthenaiva āmagandhatā kvacidaduṣṭā yathādṛṣṭāntatāpratipādanārtham //
NiSaṃ zu Su, Sū., 14, 18.1, 4.1 iheti puṣpamukule gandho 'styeveti nāstyeveti ca vaktuṃ na śakyam /
NiSaṃ zu Su, Sū., 24, 7.5, 9.0 gandho saṃcarati nirdiśannāha bhaktaṃ vyāpya ṛṣīṇāmākrośajāḥ //
NiSaṃ zu Su, Śār., 3, 18.1, 15.0 praśnakartṛtayā śabdasparśarūparasagandhāḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 12.2 annena cānnasya manuṣyāṇāṃ ca manuṣyaiḥ rasānāṃ ca rasaiḥ gandhānāṃ ca gandhairvidyayā ca vidyānām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 12.2 annena cānnasya manuṣyāṇāṃ ca manuṣyaiḥ rasānāṃ ca rasaiḥ gandhānāṃ ca gandhairvidyayā ca vidyānām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 373.2 varjayenmadhu māṃsaṃ ca gandhaṃ mālyaṃ rasān striyaḥ /
Rasahṛdayatantra
RHT, 3, 19.1 taṃ pravakṣyāmyupadeśaṃ gandhābhrakasaṃpraveśanaṃ yena /
RHT, 3, 23.2 tadanu ca nirmuktamalo nikṛntapakṣo 'bhragandhābhyām //
RHT, 14, 2.1 pradrāvya śastrapātre gandhapādena sūtakaṃ dadyāt /
RHT, 14, 17.1 vaṅgarasagandhatālaṃ khaṭikāyā yogataḥ suparpaṭikā /
RHT, 18, 19.1 śulbahataṃ rasagandhāhatakhagapītaṃ daśāṃśena /
RHT, 18, 25.1 rājāvartakavimalapītābhragandhatāpyarasakaiśca /
RHT, 18, 26.2 tadanu ca tasya hi madhye śulbaṃ gandhaṃ ca lavaṇakaṃkuṣṭham //
Rasamañjarī
RMañj, 1, 28.1 rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet /
RMañj, 2, 6.1 evaṃ punaḥ punar gandhaṃ dattvā dattvā bhiṣagvaraḥ /
RMañj, 2, 20.2 gandhatulyaṃ vimardyātha dinaṃ nirguṇḍikādravaiḥ //
RMañj, 2, 30.1 bhāgau rasasya traya eva bhāgā gandhasya bhāgaṃ pavanāśanasya /
RMañj, 2, 40.1 bhāgadvayamito gandho rasabhāgadvayaṃ smṛtam /
RMañj, 2, 46.2 jīrṇe gandhe punardeyaṃ ṣaḍbhir vāraiḥ samaṃ samam //
RMañj, 2, 49.2 ityevaṃ gandhabaddhaṃ ca sarvarogeṣu yojayet //
RMañj, 2, 54.2 tulyāṃśagandhaiḥ puṭitaṃ krameṇa nirbījanāmākhilarogahantā //
RMañj, 2, 55.2 punastataḥ ṣaḍguṇagandhacūrṇaiḥ sabījabaddho 'pyadhikaprabhāvaḥ //
RMañj, 3, 7.1 aśuddhagandhaḥ kurute'tikuṣṭhaṃ tāpaṃ bhramaṃ pittarujaṃ karoti /
RMañj, 3, 9.2 tataḥ kṣīreṇa gandhaṃ ca śuddhaṃ yogeṣu yojayet //
RMañj, 3, 11.1 ghṛtayuktam ayodarvyā gandhaṃ vahṇau pragālayet /
RMañj, 3, 11.2 ekībhūtaṃ tato gandhaṃ dugdhamadhye parikṣipet //
RMañj, 3, 12.1 tena śuddho bhavedgandhaḥ sarvayogeṣu yojayet /
RMañj, 3, 82.1 mākṣikasya caturthāṃśaṃ dattvā gandhaṃ vimardayet /
RMañj, 5, 6.2 nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //
RMañj, 5, 13.1 tadgolakasamaṃ gandhaṃ cūrṇaṃ dadyādadhopari /
RMañj, 5, 19.2 mriyate nātra sandeho gandho deyaḥ punaḥ punaḥ //
RMañj, 5, 20.1 svarṇamākṣikagandhasya samaṃ bhāgaṃ tu kārayet /
RMañj, 5, 22.1 tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ /
RMañj, 5, 29.1 sūtamekaṃ dvidhā gandhaṃ yāmaṃ kanyāṃ vimardayet /
RMañj, 6, 25.1 palaṃ kapardacūrṇasya palaṃ pāradagandhayoḥ /
RMañj, 6, 40.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ mṛtaṃ svarṇābhratāmrakam /
RMañj, 6, 51.1 rasahiṅgulagandhaṃ ca jaipālaṃ ca tribhiḥ samam /
RMañj, 6, 54.1 sūtakaṃ ṭaṅkaṇaṃ gandhaṃ śulbacūrṇaṃ samaṃ samam /
RMañj, 6, 63.1 sūtaṃ gandhaṃ viṣaṃ tulyaṃ dhūrtabījaṃ tribhiḥ samam /
RMañj, 6, 67.0 śuddhasūtaṃ tathā gandhaṃ mṛtābhraṃ viṣasaṃyutam //
RMañj, 6, 76.1 śuddhaṃ sūtaṃ tathā gandhaṃ lohaṃ tāmraṃ ca sīsakam /
RMañj, 6, 80.2 gandhānulepo himatoyapānaṃ dugdhaṃ ca deyaṃ śubhadāḍimaṃ ca //
RMañj, 6, 89.1 dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt /
RMañj, 6, 91.1 tāmragandharasaśvetaspandāmaricapūtanāḥ /
RMañj, 6, 96.1 tena sūtasamaṃ gandhamabhrakaṃ daradaṃ viṣam /
RMañj, 6, 130.0 śuddhaṃ sūtaṃ samaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ tathā //
RMañj, 6, 133.0 hiṅgulaṃ maricaṃ gandhaṃ pippalīṃ ṭaṅkaṇaṃ viṣam //
RMañj, 6, 153.1 muktāsuvarṇaṃ rasagandhaṭaṅkaṇaṃ ghanaṃ kapardo'mṛtatulyabhāgam /
RMañj, 6, 158.0 mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam //
RMañj, 6, 182.1 mṛtaṃ lohaṃ sūtagandhaṃ tāmratālakamākṣikam /
RMañj, 6, 185.1 sūtaṃ gandhaṃ ca nāgānāṃ cūrṇaṃ haṃsāṅghrivāriṇā /
RMañj, 6, 191.1 ṭaṅkaṇaṃ rasagandhau ca samabhāgaṃ trayo viṣam /
RMañj, 6, 203.1 śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāphalatrayam /
RMañj, 6, 209.1 rasaṃ gandhaṃ mṛtaṃ śulbaṃ mṛtamabhraṃ phalatrikam /
RMañj, 6, 212.0 rasaniṣkaikagandhaikaṃ niṣkamātraḥ pradīpanaḥ //
RMañj, 6, 223.2 hatamabhraṃ hataṃ tāraṃ gandhaṃ tutthaṃ manaḥśilā //
RMañj, 6, 260.1 śuddhasūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham /
RMañj, 6, 265.1 bhāgaikaṃ mūrchitaṃ sūtaṃ gandhāvalgujacitrakān /
RMañj, 6, 268.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ tutthaṃ ca mṛtatāmrakam /
RMañj, 6, 271.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ triphalābhraṃ ca vākucī /
RMañj, 6, 301.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ tryahaṃ kahlārajadravaiḥ /
RMañj, 6, 303.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ /
RMañj, 6, 303.2 yāmaṃ mardyaṃ punargandhaṃ pūrvād ardhaṃ viniṣkṣipet //
RMañj, 6, 304.1 dinaikaṃ mardayettattu punargandhaṃ ca mardayet /
RMañj, 6, 315.1 śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samacūrṇaṃ vicūrṇayet /
RMañj, 6, 320.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ mardyaṃ yāmacatuṣṭayam /
RMañj, 6, 322.1 mṛtasūtārkalohābhraviṣagandhaṃ samaṃ samam /
RMañj, 7, 6.1 bhasmasūtaṃ dvidhā gandhaṃ kṣaṇaṃ kanyāvimarditam /
RMañj, 10, 8.1 yo vā gandhaṃ na gṛhṇāti dīpe śānte ca mānavaḥ /
Rasaprakāśasudhākara
RPSudh, 1, 152.1 gandharāgeṇa kartavyaṃ pāradasyātha raṃjanam /
RPSudh, 1, 153.2 iṣṭikāyantrayogena gandharāgeṇa rañjayet //
RPSudh, 3, 55.1 tatastu gaṃdhaṃ khalu mārkavadravair vibhāvyamānaṃ kuru lohapātre /
RPSudh, 4, 45.0 tatsamāṃśasya gaṃdhasya pāradasya samasya ca //
RPSudh, 4, 51.2 madhye śulbaṃ sthāpanīyaṃ prayatnāttasyordhvaṃ vai gaṃdhacūrṇasya cārdham //
RPSudh, 4, 63.2 pānīyaṃ kvathitaṃ cāsmin hiṃgugaṃdhasamaṃ bhavet //
RPSudh, 4, 71.2 lohacūrṇaṃ paladvaṃdvaṃ guḍagaṃdhau samāṃśakau //
RPSudh, 4, 75.2 lohacūrṇasamaṃ gaṃdhaṃ mardayetkanyakādravaiḥ //
RPSudh, 4, 107.1 durgandhā pūtigandhā vā kharasparśā ca pāṇḍurā /
RPSudh, 4, 112.2 haritālakagaṃdhābhyāṃ mriyate pañcabhiḥ puṭaiḥ //
RPSudh, 4, 115.2 gandhatālena puṭitaṃ mriyate vartalohakam //
RPSudh, 5, 62.2 gandhanimbūrasairmardyaḥ puṭito mriyate dhruvam //
RPSudh, 5, 96.2 drute gaṃdhe hi nikṣiptaṃ tālakaṃ triguṇaṃ tathā //
RPSudh, 6, 1.1 tālakaṃ tuvarī gaṃdhaṃ kaṃkuṣṭhaṃ kunaṭī tathā /
RPSudh, 6, 37.2 evaṃ saṃśodhito gandhaḥ sarvakāryakaro bhavet //
RPSudh, 6, 48.2 vastre vitastimātre tu gaṃdhacūrṇaṃ satailakam //
RPSudh, 6, 50.1 vidrutaḥ patate gaṃdho binduśaḥ kācabhājane /
RPSudh, 6, 79.2 yathā ṣaḍguṇagaṃdhena jāritarasarājakaḥ //
RPSudh, 8, 4.1 sūtagaṃdhaviṣakāravīkaṇādantibījamiti vardhitaiḥ kramāt /
RPSudh, 8, 6.1 pāradaṃ rasakagaṃdhatālakaṃ tutthaṭaṃkaṇayutaṃ suśodhitam /
RPSudh, 8, 10.1 tālatāmrarasagaṃdhatutthakān śāṇamātratulitān samastakān /
RPSudh, 8, 19.1 sūtaṃ gaṃdhaṃ hiṅgulaṃ daṃtibījaṃ bhāgairvṛddhaṃ kārayecca krameṇa /
RPSudh, 11, 32.2 gandhāccūrṇaṃ tāpyatāmrāvaśeṣaṃ kṛtvā dadyādvallakaṃ hīnavaye /
Rasaratnasamuccaya
RRS, 2, 2.1 devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ /
RRS, 2, 64.2 mriyate 'ṣṭapuṭair gandhanimbukadravasaṃyutaḥ //
RRS, 2, 79.1 mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam /
RRS, 2, 113.1 śilayā gandhatālābhyāṃ mātuluṅgarasena ca /
RRS, 3, 10.1 nijagandhena tānsarvānharṣayansarvadānavān /
RRS, 3, 19.2 vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ //
RRS, 3, 20.1 gandhakatvaṃ ca samprāptā gandho 'bhūtsaviṣaḥ smṛtaḥ /
RRS, 3, 27.1 dugdhe nipatito gandho galitaḥ pariśudhyati /
RRS, 3, 30.3 druto nipatito gandho binduśaḥ kācabhājane //
RRS, 3, 38.1 dviniṣkapramitaṃ gandhaṃ piṣṭvā tailena saṃyutam /
RRS, 3, 45.1 śuddhagandho haredrogānkuṣṭhamṛtyujarādikān /
RRS, 3, 151.0 etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ //
RRS, 5, 95.1 pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ /
RRS, 5, 112.2 taccūrṇaṃ sūtagandhābhyāṃ puṭedviṃśativārakam //
RRS, 5, 121.1 matsyākṣīgandhabāhlīkairlakucadravapeṣitaiḥ /
RRS, 5, 124.1 khaṇḍayitvā tato gandhaguḍatriphalayā saha /
RRS, 5, 125.1 samagandham ayaścūrṇaṃ kumārīvāribhāvitam /
RRS, 5, 133.1 śuddhaṃ sūtaṃ dvidhā gandhaṃ khallena kṛtakajjalam /
RRS, 5, 170.2 pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā //
RRS, 5, 196.2 pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu //
RRS, 5, 198.1 nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā /
RRS, 5, 210.0 mriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ //
RRS, 5, 216.1 mriyate gandhatālābhyāṃ puṭitaṃ vartalohakam /
RRS, 6, 25.1 anayā pūjayeddevīṃ gandhapuṣpākṣatādibhiḥ /
RRS, 6, 29.2 gandhapuṣpākṣatair dhūpair naivedyaiśca supūjayet //
RRS, 6, 44.1 gandhatālakakāsīsaśilākaṅkuṣṭhabhūṣaṇam /
RRS, 8, 7.1 arkāṃśatulyād rasato 'tha gandhān niṣkārdhatulyāt truṭiśo 'bhi khalle /
RRS, 8, 8.1 khalle vimardya gandhena dugdhena saha pāradam /
RRS, 8, 10.1 rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam /
RRS, 8, 13.2 sagandhalakucadrāve nirgataṃ varalohakam //
RRS, 8, 86.1 kṣārairamlaiśca gandhādyair mūtraiśca paṭubhis tathā /
RRS, 9, 71.2 gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā //
RRS, 11, 74.1 kajjalī rasagandhotthā suślakṣṇā kajjalopamā /
RRS, 11, 76.1 jīrṇābhrako vā parijīrṇagandho bhasmīkṛtaścākhilalohamauliḥ /
RRS, 11, 77.2 tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmā sakalāmayaghnaḥ //
RRS, 12, 17.1 sūtārkagandhacapalājayapālatiktāpathyātrivṛcca viṣatindukajān samāṃśān /
RRS, 12, 18.1 pādāṃśakaṃ sāraraviḥ samāṃśagandho vipakvaḥ svakaṣāyapiṣṭaḥ /
RRS, 12, 19.1 daradajaladayuktaṃ śuddhasūtaṃ ca gandhaṃ praharamatha supiṣṭaṃ vallayugmaṃ ca dadyāt /
RRS, 12, 38.1 śuddhaṃ sūtaṃ viṣaṃ gandhaṃ dhūrtabījaṃ tribhiḥ samam /
RRS, 12, 42.1 tālaṃ tāmrarajo rasaśca gaganaṃ gandhaśca nepālakaṃ dīnārapramitaṃ tadardhamuditaṃ ṭaṅkaṃ śilāmākṣikam /
RRS, 12, 44.1 tutthena tulyaḥ śivajaśca gandho jambīranīreṇa vimardanīyaḥ /
RRS, 12, 54.1 ṭaṅkaṇaṃ rasagandhau ca samabhāgānprakalpayet /
RRS, 12, 81.1 lepayedgandhakarpūrair ā pādatalamastakam /
RRS, 12, 104.1 śuddhaṃ sūtaṃ viṣaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ kaṇām /
RRS, 12, 111.1 pratyekaṃ rasagandhayor dvipalayoḥ kṛtvā maṣīṃ śuddhayor ramyāṃ mlecchalulāyalocanamanodhātrīprakuñcatrayam /
RRS, 12, 136.1 ṭaṅkaṇaṃ rasagandhau ca maricāni samāṃśakam /
RRS, 12, 139.2 tatsamaśca raso gandhaṣṭaṅkaṇo nimbavāriṇā /
RRS, 12, 141.1 rasagandhau tathā vaṅgam abhrakaṃ samabhāgataḥ /
RRS, 12, 142.1 tatraikīkṛtya gandhābhre peṣyaṃ jambīravāriṇā /
RRS, 13, 6.2 samastaiḥ samagandhaiśca kṛtvā kajjalikāṃ ca taiḥ //
RRS, 13, 61.1 tāratāmrarasapiṣṭikā śilā gandhatālasamabhāgikaṃ rasaiḥ /
RRS, 13, 79.1 rasaṃ dviguṇagandhena mardayitvā sabhṛṅgakam /
RRS, 14, 19.1 gandhatulyaṃ mṛtaṃ nāgaṃ nāgatulyaṃ mṛtaṃ rasam /
RRS, 14, 68.2 niṣkaṃ viṣasya dvau tīkṣṇātkarṣāṃśaṃ gandhamauktikāt //
RRS, 14, 81.2 pṛthakpalamitaṃ gandhaṃ śilālaṃ vinidhāya ca //
RRS, 14, 83.2 lohād dviguṇasūtena tato dviguṇagandhataḥ //
RRS, 15, 11.1 śuddhaṃ sūtaṃ palaṃ gandhaṃ gandhārdhaṃ tālatāpyakam /
RRS, 15, 11.1 śuddhaṃ sūtaṃ palaṃ gandhaṃ gandhārdhaṃ tālatāpyakam /
RRS, 15, 32.2 tattailabhāvitairgandhaiḥ puṭitvā bhasmatāṃ vrajet //
RRS, 15, 60.1 rasendrahemārkabiḍālagolasurāyasalohamalābhragandhāḥ /
RRS, 15, 65.1 tulyāṃśarasagandhotthakajjalyāṣṭāṃśabhāgayā /
RRS, 15, 69.1 rasagandhotthakajjalyā daśavāraṃ puṭetpunaḥ /
RRS, 16, 33.1 nāgabhasmarasavyomagandhair ardhapalonmitaiḥ /
RRS, 16, 40.1 mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam /
RRS, 16, 45.1 hiṅgulaṃ maricaṃ gandhaṃ pippalī ṭaṅkaṇaṃ viṣam /
RRS, 16, 48.1 rasābhragandhāḥ kramavṛddhabhāgā jayārasena tridinaṃ vimardyāḥ /
RRS, 16, 49.2 gaṃdhaṭaṃkaṇamṛtābhrakatulyaṃ kokilākṣam atha cāyasakhalle //
RRS, 16, 52.1 samāṃśaṃ rasagaṃdhābhradaradaṃ ca viśodhitam /
RRS, 16, 69.2 gaṃdhapāṣāṇasahitaṃ pātre lohamaye kṣipet //
RRS, 16, 85.1 kapardatulyaṃ rasagandhakalkaṃ lohaṃ mṛtaṃ ṭaṅkaṇakaṃ ca tulyam /
RRS, 16, 95.1 raseṃdragandhātiviṣābhayābhraṃ kṣāradvayaṃ mocaraso vacā ca /
RRS, 16, 104.1 śuddhasūtaṃ viṣaṃ gandhaṃ samaṃ sarvavicūrṇitam /
RRS, 16, 109.1 rasagaṃdhaṭaṃkabhasitaṃ samāṃśakaṃ parimardya jātiphalasaptabhāvitam /
RRS, 16, 142.1 śuddhaṃ sūtaṃ viṣaṃ gaṃdhaṃ dvikṣāraṃ paṭupañcakam /
RRS, 16, 146.1 kuṣṭhagaṃdhaviṣavyomatriphalāpāradaiḥ samaiḥ /
RRS, 16, 149.1 rasagaṃdhau sindhukaṇāṭaṅkaṇam abhayāgnihiyāvalīkatakaphalam /
RRS, 16, 154.1 śuddhasūtaṃ viṣaṃ gaṃdham ajamodaṃ phalatrayam /
RRS, 17, 2.1 rasaṃ dviguṇagaṃdhena mardayitvā prayatnataḥ /
Rasaratnākara
RRĀ, R.kh., 2, 2.3 yāvatsūtaṃ na śuddhaṃ na ca mṛtamatha no mūrchitaṃ gandhabandhaṃ /
RRĀ, R.kh., 3, 11.2 mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ //
RRĀ, R.kh., 4, 4.1 jīrṇe gandhe punar deyaṃ ṣaḍbhir vāraiḥ samaṃ samam /
RRĀ, R.kh., 4, 7.2 śuddhaṃ sūtaṃ dvidhā gandhaṃ sūtārddhaṃ saindhavaṃ kṣipet //
RRĀ, R.kh., 4, 21.1 dhattūrakadravair mardyaṃ dinaṃ gandhaṃ sasūtakam /
RRĀ, R.kh., 4, 32.2 stokaṃ stokaṃ kṣiped gandhaṃ pāṣāṇe taṃ tu kuṭṭayet //
RRĀ, R.kh., 4, 37.1 athavā gandhapīṭhīnāṃ vastre baddhvā tu gandhakam /
RRĀ, R.kh., 4, 38.2 evaṃ punaḥ punardeyaṃ yāvadgandhastu ṣaḍguṇam //
RRĀ, R.kh., 4, 40.2 palaikaṃ cūrṇitaṃ gandhaṃ mūṣāmadhye vinikṣipet //
RRĀ, R.kh., 4, 41.1 śuddhasūtaṃ samaṃ paścāt kṣipedgandhapalaṃ tataḥ /
RRĀ, R.kh., 4, 42.2 gandhadhūme gate pūryā kākamācīdravaistu sā //
RRĀ, R.kh., 4, 44.1 yāvajjīryati tadgandhaṃ kākamācyādibhiḥ punaḥ /
RRĀ, R.kh., 4, 45.2 yojayed gandhabaddho'yaṃ yogavāheṣu sarvataḥ //
RRĀ, R.kh., 5, 4.1 apakvagandhaṃ kurute'ti kuṣṭhaṃ tāpaṃ bhramaṃ pittarujāṃ karoti /
RRĀ, R.kh., 5, 5.2 tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā srāveṇa rodhayet //
RRĀ, R.kh., 5, 6.2 tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet //
RRĀ, R.kh., 5, 9.1 śuddho gandho haredrogān kuṣṭhamṛtyujvarādikān /
RRĀ, R.kh., 5, 34.1 balāṃ cātibalāṃ gandhaṃ peṣayetkacchapāsthi ca /
RRĀ, R.kh., 8, 10.1 nāgaiḥ suvarṇaṃ rajataṃ ca tāpyairgandhena tāmraṃ śilayā ca nāgam /
RRĀ, R.kh., 8, 16.2 śuddhasūtasamaṃ gandhaṃ mākṣikaṃ ca mahāmlakaiḥ //
RRĀ, R.kh., 8, 19.1 nirutthaṃ jāyate bhasma gandhaṃ deyaṃ puṭe puṭe /
RRĀ, R.kh., 8, 21.1 deyaṃ svarṇaṃ samaṃ tacca pṛṣṭhe gandhaṃ ca tatsamam /
RRĀ, R.kh., 8, 29.1 liptvā deyaṃ tu taṃ cūrṇaṃ tacchuddhairgandhamākṣikaiḥ /
RRĀ, R.kh., 8, 30.1 gandhaṃ punaḥ punardeyaṃ mriyate daśabhiḥ puṭaiḥ /
RRĀ, R.kh., 8, 40.1 athavā gandhatālena lepyaṃ jambīrapeṣitam /
RRĀ, R.kh., 8, 41.1 mriyate nātra saṃdeho gandho deyaḥ puṭe puṭe /
RRĀ, R.kh., 8, 41.2 rasagandhau samau kṛtvā kākatuṇḍasya mūlakam //
RRĀ, R.kh., 8, 51.1 gandhena tāmratulyena hyamlapiṣṭena lepayet /
RRĀ, R.kh., 8, 53.1 piṣṭvā piṣṭvā pacettadvat sagandhaṃ ca catuṣpuṭe /
RRĀ, R.kh., 8, 60.2 kiṃcidgandhena cāmlena kṣālayettāmrapatrakam //
RRĀ, R.kh., 8, 61.1 tena gandhena sūtena tāmrapatraṃ pralepayet /
RRĀ, R.kh., 8, 61.2 gandhena puṭitaṃ paścānmriyate nātra saṃśayaḥ //
RRĀ, R.kh., 8, 62.1 tāmradviguṇagandhena cāmlapiṣṭena tatpunaḥ /
RRĀ, R.kh., 8, 64.1 sūtamekaṃ dvidhā gandhaṃ yāmaṃ kṛtvā vimarditam /
RRĀ, R.kh., 9, 2.2 hiṅgur gandhaṃ prasarati nijaṃ tiktatāṃ nimbukaśca /
RRĀ, R.kh., 9, 47.1 śuddhasūtaṃ dvidhā gandhaṃ kṛtvā khalve tu kajjalīm /
RRĀ, R.kh., 10, 66.2 gomūtragandhaḥ sarveṣāṃ sarvakarmasu yaugikāḥ //
RRĀ, Ras.kh., 1, 30.2 gandhārdhaṃ ṭaṅkaṇaṃ dattvā sarvatulyāṃ haridrikām //
RRĀ, Ras.kh., 2, 21.2 rasabhasma samaṃ gandhaṃ śilājatvamlavetasam //
RRĀ, Ras.kh., 2, 28.2 pāradād dviguṇaṃ gandhaṃ śuddhaṃ sarvaṃ vimardayet //
RRĀ, Ras.kh., 2, 38.1 vaṭakṣīrais tryahaṃ mardyaṃ gandhaṃ śuddharasaṃ samam /
RRĀ, Ras.kh., 2, 43.1 mṛtaṃ sūtaṃ śuddhagandhaṃ triphalāṃ gugguluṃ samam /
RRĀ, Ras.kh., 2, 50.1 mṛtasūtasya dviguṇaṃ śuddhaṃ gandhaṃ vimiśrayet /
RRĀ, Ras.kh., 2, 64.2 mṛtasūtasamaṃ gandhaṃ kākamācyā dravair dinam //
RRĀ, Ras.kh., 2, 68.2 mṛtasūtābhrakaṃ gandhaṃ tulyaṃ saptadināvadhi //
RRĀ, Ras.kh., 2, 72.2 lohāṃśaṃ śodhitaṃ gandhaṃ bhāvayed dinasaptakam //
RRĀ, Ras.kh., 2, 101.2 śuddhasūtaṃ dvidhā gandhaṃ kuryātkhalvena kañjalam //
RRĀ, Ras.kh., 3, 60.2 lohapātre drute gandhe pādāṃśaṃ pāradaṃ kṣipet //
RRĀ, Ras.kh., 3, 67.1 śuddhasūtasamaṃ gandhaṃ mardanāt kajjalīkṛtam /
RRĀ, Ras.kh., 3, 127.1 bhasmasūtasamaṃ gandhaṃ dattvā ruddhvā dhamed dṛḍham /
RRĀ, Ras.kh., 3, 174.2 etadbhasmasamaṃ gandhaṃ dattvā cāndhyaṃ dhamed dṛḍham //
RRĀ, Ras.kh., 4, 1.1 sūtagandhagaganāyasaśulbaṃ māritaṃ ca paramāmṛtīkṛtam /
RRĀ, Ras.kh., 4, 2.1 mṛtakāntābhrakaṃ sūtaṃ gandhaṃ bhṛṅgaviḍaṅgakam /
RRĀ, Ras.kh., 4, 31.2 kāntabhasma samaṃ gandhaṃ tailair jyotiṣmatībhavaiḥ //
RRĀ, Ras.kh., 4, 33.1 mṛtatīkṣṇaṃ trayo bhāgāḥ śuddhagandhāṣṭabhāgakam /
RRĀ, Ras.kh., 4, 40.1 oṃ haḥ amṛte amṛtaśakti amṛtagandhopajīvi niṣpannaṃ candrāmṛtam ājñāpitaṃkuru kurusvāhā he he haṃ haḥ gaṃ iti gandhakalohayorbhakṣaṇamantraḥ /
RRĀ, Ras.kh., 5, 11.2 vatsarāddivyadehaḥ syādgandhena śatapuṣpavat //
RRĀ, Ras.kh., 6, 7.1 śuddhasūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ /
RRĀ, Ras.kh., 6, 7.2 yāmaṃ mardyaṃ punargandhaṃ sārdhaṃ tatra vinikṣipet //
RRĀ, Ras.kh., 6, 12.1 śuddhasūtasamaṃ gandhaṃ badarīcitrakadravaiḥ /
RRĀ, Ras.kh., 6, 30.2 śuddhasūtasamaṃ gandhaṃ tryahaṃ kahlārajairdravaiḥ //
RRĀ, Ras.kh., 6, 38.1 śuddhagandhaṃ trisaptāhaṃ taddravairmardayetpṛthak /
RRĀ, Ras.kh., 8, 3.2 tadguggulusamaṃ gandhaṃ niṣkaikaṃ bhakṣayetsadā //
RRĀ, V.kh., 1, 37.1 anayā pūjayeddevīṃ gandhapuṣpākṣatādibhiḥ /
RRĀ, V.kh., 1, 41.2 gandhapuṣpākṣatadhūpadīpair naivedyato 'rcayet //
RRĀ, V.kh., 1, 57.1 gandhatālakakāsīsaśilākaṅkuṣṭhabhūkhagam /
RRĀ, V.kh., 2, 42.1 rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet /
RRĀ, V.kh., 3, 17.1 tīvragandharasasparśairvividhaistu vanodbhavaiḥ /
RRĀ, V.kh., 3, 72.1 drutaṃ gandhaṃ samādāya bhāvyaṃ dhattūrajairdravaiḥ /
RRĀ, V.kh., 3, 76.1 atha śuddhasya gandhasya tailapātanamucyate /
RRĀ, V.kh., 3, 81.1 trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam /
RRĀ, V.kh., 3, 120.2 evaṃ catuḥpuṭaiḥ pacyādgandho deyaḥ puṭe puṭe //
RRĀ, V.kh., 4, 4.2 gandhapiṣṭiṃ hemapiṣṭyā samayā veṣṭayedbahiḥ //
RRĀ, V.kh., 4, 6.2 bhūdharākhye puṭe paktvā jīrṇe gandhaṃ punaḥ kṣipet //
RRĀ, V.kh., 4, 7.2 punaḥ punaḥ samaṃ gandhaṃ dattvā jāryaṃ śanaiḥ śanaiḥ //
RRĀ, V.kh., 4, 14.1 tad gandhaṃ karṣamekaṃ tu narapittena lolitam /
RRĀ, V.kh., 4, 15.1 tatpṛṣṭhe lolitaṃ gandhaṃ kṣiptvāṅguṣṭhena mardayet /
RRĀ, V.kh., 4, 19.1 pādāṃśe gandhake jīrṇe jāyate gandhapiṣṭikā /
RRĀ, V.kh., 4, 19.2 gandhapiṣṭiḥ pṛthaggrāhyā svarṇasya gulikāṃ vinā //
RRĀ, V.kh., 4, 21.1 markaṭīdravasaṃyuktaṃ jīrṇe gandhe dravaṃ punaḥ /
RRĀ, V.kh., 4, 25.1 tadgarbhe bhāvitaṃ gandhaṃ sārdhaniṣkaṃ pradāpayet /
RRĀ, V.kh., 4, 26.1 pūrvatulyaṃ tato gandhaṃ krameṇātha pradāpayet /
RRĀ, V.kh., 4, 28.2 ityevaṃ tu punaḥ kuryājjāyate gandhapiṣṭikā //
RRĀ, V.kh., 4, 30.1 mardayedātape tīvre jāyate gandhapiṣṭikā /
RRĀ, V.kh., 4, 32.2 nārīstanyena sampiṣya lepayed gandhapiṣṭikām //
RRĀ, V.kh., 4, 36.2 nidhāya jārayedgandhaṃ tulyaṃ tulyaṃ tu bhūdhare //
RRĀ, V.kh., 4, 37.1 jīrṇe gandhe punardeyaṃ yantre jāryaṃ ca pūrvavat /
RRĀ, V.kh., 4, 38.1 sarvāsāṃ gandhapiṣṭīnāṃ rañjanaṃ syāttu jāraṇāt /
RRĀ, V.kh., 4, 41.1 mriyate nātra saṃdeho gandhapiṣṭyās tataḥ punaḥ /
RRĀ, V.kh., 4, 48.1 yayā kayā gandhapiṣṭyā stambhanaṃ jāraṇaṃ vinā /
RRĀ, V.kh., 4, 94.1 pāradaṃ kuṅkumaṃ gandhaṃ strīpuṣpeṇa dināvadhi /
RRĀ, V.kh., 4, 107.2 śuddhasūtasamaṃ gandhaṃ khalve mardyaṃ dināvadhi //
RRĀ, V.kh., 4, 109.1 karṣadvayaṃ śuddhagandhaṃ yāmaṃ sarvaṃ vicūrṇayet /
RRĀ, V.kh., 6, 2.1 stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā /
RRĀ, V.kh., 6, 2.1 stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā /
RRĀ, V.kh., 6, 29.1 palaṃ śuddharasaṃ tasyāṃ kṣipedgandhaṃ paladvayam /
RRĀ, V.kh., 6, 35.2 lepaṃ gandhaṃ ca bhūnāgaṃ pūrvavacca puṭe pacet //
RRĀ, V.kh., 6, 36.1 evaṃ viṃśaguṇaṃ yāvajjāryaṃ gandhaṃ susādhitam /
RRĀ, V.kh., 6, 43.1 palāni daśa gandhasya sūtakasyaikaviṃśatiḥ /
RRĀ, V.kh., 6, 67.2 rasagandhaśilā bhāgānkramavṛddhyā vimardayet //
RRĀ, V.kh., 6, 72.2 palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham //
RRĀ, V.kh., 6, 84.2 mardayettu karāṅgulyā jāyate gandhapiṣṭikā //
RRĀ, V.kh., 6, 92.2 stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā //
RRĀ, V.kh., 6, 92.2 stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā //
RRĀ, V.kh., 6, 96.1 taṃ khoṭaṃ kuṭilaṃ gandhaṃ pratikarṣaṃ pralepayet /
RRĀ, V.kh., 6, 97.2 tato gandhaṃ ca nāgaṃ ca vāhayet ṣaḍguṇaṃ punaḥ //
RRĀ, V.kh., 6, 100.2 tataḥ svarṇaṃ ca gandhaṃ ca khoṭaṃ tulyaṃ pṛthakpṛthak //
RRĀ, V.kh., 6, 115.2 pṛthaksūtena tulyena gandhapiṣṭīṃ tu kārayet //
RRĀ, V.kh., 6, 116.1 stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā /
RRĀ, V.kh., 6, 116.1 stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā /
RRĀ, V.kh., 7, 14.1 kākaviṭkadalīkandatālagandhamanaḥśilā /
RRĀ, V.kh., 7, 25.3 mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam //
RRĀ, V.kh., 7, 28.2 mākṣikaṃ daradaṃ gandhaṃ rājāvartaṃ pravālakam /
RRĀ, V.kh., 7, 85.1 gaṃdhakasya trayo bhāgā gaṃdhatulyaṃ suvarcalam /
RRĀ, V.kh., 7, 96.1 tadbhasma gaṃdhatulyaṃ ca hyaṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 7, 112.2 trisaptāhaṃ pradātavyaṃ jāyate gandhapiṣṭikā //
RRĀ, V.kh., 9, 3.1 gaṃdhaśaśadantāśca bhrāmakasya mukhaṃ tathā /
RRĀ, V.kh., 9, 53.2 pūrvoktā gandhapiṣṭī yā stambhitā jāraṇaṃ vinā //
RRĀ, V.kh., 12, 3.2 karṣakaṃ bhāvitaṃ gaṃdhaṃ karpūraṃ māṣamātrakam //
RRĀ, V.kh., 12, 5.1 jīrṇe gaṃdhaṃ ca karpūraṃ dattvā tadvacca jārayet /
RRĀ, V.kh., 12, 7.1 saptāhaṃ cūrṇitaṃ gaṃdhaṃ taṃ gaṃdhaṃ jārayetpunaḥ /
RRĀ, V.kh., 12, 7.1 saptāhaṃ cūrṇitaṃ gaṃdhaṃ taṃ gaṃdhaṃ jārayetpunaḥ /
RRĀ, V.kh., 12, 9.1 pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet /
RRĀ, V.kh., 12, 85.1 proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca /
RRĀ, V.kh., 14, 31.2 rasasyādho jalaṃ sthāpyaṃ gaṃdhadhūmaṃ pibatyalam //
RRĀ, V.kh., 14, 32.1 jīrṇe gaṃdhe samudghāṭya tulyaṃ gaṃdhaṃ ca dāpayet /
RRĀ, V.kh., 14, 32.1 jīrṇe gaṃdhe samudghāṭya tulyaṃ gaṃdhaṃ ca dāpayet /
RRĀ, V.kh., 14, 32.2 ityevaṃ ṣoḍaśaguṇaṃ gaṃdhaṃ jāryaṃ punaḥ punaḥ //
RRĀ, V.kh., 14, 73.1 tāpyena mārayecchulbaṃ yathāgaṃdhena māritam /
RRĀ, V.kh., 15, 6.2 kaṇṭavedhīkṛtaṃ patraṃ gaṃdhena lavaṇena ca //
RRĀ, V.kh., 15, 11.1 śilā sauvarcalaṃ tāpyagaṃdhakāsīsaṭaṃkaṇam /
RRĀ, V.kh., 15, 19.2 hiṅgulaṃ mākṣikaṃ gaṃdhaṃ śilācūrṇaṃ samaṃ samam //
RRĀ, V.kh., 15, 28.1 śilāgaṃdhaviṣāṇāṃ ca trayāṇāmekabhāgakam /
RRĀ, V.kh., 15, 41.1 tatpṛṣṭhe cūrṇitaṃ gaṃdhaṃ tato nāgadalāni ca /
RRĀ, V.kh., 15, 46.2 catuḥṣaṣṭyaṃśataḥ pūrvā deyā gaṃdhadrutiḥ kramāt //
RRĀ, V.kh., 15, 64.1 gaṃdhena yanmṛtaṃ nāgaṃ pakvabījasya sādhanam /
RRĀ, V.kh., 15, 80.1 dravairebhiḥ śuddhagaṃdhaṃ bhāvayeddinasaptakam /
RRĀ, V.kh., 15, 81.2 daśāṃśaṃ pūrvagaṃdhaṃ tu dattvā śrāveṇa rodhayet //
RRĀ, V.kh., 15, 82.1 pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet /
RRĀ, V.kh., 15, 83.1 evaṃ jāryaṃ samaṃ gaṃdhaṃ tato yaṃtrātsamuddharet /
RRĀ, V.kh., 15, 83.2 athavā gaṃdhatulyaṃ tu jāryaṃ tena rasasya tu //
RRĀ, V.kh., 15, 98.1 ekavīrārasairbhāvyaṃ gaṃdhaṃ gharme trisaptadhā /
RRĀ, V.kh., 15, 102.2 pūrvavad bhāvitaṃ gaṃdhaṃ jāryaṃ tasyaiva ṣaḍguṇam //
RRĀ, V.kh., 16, 104.2 pūrvavajjāritaṃ gaṃdhaṃ kṣipettasminpalatrayam //
RRĀ, V.kh., 16, 105.1 jaṃbīrāṇāṃ dravaṃ dattvā gaṃdhatulyaṃ śanaiḥ pacet /
RRĀ, V.kh., 16, 116.2 ruddhvā laghupuṭe pacyājjīrṇe gaṃdhaṃ pradāpayet //
RRĀ, V.kh., 16, 117.2 jīrṇe śataguṇe gandhe śatavedhī bhavedrasaḥ //
RRĀ, V.kh., 16, 119.1 jīrṇe koṭiguṇe gandhe'pyevaṃ syāduttarottaram /
RRĀ, V.kh., 18, 125.2 taddhūmagaṃdhamātreṇa sarvaṃ bhavati kāṃcanam //
RRĀ, V.kh., 19, 1.2 ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām //
RRĀ, V.kh., 19, 55.2 niṣkaṃ niṣkaṃ sūtagaṃdhau kṣiptvā caṇḍāgninā pacet //
RRĀ, V.kh., 19, 86.2 gugguluṃ nikṣipettasmin kiṃcidgaṃdhanivṛttaye //
RRĀ, V.kh., 19, 111.1 puṭet tṛṇāgninā tāvadyāvadgaṃdho na dahyate /
RRĀ, V.kh., 19, 131.3 drutiḥ kāryā sugandhānāṃ gaṃdhavādeṣu yojayet //
RRĀ, V.kh., 19, 131.3 drutiḥ kāryā sugandhānāṃ gaṃdhavādeṣu yojayet //
RRĀ, V.kh., 20, 23.1 śuddhasūtaṃ samaṃ gaṃdhaṃ dvābhyāṃ tulyaṃ ca tālakam /
RRĀ, V.kh., 20, 37.2 tadgolaṃ dviguṇaṃ gaṃdhaṃ dattvā mūṣādharottaram //
RRĀ, V.kh., 20, 38.2 tatsūtaṃ jāyate khoṭaṃ gandhabaddhamidaṃ bhavet //
RRĀ, V.kh., 20, 68.1 rasakaṃ daradaṃ gaṃdhaṃ gaganaṃ kunaṭī samam /
RRĀ, V.kh., 20, 131.2 dhānyābhrakasamaṃ gaṃdhaṃ śulbe kṣiptvā vimardayet //
RRĀ, V.kh., 20, 134.2 rañjitaṃ gandharāgeṇa naramāṃsena veṣṭitam //
RRĀ, V.kh., 20, 138.2 rañjito gandharāgeṇa samahemnā ca sārayet /
Rasendracintāmaṇi
RCint, 2, 10.0 kūrmayantre rase gandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ ityanye //
RCint, 2, 13.1 kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet /
RCint, 2, 13.2 vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā //
RCint, 2, 20.1 antardhūmavipācitaśataguṇagandhena rañjitaḥ sūtaḥ /
RCint, 3, 46.2 ajārayantaḥ pavihemagandhaṃ vāñchanti sūtātphalam apyudāram /
RCint, 3, 49.1 gandhe pañcaguṇe jīrṇe kṣayakṣayakaro rasaḥ /
RCint, 3, 50.0 gandhapiṣṭikayā tatra golaḥ syādgandhajāraṇe //
RCint, 3, 50.0 gandhapiṣṭikayā tatra golaḥ syādgandhajāraṇe //
RCint, 3, 53.1 devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam /
RCint, 3, 56.2 grasate gandhahemādi vajrasattvādikaṃ kṣaṇāt //
RCint, 3, 58.2 kāñjikaṃ bhāvitaṃ tena gandhādyaṃ kṣarati kṣaṇāt //
RCint, 3, 82.2 cullikālavaṇaṃ gandhamabhāve śikhipittataḥ //
RCint, 3, 84.2 sūtakāt ṣoḍaśāṃśena gandhenāṣṭāṃśakena vā //
RCint, 3, 107.2 harayonir antarā saṃjarati puṭairgaganagandhādi //
RCint, 3, 149.1 tārārkamarkaṭaśiraḥśilāgandhān pracūrṇayet /
RCint, 3, 149.2 pacedbhūyaḥ kṣipan gandhaṃ yathā sūto na gacchati /
RCint, 3, 151.1 śilācatuṣkaṃ gandheśau kācakūpyāṃ suvarṇakṛt /
RCint, 3, 153.1 lohaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā tenonmiśraṃ bhekam āvartayettu /
RCint, 3, 161.2 mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam //
RCint, 3, 163.1 daradaṃ mākṣikaṃ gandhaṃ rājāvartaṃ pravālakam /
RCint, 3, 167.1 lauhaṃ gandhaṃ ṭaṅkaṇaṃ dhmātametat tulyaṃ cūrṇair bhānubhekāhivaṅgaiḥ /
RCint, 3, 167.2 sūtaṃ gandhaṃ sarvasāmyena kūpyāmīṣatsādhyaṃ cātra no vismayadhvam //
RCint, 3, 176.2 viśuddhagandhādibhirīṣadagninā samastam aśnātyaśanīyam īśajaḥ //
RCint, 3, 177.1 karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam /
RCint, 3, 177.2 bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate //
RCint, 3, 179.1 tulyaṃ tāraṃ tāmram ādāya svacchaṃ tāvattaptaṃ gandhacūrṇe kunaṭyām /
RCint, 3, 181.1 tālatāmraśilāgandhasaṃyutaṃ daradaṃ yadi /
RCint, 4, 10.1 samagandhamabhrasattvaṃ saṭaṅkaṇaṃ śūkamūṣayā dhmātam /
RCint, 5, 2.1 gandhaḥ sakṣīrabhāṇḍastho vastre kūrmapuṭācchuciḥ /
RCint, 5, 6.3 cūrṇaṃ pāṣāṇagaṃ kṛtvā śanair gandhaṃ kharātape //
RCint, 5, 8.2 jahāti gandhako gandhaṃ nijaṃ nāstīha saṃśayaḥ //
RCint, 5, 18.3 mardayecca karāṅgulyā gandhabandhaḥ prajāyate //
RCint, 5, 19.2 mardayedghṛtayogena jāyate gandhapiṣṭikā //
RCint, 5, 20.2 viṣatailādinā mardyo gandhabandhaḥ prajāyate //
RCint, 5, 23.1 śuddhagandho haredrogānkuṣṭhamṛtyujvarādikān /
RCint, 6, 20.1 śilāgandhārkadugdhāktāḥ svarṇādyāḥ saptadhātavaḥ /
RCint, 6, 22.1 gandhair ekadvitrivārān pacyante phaladarśanāt /
RCint, 6, 22.2 ṣaḍguṇādiśca gandho'tra guṇādhikyāya jāryate //
RCint, 6, 26.2 nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //
RCint, 6, 27.2 kṣiptvā cāmlena saṃcūrṇya tattulyau gandhamākṣikau //
RCint, 6, 28.2 gandhaḥ punaḥ punardeyo mriyate daśabhiḥ puṭaiḥ //
RCint, 6, 29.2 tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ /
RCint, 6, 30.2 atra sūtarakṣārthaṃ gandhaḥ punar adhiko deyaḥ //
RCint, 6, 31.1 gandhena tāmratulyena hyamlapiṣṭena lepayet /
RCint, 6, 32.2 pācyaṃ jambhāmbhasā piṣṭaṃ samo gandhaścatuḥpuṭe //
RCint, 6, 45.1 ārkaṃ bhasma sthālikāyāṃ nidhāya jvālāṃ dattvā nāśayettatra gandham /
RCint, 6, 51.2 evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet //
RCint, 6, 59.1 sūtakāddviguṇaṃ gandhaṃ dattvā kṛtvā ca kajjalīm /
RCint, 7, 87.1 samagandhaṃ caturyāmaṃ paktvā tāpyaṃ tataḥ pacet /
RCint, 7, 87.2 ardhagandhaṃ yāmayugmaṃ bhṛṣṭaṭaṅkārdhasaṃyutam /
RCint, 7, 106.1 mākṣikasya caturthāṃśaṃ gandhaṃ dattvā vimardayet /
RCint, 7, 118.1 tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhasamudbhavam /
RCint, 8, 10.1 same gandhe tu rogaghno dviguṇe rājayakṣmanut /
RCint, 8, 10.2 jīrṇe guṇatraye gandhe kāminīdarpanāśanaḥ //
RCint, 8, 12.0 ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //
RCint, 8, 15.1 bhasmasūtaṃ dvidhā gandhaṃ śataṃ kanyāmbumarditam /
RCint, 8, 31.1 piṣṭiḥ kāryā gandhakenendumauler ūrdhvaṃ cādho gandhamādāya tulyam /
RCint, 8, 33.1 tatsūtake giriśalocanayugmagandhaṃ yuktyāvajārya kuru bhasma samaṃ ca tasya /
RCint, 8, 37.1 mākṣīkakanakau gandhaṃ bhrāmayitvā vicūrṇayet /
RCint, 8, 37.2 rasaṃ gandhād dvibhāgaṃ ca sikatāyantragaṃ pacet //
RCint, 8, 39.2 rasasaṃkhyānpuṭāndadyādgandhairvā vīryavṛddhaye //
RCint, 8, 40.1 sūtaṃ gandhaṃ kāntapāṣāṇamiśraṃ brāhmair bījair mardayed ekaghasram /
RCint, 8, 43.2 vāte golaṃ vyoṣavātāritaile paktvā tailaṃ gandhayuktaṃ dadīta //
RCint, 8, 46.2 rasasya dviguṇaṃ gandhaṃ śuddhaṃ saṃmardayed dinam /
RCint, 8, 52.2 meghabhasma ca ṣaḍbhāgaṃ śuddhagandhasya pañcakam //
RCint, 8, 193.2 śuddhaṃ gandhaṃ taddvibhāgaṃ vimardya nimbūtoyaistāmrapatrāṇi liptvā //
RCint, 8, 249.1 ādau gandhahataṃ śulvaṃ paścāttulyāhipāradam /
RCint, 8, 250.1 uṣṇaścettulyagandhena kuryāt saṃmardya parpaṭīm /
RCint, 8, 251.1 śuddhaṃ sūtaṃ dvidhā gandhaṃ khalve ghṛṣṭvā tu kajjalīm /
RCint, 8, 276.1 gandhaṃ lauhaṃ bhasma madhvājyayuktaṃ sevyaṃ varṣaṃ vāriṇā traiphalena /
RCint, 8, 278.1 lauhaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā sārdhas tasmin sūtako'nyaśca gandhaḥ /
RCint, 8, 278.1 lauhaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā sārdhas tasmin sūtako'nyaśca gandhaḥ /
Rasendracūḍāmaṇi
RCūM, 4, 8.1 arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo 'bhikhalve /
RCūM, 4, 9.1 khalve vimardya gandhena dugdhena saha pāradam /
RCūM, 4, 11.1 rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam /
RCūM, 4, 13.2 sagandhe lakucadrāve nirgataṃ varalohakam //
RCūM, 4, 103.1 kṣārairamlaiśca gandhādyairmūtraiśca paṭubhistathā /
RCūM, 5, 38.2 anena kārayedgandhadrutiṃ garbhadrutiṃ tathā //
RCūM, 5, 40.1 kāntalohamayīṃ khārīṃ dadyād gandhasya copari /
RCūM, 5, 64.2 tatraikasyāṃ kṣipet sūtam anyasyāṃ gandhacūrṇakam //
RCūM, 5, 70.2 koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam //
RCūM, 5, 76.1 evaṃ hi ṣaḍguṇaṃ gandhaṃ bhuktvā sūto guṇī bhavet /
RCūM, 5, 83.2 gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā //
RCūM, 8, 28.1 dravyaiśca sthāvarair upasparśagandharasānvitaiḥ /
RCūM, 10, 65.2 mriyate'ṣṭapuṭair gandhanimbūkadravasaṃyutaḥ //
RCūM, 10, 104.1 śilayā gandhatālābhyāṃ mātuluṅgarasena ca /
RCūM, 10, 133.2 mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam //
RCūM, 10, 143.1 sarvamekatra saṃmelya samagandhena yojayet /
RCūM, 11, 7.1 vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ /
RCūM, 11, 7.2 gandhakatvaṃ ca sā prāptā gandho'bhūtsaviṣastataḥ //
RCūM, 11, 14.2 dugdhe nipatito gandho galitvā pariśudhyati //
RCūM, 11, 18.1 druto vinipatedgandho binduśaḥ kācabhājane /
RCūM, 11, 26.2 dviniṣkapramitaṃ gandhaṃ pītvā tailena saṃyutam //
RCūM, 11, 109.2 etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ //
RCūM, 13, 10.2 dattvā ca gandhasaubhāgyaṃ śṛṅgavereṇa bhāvitam //
RCūM, 13, 58.1 gomedaṃ gandhayogena lakucadravayoginā /
RCūM, 13, 61.1 tadardhasūtagandhābhyāṃ kṛtakajjalikādrutau /
RCūM, 13, 65.1 kāntakalkena vaidūryaṃ saha gandhena māritam /
RCūM, 14, 93.1 pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
RCūM, 14, 104.1 taccūrṇaṃ guḍagandhābhyāṃ puṭed viṃśativārakam /
RCūM, 14, 109.1 matsyākṣīgandhavāhlīkair lakucadravapeṣitaiḥ /
RCūM, 14, 112.1 kaṇḍayitvā tato gandhaguḍatriphalayā saha /
RCūM, 14, 113.1 samagandham ayaścūrṇaṃ kumārīvārimarditam /
RCūM, 14, 145.2 pūtigandhaṃ bahiḥkṛṣṇaṃ śuddhaṃ sīsamato'nyathā //
RCūM, 14, 163.2 pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu //
RCūM, 14, 167.1 nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā /
RCūM, 14, 178.2 mriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ //
RCūM, 14, 182.2 mriyate gandhatālābhyāṃ puṭitaṃ varttalohakam //
RCūM, 15, 70.2 gandho vināśamāyāti rasaḥ syānnaiva durguṇaḥ //
RCūM, 16, 96.2 śatabhāvitagandhāśma biḍaṃ hemādijāraṇam //
Rasendrasārasaṃgraha
RSS, 1, 30.1 rasasya dvādaśāṃśena gandhaṃ dattvā vimardayet /
RSS, 1, 40.1 navanītāhvayaṃ gandhaṃ ghṛṣṭvā jambhāmbhasā dinam /
RSS, 1, 62.1 bhāgo rasasya traya eva bhāgā gandhasya māṣaḥ pavanāśanasya /
RSS, 1, 76.1 mardayedrasagandhau ca hastiśuṇḍīdravair dṛḍham /
RSS, 1, 116.3 dhautaṃ tatsalile tasmingandhako gandhavat smṛtaḥ //
RSS, 1, 118.1 aśuddhagandhaḥ kurute tu tāpaṃ kuṣṭhaṃ bhramaṃ pittarujāṃ karoti /
RSS, 1, 121.2 tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet //
RSS, 1, 124.1 śuddhagandho haredrogān kuṣṭhamṛtyujvarādikān /
RSS, 1, 125.1 gaṃdhaścātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadarpadalano dīptānalaḥ pācanaḥ /
RSS, 1, 211.1 mākṣikasya caturthāṃśaṃ gandhaṃ dattvā vimardayet /
RSS, 1, 254.1 golaṃ kṛtvā gandhacūrṇaṃ samaṃ dadyāttadopari /
RSS, 1, 256.2 nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //
RSS, 1, 264.1 tālaṃ gandhaṃ raupyapatraṃ mardayennimbukadravaiḥ /
RSS, 1, 266.2 mriyate nātra sandeho gandho deyaḥ punaḥ punaḥ //
RSS, 1, 272.1 sūtamekaṃ dvidhā gandhaṃ yāmaṃ mardyaṃ tu kanyayā /
RSS, 1, 276.2 nirguṇḍyambu himaṃ rasendrakalitaṃ dugdhājyagandhena tattulyenātha mṛtaṃ bhavetsupuṭitaṃ pañcāmṛtena tridhā //
RSS, 1, 356.1 nāgaiḥ suvarṇaṃ rajataṃ ca tāpyair gandhena tāmraṃ śilayā ca nāgam /
Rasādhyāya
RAdhy, 1, 184.1 mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 324.2, 7.0 iti sugamamagre gandhapīṭhā //
RAdhyṬ zu RAdhy, 334.2, 1.0 amalasārasya gandhakasya gadyāṇāḥ 20 tathā śuddhasūtasya gadyāṇāḥ 20 ekatra kharale mardayitvā sūkṣmāṃ kajjalīṃ kṛtvā vastreṇa gālayitvā tato hemavallyā gadyāṇaṃ kandānāṃ śrīkhaṇḍena vā rasena vā gāḍhaṃ sampiṣya pīṭhī kāryā evaṃ ca prakāradvayena gandhapīṭhī niṣpadyate //
Rasārṇava
RArṇ, 2, 50.1 yavasiddhārthakāstīrṇe gandhamālyopaśobhite /
RArṇ, 2, 59.2 sasyako gandhatālau ca pūrvādikramayogataḥ //
RArṇ, 2, 80.1 gandhapuṣpādibhiḥ pūrṇaṃ pallavair upaśobhitam /
RArṇ, 2, 98.14 evaṃ nyāsākṣaraḥ kūṭaiḥ gandhapuṣpaiḥ samarcayet /
RArṇ, 2, 100.3 gandhapuṣpairdhūpadīpaiḥ naivedyena ca pūjayet //
RArṇ, 5, 21.1 tīvragandharasasparśair dravyaiḥ sthāvarajaṅgamaiḥ /
RArṇ, 7, 63.3 nijagandhena tān sarvān harṣayaddevadānavān //
RArṇ, 7, 150.2 nihanyādgandhamātreṇa yadvā mākṣikakesarī //
RArṇ, 8, 21.2 mṛtāhe dhūpanāyantre dhūpagandhānulepanāt /
RArṇ, 9, 8.1 gandhatālakasindhūtthaṃ cūlīṭaṅkaṇabhūkhagam /
RArṇ, 11, 178.1 garbhadrutirna ceddevi varṇikādvayagandhayoḥ /
RArṇ, 11, 183.2 peṣayenmātuluṅgena pādagandhaṃ śilāviṣam //
RArṇ, 11, 194.1 tāpyasauvarcalaśilāgandhakāsīsaṭaṅkaṇaiḥ /
RArṇ, 12, 110.1 tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ /
RArṇ, 12, 120.2 kunaṭīṃ gandhacūrṇaṃ ca sarvamekatra mardayet //
RArṇ, 12, 173.1 gandhapāṣāṇagandhena āyase viniyojayet /
RArṇ, 12, 188.1 sahaikatra bhavettāraṃ tasya gandhavivarjitam /
RArṇ, 12, 215.2 gandhakasya haredgandhaṃ lavaṇāmlaṃ ca jāyate //
RArṇ, 12, 230.1 gandhamākṣīkadaradaṃ kunaṭyā rasasaṃyutam /
RArṇ, 12, 280.2 eṣāṃ gandhāpahāraṃ yat kurute tacca vedhakam //
RArṇ, 15, 65.3 mardayettu karāṅgulyā gandhapiṣṭistu jāyate //
RArṇ, 15, 88.2 anena kramayogeṇa jāyate gandhapiṣṭikā //
RArṇ, 15, 93.2 dāpayennikṣipedgoṣṭhe saptāhād gandhapiṣṭikā //
RArṇ, 15, 99.1 gandhapiṣṭipalaikaṃ tu nāgapiṣṭipalāṣṭakam /
RArṇ, 15, 104.1 yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet /
RArṇ, 16, 64.1 yena kena rasaṃ baddhvā hemagandhaśiloragaiḥ /
RArṇ, 16, 100.1 kāsīsaṃ ṭaṅkaṇaṃ kṣāraṃ saindhavaṃ gandhamabhrakam /
RArṇ, 17, 18.1 nāgaṃ sūtaṃ samaṃ ghṛṣṭaṃ gandhadvādaśasaṃyutam /
RArṇ, 17, 42.1 viṣaṃ sūtasamaṃ gandhaṃ triguṇāñjanasaṃyutam /
RArṇ, 18, 134.1 tilakaṃ kuṅkumaṃ gandhaṃ kastūryā ca manoharam /
RArṇ, 18, 195.1 gandhābhrakāntasahitaṃ bhānukharparakāñcanam /
Rājamārtaṇḍa
RājMār zu YS, 3, 44.1, 2.0 tathāhi bhūtānāṃ paridṛśyamānaṃ viśiṣṭākāravad rūpaṃ sthūlaṃ svarūpaṃ caiṣāṃ yathākramaṃ kāryaṃ gandhasnehoṣṇatāpreraṇāvakāśadānalakṣaṇam //
RājMār zu YS, 3, 44.1, 3.0 sūkṣmaṃ tu yathākramaṃ bhūtānāṃ kāraṇatvena vyavasthitāni gandhāditanmātrāṇi //
Rājanighaṇṭu
RājNigh, Prabh, 148.1 bhūtāṅkuśas tīvragandhaḥ kaṣāyoṣṇaḥ kaṭus tathā /
RājNigh, Kar., 83.2 vraṇaghnī gandhabahalā dārayaty āsyajān gadān //
RājNigh, Kar., 204.1 jātī bhāti mṛdur manojñamadhurāmodā muhūrtadvayaṃ dvaiguṇyena ca mallikā madakarī gandhādhikā yūthikā /
RājNigh, Āmr, 259.2 sārādhikye khādire śoṣadātrī cūrṇādhikye pittakṛt pūtigandhā //
RājNigh, 12, 27.2 bhidyante kiṃtu gandhena tatrādyaṃ guṇavattaram //
RājNigh, 12, 52.1 svāde tiktā piñjarā ketakīnāṃ gandhaṃ dhatte lāghavaṃ tolane ca /
RājNigh, 12, 53.1 yā gandhaṃ ketakīnām apaharati madaṃ sindhurāṇāṃ ca varṇe svāde tiktā kaṭur vā laghur atha tulitā marditā cikkaṇā syāt /
RājNigh, 12, 54.1 bāle jarati ca hariṇe kṣīṇe rogiṇi ca mandagandhayutā /
RājNigh, 12, 55.1 yā snigdhā dhūmagandhā vahati vinihitā pītatāṃ pāthaso 'ntar niḥśeṣaṃ yā niviṣṭā bhavati hutavahe bhasmasād eva sadyaḥ /
RājNigh, 12, 91.1 maṅgalyā mallikā gandhamaṅgalāgaruvācakā /
RājNigh, 12, 91.2 maṅgalyā guruśiśirā gandhāḍhyā yogavāhikā //
RājNigh, 12, 136.1 corakas tīvragandhoṣṇas tikto vātakaphāpahaḥ /
RājNigh, 12, 155.1 itthaṃ gandhadravyakadambāhvayavīryavyākhyāvācoyuktiviviktojjvalasargam /
RājNigh, 12, 156.2 teṣām ayaṃ malayajādisugandhināmnāṃ bhūr gandhavarga iti viśrutim eti vargaḥ //
RājNigh, 13, 68.1 sugandho divyagandhaś ca gandhaś ca rasagandhakaḥ /
RājNigh, 13, 69.1 gandhakaḥ kaṭur uṣṇaś ca tīvragandho 'tivahnikṛt /
RājNigh, Kṣīrādivarga, 76.1 ekāhādyuṣitaṃ proktamuttarottaragandhadam /
RājNigh, Śālyādivarga, 6.1 rājānnaṣaṣṭikasitatararaktamuṇḍasthūlāṇugandhanirapādikaśālisaṃjñāḥ /
RājNigh, Śālyādivarga, 19.2 evaṃgandhāḍhyaśāleśca nāmānyūhyāni sūribhiḥ //
RājNigh, Śālyādivarga, 32.2 kadambapuṣpagandhaśca kalajātaḥ kalodbhavaḥ //
RājNigh, Śālyādivarga, 36.1 mahāśāliḥ sugandhā syāt sugandhā gandhasambhavā /
RājNigh, Śālyādivarga, 47.1 kavilo gandhakārī ca laghupākakaro'pi ca /
RājNigh, Manuṣyādivargaḥ, 120.1 śabdaḥ sparśo raso rūpaṃ gandhaś ca viṣayā amī /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 22.3 vyādhighāto lavaṃgaṃ ca śrīgandhe divyacandane //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 72.0 pṛthivyāḥ sparśo rūparasagandhasamavetaḥ //
Skandapurāṇa
SkPur, 12, 24.2 sarvagandhaśca devyāstvaṃ bhaviṣyasi dṛḍhaṃ priyaḥ /
SkPur, 13, 67.2 saurabheyaṃ manoramyaṃ gandhamāghrāya mārutaḥ /
SkPur, 13, 73.1 ṛtavaḥ ṣaṭ samaṃ tatra nānāgandhasukhāvahāḥ /
SkPur, 23, 47.1 vāsoyugaṃ ca taddivyaṃ gandhāndivyāṃstathaiva ca /
Smaradīpikā
Smaradīpikā, 1, 31.1 mṛdugamanasuśīlā nṛtyagītānuraktā sakalaguṇasuveṣā padminī padmagandhā //
Smaradīpikā, 1, 33.2 svalpāhārā sukeśī ca padmagandhā ca padminī //
Smaradīpikā, 1, 37.1 snigdhāṅgī māṃsagandhā ca svalpakāmā kṛśodarī /
Smaradīpikā, 1, 39.2 mṛdvaṅgī kṣāragandhā ca nātisthūlā na durbalā //
Smaradīpikā, 1, 44.1 madagandhatanur nityaṃ mattamātaṅgagāminī /
Smaradīpikā, 1, 47.1 padminī padmagandhā ca kṣīragandhā ca citriṇī /
Smaradīpikā, 1, 47.1 padminī padmagandhā ca kṣīragandhā ca citriṇī /
Smaradīpikā, 1, 47.2 śaṅkhinī mīnagandhā ca madagandhā ca hastinī //
Smaradīpikā, 1, 47.2 śaṅkhinī mīnagandhā ca madagandhā ca hastinī //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 28.0 ghrāṇādisahabhūni hi gandharasaspraṣṭavyāni ghrāṇādibhirna gṛhyante śaktir hīndriyāṇām īdṛśīti //
Tantrasāra
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 3.0 nāpi gandhasparśau mukhyau guṇinaḥ tatra abhāve tayor ayogāt kāryaparamparānārambhāt ca //
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 8, 74.0 śrotre tu śabdajananasāmarthyaviśiṣṭa iti yāvat ghrāṇe gandhajananayogyatāyukta iti bhautikam api na yuktam ahaṃ śṛṇomi ityādyanugamāc ca sphuṭam āhaṃkārikatvam karaṇatvena ca avaśyaṃ kartraṃśasparśitvam anyathā karaṇāntarayojanāyām anavasthādyāpātāt //
TantraS, 8, 84.0 evaṃ gandhānte 'pi vācyam //
TantraS, 8, 89.0 gandhaḥ kṣubhito dharā pūrve catvāraḥ pūrvavat //
TantraS, Viṃśam āhnikam, 9.0 tatra hṛdye sthaṇḍile vimalamakuravad dhyāte svam eva rūpaṃ yājyadevatācakrābhinnaṃ mūrtibimbitam iva dṛṣṭvā hṛdyapuṣpagandhāsavatarpaṇanaivedyadhūpadīpopahārastutigītavādyanṛttādinā pūjayet japet stuvīta tanmayībhāvam aśaṅkitaṃ labdhum //
TantraS, Viṃśam āhnikam, 22.0 tatra gurudehaṃ svadehaṃ śaktidehaṃ rahasyaśāstrapustakaṃ vīrapātram akṣasūtraṃ prāharaṇaṃ bāṇīyaṃ mauktikaṃ sauvarṇaṃ puṣpagandhadravyādihṛdyavastukṛtaṃ makuraṃ vā liṅgam arcayet //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Viṃśam āhnikam, 53.1 tatra nimnāsanasthitebhyaḥ tatparebhyo niyamitavāṅmanaḥkāyebhyo vyākhyā kriyamāṇā phalavatī bhavati prathamaṃ gandhādiliptāyāṃ bhuvi ullikhya saṃkalpya vā padmādhāraṃ caturaśraṃ padmatrayaṃ padmamadhye vāgīśīṃ vāmadakṣiṇayoḥ gaṇapatigurū ca pūjayet ādhārapadme vyākhyeyakalpadevatām //
TantraS, Dvāviṃśam āhnikam, 13.0 tato gandhadhūpāsavakusumādīn ātmaprahvībhāvāntān arpayitvā svaviśrāntyā japtvā upasaṃhṛtya jale nikṣipet //
TantraS, Dvāviṃśam āhnikam, 19.2 bahiḥ puṣpādināntaś ca gandhabhuktyāsavādibhiḥ //
TantraS, Dvāviṃśam āhnikam, 50.0 uktavyāptike prāṇe viśvamaye proktasaṃvidvyāptyā tarpaṇānnagandhadhūpādisamarpaṇena upodbalanaṃ prāṇayāgaḥ //
Tantrāloka
TĀ, 3, 16.1 rūpasaṃsthānamātraṃ tatsparśagandharasādibhiḥ /
TĀ, 3, 38.1 evaṃ ghrāṇāntare gandho raso dantodake sphuṭaḥ //
TĀ, 3, 45.1 yathā ca gandharūpaspṛgrasādyāḥ pratibimbitāḥ /
TĀ, 8, 164.2 lokānāmāvaraṇairviṣṭabhya paraspareṇa gandhādyaiḥ //
TĀ, 8, 200.2 tato bhuvaḥ sahādreḥ pūrgandhatanmātradhāraṇāt //
TĀ, 8, 216.1 pañcavarṇayutaṃ gandhatanmātramaṇḍalaṃ mahat /
TĀ, 8, 234.2 gandhādermahadantādekādhikyena jātamaiśvaryam //
TĀ, 8, 289.2 puṃstattva eva gandhāntaṃ sthitaṃ ṣoḍaśakaṃ punaḥ //
TĀ, 8, 419.2 gandhādivikārapuraṃ buddhiguṇāṣṭakamahaṃkriyā viṣayaguṇāḥ //
TĀ, 11, 29.2 gandho raso rūpamantaḥ sūkṣmabhāvakrameṇa tu //
TĀ, 16, 7.2 ālikhya maṇḍalaṃ gandhavastreṇaivāsya mārjanam //
TĀ, 16, 20.2 lokapālānastrayutāngandhapuṣpāsavādibhiḥ //
TĀ, 16, 27.1 tenārghapuṣpagandhāderāsavasya paśoratha /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 19.2 mandavāyusamāyuktaṃ gandhadhūpair alaṃkṛtam //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 2.0 tatra gandhaprādhānyād dharātattvasya pāyuprāṇarūpeṇa dviprakāratā //
Ānandakanda
ĀK, 1, 2, 84.1 agnerdaśa kalāstatra yā gandhākṣataiḥ kramāt /
ĀK, 1, 2, 87.1 tatra kṣipet gandhapuṣpaṃ mūlamantraṃ tridhā japet /
ĀK, 1, 2, 88.1 pūrayetpūrvavattāni gandhapuṣpākṣatairyajet /
ĀK, 1, 2, 92.2 nyasedgandhākṣataṃ puṣpaṃ tridhā mūlena mantrayet //
ĀK, 1, 2, 111.1 mānasairgandhapuṣpādyairupacāraiḥ prapūjayet /
ĀK, 1, 2, 111.2 svadehaṃ gandhapuṣpādyair alaṃkuryād yathāsukham //
ĀK, 1, 2, 152.15 āsanaṃ pūjayetpūrvaṃ gandhapuṣpākṣatādibhiḥ //
ĀK, 1, 2, 154.2 pādyaṃ gandhodakairdadyāt haimenācamanaṃ bhavet //
ĀK, 1, 2, 164.1 madhurādirasā gandhāḥ sarvadhānyāni pārvati /
ĀK, 1, 2, 177.1 tattannāmacaturthyantaiḥ puṣpagandhākṣataiḥ priye /
ĀK, 1, 2, 178.1 madhuparkaṃ divyagandhamakṣatān kusumāni ca /
ĀK, 1, 2, 182.2 hastaprakṣālanaṃ devi dadyādgandhodakena ca //
ĀK, 1, 2, 186.2 māheśvarāṃśca vinatāṃ gandhapuṣpādibhiryajet //
ĀK, 1, 2, 266.1 gandhākṣatasupuṣpaiśca pūjayejjātavedasam /
ĀK, 1, 3, 20.1 gandhapuṣpākṣairdhūpairdīpairnaivedyadarśanaiḥ /
ĀK, 1, 3, 74.1 gandhapuṣpākṣataṃ dadyāt badhnīyāddakṣiṇe kare /
ĀK, 1, 3, 84.2 rūpyagandhādilohāśādivyauṣadhagaṇānvitam //
ĀK, 1, 3, 89.2 āvāhanādyaiḥ sampūjya gandhasragdīpakaiḥ //
ĀK, 1, 3, 99.1 gandhapuṣpākṣataiḥ puṣpaiḥ phalagandhottamārpaṇaiḥ /
ĀK, 1, 4, 50.1 abhrakaṃ vātha gandhaṃ vā mākṣikaṃ vimalāmapi /
ĀK, 1, 4, 74.1 gandhaṃ tadūrdhvaṃ nikṣipya śarāveṇa nirodhayet /
ĀK, 1, 4, 74.2 tatpṛṣṭhe'lpapuṭaṃ dadyāt gandhe jīrṇe punaḥ punaḥ //
ĀK, 1, 4, 89.2 daśaniṣkaṃ śuddhagandhaṃ dhānyābhraṃ daśaniṣkakam //
ĀK, 1, 4, 150.1 cāraṇārthasya gandhasya bhāvanāṃ śṛṇu pārvati /
ĀK, 1, 4, 151.2 saptāhaṃ marditaṃ gandhaṃ cārayetpāradasya ca //
ĀK, 1, 4, 153.2 viṣṇukrāntādravairgandhaṃ bhāvayetsaptavāsaram //
ĀK, 1, 4, 154.1 taṃ gandhaṃ cārayetsūte iṣṭakāyantrayogataḥ /
ĀK, 1, 4, 157.2 dhānyābhrakaṃ drute gandhe samaṃ kṣiptvā niyojayet //
ĀK, 1, 4, 161.1 tāṃ piṣṭiṃ vidrute gandhe vipaceddivasatrayam /
ĀK, 1, 4, 162.2 tridinaṃ vidrute gandhe vipacetpātayedadhaḥ //
ĀK, 1, 4, 340.2 trikṣāraṃ trikaṭuṃ gandhaṃ kāsīsaṃ loṇapañcakam //
ĀK, 1, 4, 344.2 navasāro'pi ca tathā gandhavatsa biḍo bhavet //
ĀK, 1, 4, 348.1 anena bhāvito gandhaḥ śatadhā syānmahābiḍaḥ /
ĀK, 1, 4, 351.1 kṛtvā manaḥśilāṃ gandhaṃ daradaṃ vidrumaṃ tataḥ /
ĀK, 1, 4, 357.2 tāmravallīdalarasaiḥ plāvayed gandhasaindhavam //
ĀK, 1, 4, 358.2 saindhavaṃ kunaṭī gandhaṃ pratyekaṃ ca palaṃ palam //
ĀK, 1, 4, 399.2 lavaṇenāmlapiṣṭena gandhatulyena pārvati //
ĀK, 1, 4, 404.2 kāsīsaṃ ṭaṅkaṇaṃ gandhaṃ tāpyaṃ sauvarcalaṃ śilām //
ĀK, 1, 4, 411.1 hema gandhahataṃ nāgaṃ pakvabījasya sādhanam /
ĀK, 1, 4, 416.2 śilārucakamākṣīkagandhakāsīsaṭaṅkaṇaiḥ //
ĀK, 1, 4, 443.2 taccaturthāṃśakaṃ gandhaṃ dattvā piṣṭvā puṭe pacet //
ĀK, 1, 4, 450.2 kunaṭī mākṣikaṃ gandhaṃ daradaṃ peṣayetsamam //
ĀK, 1, 4, 460.1 śilāgandhaviṣāṇāṃ ca trayāṇāmekabhāgakam /
ĀK, 1, 4, 505.1 daradaṃ mākṣikaṃ kāntaṃ śilāṃ gandhaṃ viṣaṃ ghanam /
ĀK, 1, 6, 16.1 sūtaṭaṅkaṇagandhāśma trikaṭuṃ triphalāṃ samam /
ĀK, 1, 7, 20.2 vaikrāntatāpyagandhāśmaśilāmākṣikatālakam //
ĀK, 1, 7, 106.1 ghṛṣṭahiṅgorna gandhaḥ syāt kṣīrormiḥ śikharākṛtiḥ /
ĀK, 1, 9, 5.1 daśamāṃśaṃ rasādgandhaṃ taptakhalve vinikṣipet /
ĀK, 1, 9, 13.1 jīrṇasūtaṃ snukkṣīraiḥ samaṃ gandhaṃ vimardayet /
ĀK, 1, 9, 15.2 ghanajīrṇaṃ rasaṃ gandhaṃ tryahaṃ tulyaṃ vimardayet //
ĀK, 1, 9, 26.2 śuddhaṃ gandhaṃ vrīhimātraṃ dattvā mūṣāṃ nirodhayet //
ĀK, 1, 9, 27.2 jñātvā tatsvāṅgaśītatvaṃ punargandhaṃ ca tailakam //
ĀK, 1, 9, 29.2 jārayetṣaḍguṇaṃ gandhaṃ rasasyetthaṃ mukhīkṛtiḥ //
ĀK, 1, 10, 7.1 gandhatālaśilātutthakharparīhiṅgulāmalāḥ /
ĀK, 1, 10, 21.1 śuddhaṃ gandhaṃ karṣamātraṃ gavyaṃ kṣīraṃ palaṃ pibet /
ĀK, 1, 11, 34.1 divyamālāpariṣkārā divyagandhānulepanāḥ /
ĀK, 1, 12, 14.2 sravatyeva divārātraṃ divyagandhaṃ suguggulum //
ĀK, 1, 13, 10.2 ślāghyena nijagandhena modayannasurānsurān //
ĀK, 1, 13, 13.2 ityūcur indrapramukhā hṛṣṭā gandhakagandhataḥ //
ĀK, 1, 13, 27.2 guñjonmeyaṃ śuddhagandhaṃ lihederaṇḍatailataḥ //
ĀK, 1, 15, 149.2 gandhādyaiḥ pūjayitvādau prārthayitvā japetsudhīḥ //
ĀK, 1, 15, 269.1 raktagandhākṣataiḥ puṣpairarcayitvā praṇamya ca /
ĀK, 1, 15, 348.2 snāto liptatanurgandhaiḥ kṛtanyāsajapārcanaḥ //
ĀK, 1, 15, 355.6 snātaḥ śuddhāmbaro gandhapuṣpabhūṣaṇasaṃyutaḥ //
ĀK, 1, 15, 391.1 rasatrigandhakṛṣṇābhrarudrākṣasvarṇabhasma ca /
ĀK, 1, 15, 541.1 gandhapuṣpākṣatādyaiśca dhūpairdīpaiśca pūjayet /
ĀK, 1, 16, 4.1 gandhapuṣpādibhiḥ pūjāmaghoreṇa prakalpayet /
ĀK, 1, 16, 36.2 jīvahīno yathā deho gandhahīnaṃ prasūnakam //
ĀK, 1, 16, 52.1 sūtaṃ gandhaṃ samaṃ mardyaṃ stanadugdhena yoṣitaḥ /
ĀK, 1, 16, 116.1 maunī gandhākṣatopeto rakṣābandhanasūtritām /
ĀK, 1, 16, 117.2 gandhapuṣpākṣataiḥ pūjāṃ kṛtvā sūtreṇa bandhayet //
ĀK, 1, 16, 121.1 mūlikāṃ tāṃ samāsādya gandhapuṣpākṣatādibhiḥ /
ĀK, 1, 20, 39.2 śabdarūparasasparśagandharūpā bhavet priye //
ĀK, 1, 20, 181.1 śabdaṃ sparśaṃ ca rūpaṃ ca rasaṃ gandhaṃ paraṃ tathā /
ĀK, 1, 22, 5.2 vṛkṣaṃ pradakṣiṇaṃ kṛtvā gandhapuṣpākṣatādibhiḥ //
ĀK, 1, 23, 29.2 daśamāṃśaṃ rasādgandhaṃ taptakhalve vinikṣipet //
ĀK, 1, 23, 43.2 śuddhasūtaṃ śuddhagandhaṃ mardayedgoghṛtaiḥ samam //
ĀK, 1, 23, 48.1 mūṣāmadhye kṣipetpaścātsūtaṃ gandhaśca tadrajaḥ /
ĀK, 1, 23, 72.2 aṅkolasya śiphānīraiḥ sūtaṃ gandhaṃ samaṃ samam //
ĀK, 1, 23, 78.2 śuddhasūtād ardhabhāgaṃ śuddhaṃ gandhaṃ vimardayet //
ĀK, 1, 23, 82.1 jārayet pūrvayogena tato gandhaṃ samaṃ kṣipet /
ĀK, 1, 23, 86.2 piṣṭyardhaṃ śuddhagandhaṃ ca tadardhaṃ ṭaṅkaṇaṃ kṣipet //
ĀK, 1, 23, 99.2 mākṣīkasatvaṃ gandhāṃśaṃ tatsarvaṃ mardayeddinam //
ĀK, 1, 23, 109.1 samaṃ gandharasaṃ śuddhaṃ kīṭamāriṇikādravaiḥ /
ĀK, 1, 23, 126.1 tāpyasatvaṃ samaṃ gandhaṃ dvābhyāṃ tulyaṃ ca jāritam /
ĀK, 1, 23, 129.1 saṃcūrṇya śodhitaṃ gandhaṃ pūrvapatrarasena ca /
ĀK, 1, 23, 131.1 tadūrdhvaṃ lolitaṃ gandhaṃ vinyasyāṅguṣṭhamarditam /
ĀK, 1, 23, 135.1 alpamalpaṃ pūrvagandhaṃ vāraṃ vāraṃ vinikṣipet /
ĀK, 1, 23, 135.2 mṛdvagninā pacedyāvatkarṣagandhaṃ ca jīryate //
ĀK, 1, 23, 138.1 kiṃcit kiṃcit pūrvagandhaṃ nikṣipenmarkaṭīrasam /
ĀK, 1, 23, 138.2 jīrṇe gandhe dravaṃ deyaṃ muhur gandhaṃ muhurdravam //
ĀK, 1, 23, 138.2 jīrṇe gandhe dravaṃ deyaṃ muhur gandhaṃ muhurdravam //
ĀK, 1, 23, 139.1 yāvatpādāṃśakaṃ jīrṇaṃ gandhaṃ ca piṣṭikā bhavet /
ĀK, 1, 23, 140.1 śuddhagandhaṃ cūrṇayitvā trivāraṃ kāñjikena ca /
ĀK, 1, 23, 142.2 tatra gandhaṃ sārdhaniṣkaṃ bhāvitaṃ cūrṇitaṃ kṣipet //
ĀK, 1, 23, 146.1 evaṃ kuryāttrivāraṃ ca gandhapiṣṭir bhaved dhruvam /
ĀK, 1, 23, 147.1 karṣaṃ ca śodhitaṃ gandhaṃ devadālīdravaṃ kṣipet /
ĀK, 1, 23, 149.1 gandhapiṣṭirbhaveddivyā sarvakarmakarī śubhā /
ĀK, 1, 23, 155.2 kṣipedūrdhvaṃ ca deveśi stambhitāṃ gandhapiṣṭikām //
ĀK, 1, 23, 157.1 gandhaṃ punaḥpunardeyamevaṃ śataguṇaṃ priye /
ĀK, 1, 23, 157.2 jīrṇe śataguṇe gandhe yantrātpiṣṭiṃ samāharet //
ĀK, 1, 23, 159.1 taptakhalve vinikṣipya jāritāṃ gandhapiṣṭikām /
ĀK, 1, 23, 163.1 asaṃśayaṃ gandhapiṣṭirmriyate sarvakāryakṛt /
ĀK, 1, 23, 163.2 gandhapiṣṭikramāj jātarasabhasmāni bhairavi //
ĀK, 1, 23, 165.2 niṣkaikaṃ śuddhagandhaṃ ca svalpaṃ svalpaṃ vinikṣipet //
ĀK, 1, 23, 172.1 pūrvoktāṃ gandhapiṣṭīṃ tāṃ vastre baddhvātha saṃpuṭe /
ĀK, 1, 23, 173.2 yathā jīrṇo bhavedgandho bhūyo bhūyastathāpi ca //
ĀK, 1, 23, 174.1 eva ṣaḍguṇagandhastu jāraṇīyo maheśvari /
ĀK, 1, 23, 176.2 tasyāṃ kṣipedgandhasūtaṃ palamekaṃ sureśvari //
ĀK, 1, 23, 181.2 pūrvavadgandhapiṣṭiṃ ca vidhāyādau vicakṣaṇaḥ //
ĀK, 1, 23, 183.1 gandhapiṣṭiṃ hemapiṣṭyā samayāveṣṭya bāhyataḥ /
ĀK, 1, 23, 187.1 evaṃ śataguṇe jīrṇe gandhapiṣṭiṃ samāharet /
ĀK, 1, 23, 191.1 gandhahāṭakabandho'yaṃ jarāvyādhidaridrahā /
ĀK, 1, 23, 191.2 athavā gandhapiṣṭiṃ tāṃ vastre baddhvātha gandhakam //
ĀK, 1, 23, 193.1 evaṃ punaḥ punardeyaṃ yāvadgandhaṃ tu ṣaḍguṇam /
ĀK, 1, 23, 218.2 śuddhasūtaṃ tathā gandhaṃ sūtārdhaṃ saindhave kṣipet //
ĀK, 1, 23, 231.1 dhuttūrakadravairmardyaṃ dinaṃ gandhāṃśasūtakam /
ĀK, 1, 23, 338.2 tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ //
ĀK, 1, 23, 406.2 sahaikatra bhavaṃ tāraṃ tasya gandhavivarjitam //
ĀK, 1, 23, 430.1 gandhakasya haredgandhaṃ palalaṃ lavaṇāyate /
ĀK, 1, 23, 483.1 eṣāṃ gandhāpahāraṃ tu kurute tacca vedhakam /
ĀK, 1, 24, 79.1 anena kramayogena jāyate gandhapiṣṭikā /
ĀK, 1, 24, 83.2 dāpayennikṣiped goṣṭhe saptāhād gandhapiṣṭikā //
ĀK, 1, 24, 87.1 gandhapiṣṭipalaikaṃ tu nāgapiṣṭipalāṣṭakam /
ĀK, 1, 24, 92.1 yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet /
ĀK, 1, 24, 183.1 dattvā pacetpunargandhamevaṃ gandhaṃ tu ṣaḍguṇam /
ĀK, 1, 24, 183.1 dattvā pacetpunargandhamevaṃ gandhaṃ tu ṣaḍguṇam /
ĀK, 1, 25, 5.2 arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo'pi khalve /
ĀK, 1, 25, 6.1 khalve vimardya gandhena dugdhena saha pāradam //
ĀK, 1, 25, 8.2 rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam //
ĀK, 1, 25, 11.1 sagandhe likucadrāve nirgataṃ varalohakam /
ĀK, 1, 25, 102.2 kṣārairamlaiśca gandhādyairmūtraiḥ sapaṭubhistathā //
ĀK, 1, 26, 38.2 anena jārayedgandhaṃ drutiṃ garbhakṛtāmapi //
ĀK, 1, 26, 63.1 tatraikasyāṃ kṣipetsūtamanyasyāṃ gandhacūrṇakam /
ĀK, 1, 26, 69.1 koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam /
ĀK, 1, 26, 74.2 evaṃ ca ṣaḍguṇaṃ gandhaṃ bhuktvā sūto 'ruṇo bhavet //
ĀK, 1, 26, 82.1 gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā /
ĀK, 1, 26, 110.2 deyaṃ jalaṃ sūtakādho vahniṃ gandhopari kṣipet //
ĀK, 1, 26, 111.1 jārayetṣaḍguṇaṃ gandham anenaiva krameṇa hi /
ĀK, 2, 1, 2.2 gandhādyuparasānāṃ ca lohānāṃ hemapūrviṇām //
ĀK, 2, 1, 4.2 gandhatālaśilātāpyaghanahiṅgulagairikāḥ /
ĀK, 2, 1, 14.2 tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā śrāveṇa rodhayet //
ĀK, 2, 1, 15.2 tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet //
ĀK, 2, 1, 17.2 ruddhvā vastreṇa tadvaktraṃ gandhacūrṇaṃ tata upari //
ĀK, 2, 1, 25.1 drutaṃ gandhaṃ samādāya bhāvyaṃ dhuttūrajairdravaiḥ /
ĀK, 2, 1, 36.1 trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam /
ĀK, 2, 1, 43.2 yadvā saṃcūrṇitaṃ gandhaṃ kaṭutailasamanvitam //
ĀK, 2, 2, 25.2 śuddhasūtasamaṃ gandhaṃ mākṣikaṃ ca sahāmlakaiḥ //
ĀK, 2, 2, 28.1 nirutthaṃ jāyate bhasma gandhaṃ deyaṃ punaḥ punaḥ /
ĀK, 2, 2, 29.1 kṣiptvādāya tu taccūrṇaṃ tattulye gandhamākṣike /
ĀK, 2, 2, 30.1 gandhaṃ punaḥ punardeyaṃ mriyate daśabhiḥ puṭaiḥ /
ĀK, 2, 2, 35.2 deyaṃ svarṇasamaṃ tacca pṛṣṭhe gandhaṃ ca tatsamam //
ĀK, 2, 3, 17.1 mriyate gandhayogādyair vaiṣṇavena vipadyate /
ĀK, 2, 3, 27.1 athavā gandhabhāgaikaṃ lepyaṃ jambīrapeṣitaiḥ /
ĀK, 2, 3, 28.1 mriyate nātra sandeho gandho deyaḥ punaḥ punaḥ /
ĀK, 2, 3, 28.2 rasagandhau samaṃ kṛtvā kākatuṇḍasya mūlakam //
ĀK, 2, 4, 21.2 gandhena tāmratulyena hyamlapiṣṭena lepayet //
ĀK, 2, 4, 23.2 piṣṭvā piṣṭvā pacedruddhaṃ sagandhaṃ ca catuṣpuṭaiḥ //
ĀK, 2, 4, 26.1 samāṃśena punargandhaṃ dattvā drāvaiśca lolayet /
ĀK, 2, 4, 30.1 kiṃcidgandhena vāmlena kṣālayettāmrapatrakam /
ĀK, 2, 4, 31.1 tāmradviguṇagandhena cāmlapiṣṭena tatpunaḥ /
ĀK, 2, 4, 33.1 sūtamekaṃ dvidhā gandhaṃ yāmaṃ kanyā vimardayet /
ĀK, 2, 5, 13.1 raktapuṣpaiḥ sadā pūjyaṃ raktagandhānulepanaiḥ /
ĀK, 2, 5, 44.2 śuddhasūtaṃ dvidhā gandhaṃ khalve kṛtvā tu kajjalīm //
ĀK, 2, 5, 66.2 pātre yasminpraviśati jale tailabindurna sarpet hiṅgurgandhaṃ visṛjati nijāṃ tiktatāṃ nimbakalkaḥ /
ĀK, 2, 5, 68.2 pākaṃ varṇaṃ tathā gandhaṃ jñātvā lohasya vahnitaḥ //
ĀK, 2, 5, 69.2 lohamātaṅgapañcāsyā gandhamākṣīkahiṅgulāḥ //
ĀK, 2, 6, 20.2 pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā //
ĀK, 2, 7, 6.1 pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu /
ĀK, 2, 7, 22.1 mriyate gandhatālābhyāṃ puṭitaṃ vartalohakam /
ĀK, 2, 7, 27.1 nāgena svarṇaṃ rajataṃ ca tāpyaiḥ gandhena tāmraṃ śilayā ca nāgam /
ĀK, 2, 7, 55.2 rasatrigandhamākṣīkaṃ vimalābhūlatādrijam //
ĀK, 2, 7, 68.1 evaṃ śatapuṭaṃ kuryādgandhaṃ dadyātpunaḥ punaḥ /
ĀK, 2, 8, 72.2 balāmatibalāṃ gandhaṃ kacchapāsthi ca peṣayet //
ĀK, 2, 8, 189.2 mriyate 'ṣṭapuṭairgandhanimbukadravasaṃyutaḥ //
Āryāsaptaśatī
Āsapt, 2, 15.1 ayi mugdhagandhasindhuraśaṅkāmātreṇa dantino dalitāḥ /
Āsapt, 2, 36.2 anyonyamugdhagandhavyatihāraḥ kaṣaṇam ācaṣṭe //
Āsapt, 2, 39.2 mokṣyāmi veṇibandhaṃ kadā nakhair gandhatailāktaiḥ //
Āsapt, 2, 176.1 ketakagarbhe gandhādareṇa dūrād amī drutam upetāḥ /
Āsapt, 2, 207.1 gandhagrāhiṇi śālonmīlitaniryāsanihitanikhilāṅgi /
Āsapt, 2, 376.2 muñca madam asya gandhād yuvabhir gaja gaūjanīyo 'si //
Āsapt, 2, 415.1 bhramarīva koṣagarbhe gandhahṛtā kusumam anusarantī tvām /
Āsapt, 2, 469.1 yadi dānagandhamātrād vasanti saptacchade'pi dantinyaḥ /
Āsapt, 2, 510.2 ketakaviṭapa kim etair nanu vāraya mañjarīgandham //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 17.0 kiṃca jatūkarṇādau pratisaṃskartṛśrutigandho 'pi nāsti tat kathaṃ nānāśrutaparipūrṇakaṇṭhaḥ śiṣyo jatūkarṇaḥ prāñjalir adhigamyovāca ityādau liḍvidhiḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 8.0 hi rasatanmātraṃ gandhatanmātram ityādivacanena guṇāvyatiriktaṃ dravyamiti bruvate //
ĀVDīp zu Ca, Sū., 26, 9.3, 23.0 kṣāro hi sparśena gandhena cānvitaḥ tena dravyaṃ rase hi guṇe na sparśo nāpi gandha iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 23.0 kṣāro hi sparśena gandhena cānvitaḥ tena dravyaṃ rase hi guṇe na sparśo nāpi gandha iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 11, 1.0 bahulaśabdo gurvādibhiḥ pratyekaṃ sambadhyate kiṃvā gandhenaiva yato gandhaguṇabahulā pṛthivyeva bhavati ata eva dravyāntaralakṣaṇe 'pi vaiśeṣikaguṇo 'nta eva paṭhyate rasaguṇabahulāni ityādi tena tatrāpi rasādibhir eva bahulaśabdo yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 11, 1.0 bahulaśabdo gurvādibhiḥ pratyekaṃ sambadhyate kiṃvā gandhenaiva yato gandhaguṇabahulā pṛthivyeva bhavati ata eva dravyāntaralakṣaṇe 'pi vaiśeṣikaguṇo 'nta eva paṭhyate rasaguṇabahulāni ityādi tena tatrāpi rasādibhir eva bahulaśabdo yojyaḥ //
ĀVDīp zu Ca, Sū., 27, 177.2, 8.0 pūtigandhaheti śarīrasya tathā vyañjanārthaṃ māṃsasya ca pūtigandhatāṃ hanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 18.0 anye tv āhuḥ kedārīkulyānyāyena rasasya dhātupoṣaṇaṃ tatrānnādutpanno raso dhāturūpaṃ rasamadhigamya kiyatāpyaṃśena taṃ rasaṃ vardhayati aparaśca rasarāśistatra gataḥ san śoṇitagandhavarṇayuktatvācchoṇitam iva bhūtvā kiyatāpi śoṇitasamānenāṃśena dhāturūpaṃ śoṇitaṃ puṣṇāti śeṣaśca bhāgo māṃsaṃ yāti tatrāpi śoṇitavadvyavasthā tathā medaḥprabhṛtiṣvapīti //
ĀVDīp zu Ca, Śār., 1, 28.2, 8.0 gandhas tūttaraguṇāntarābhāvānna pūrvo bhavati tathāpi gandhaś ca tadguṇāḥ iti granthe tadguṇā itipadāpekṣayā gandhasya pūrvatvaṃ kalpanīyaṃ kiṃvā pūrva iti chattriṇo gacchantīti nyāyenoktaṃ tenāpūrvo 'pi gandhaḥ kramāgataḥ pṛthivyāṃ jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 28.2, 8.0 gandhas tūttaraguṇāntarābhāvānna pūrvo bhavati tathāpi gandhaś ca tadguṇāḥ iti granthe tadguṇā itipadāpekṣayā gandhasya pūrvatvaṃ kalpanīyaṃ kiṃvā pūrva iti chattriṇo gacchantīti nyāyenoktaṃ tenāpūrvo 'pi gandhaḥ kramāgataḥ pṛthivyāṃ jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 28.2, 8.0 gandhas tūttaraguṇāntarābhāvānna pūrvo bhavati tathāpi gandhaś ca tadguṇāḥ iti granthe tadguṇā itipadāpekṣayā gandhasya pūrvatvaṃ kalpanīyaṃ kiṃvā pūrva iti chattriṇo gacchantīti nyāyenoktaṃ tenāpūrvo 'pi gandhaḥ kramāgataḥ pṛthivyāṃ jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 28.2, 8.0 gandhas tūttaraguṇāntarābhāvānna pūrvo bhavati tathāpi gandhaś ca tadguṇāḥ iti granthe tadguṇā itipadāpekṣayā gandhasya pūrvatvaṃ kalpanīyaṃ kiṃvā pūrva iti chattriṇo gacchantīti nyāyenoktaṃ tenāpūrvo 'pi gandhaḥ kramāgataḥ pṛthivyāṃ jñeyaḥ //
Śukasaptati
Śusa, 15, 6.20 sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 5.2 tadgolakasamaṃ gandhaṃ nidadhyādadharottaram //
ŚdhSaṃh, 2, 11, 7.1 nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ /
ŚdhSaṃh, 2, 11, 8.2 golakena samaṃ gandhaṃ dattvā caivādharottaram //
ŚdhSaṃh, 2, 11, 10.1 kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ /
ŚdhSaṃh, 2, 11, 18.1 gandhacūrṇaṃ samaṃ dhṛtvā śarāvayugmasaṃpuṭe /
ŚdhSaṃh, 2, 11, 34.1 dinaikaṃ golakaṃ kuryādardhagandhena lepayet /
ŚdhSaṃh, 2, 11, 48.2 sūtakāddviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm //
ŚdhSaṃh, 2, 11, 52.2 śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ //
ŚdhSaṃh, 2, 12, 25.1 atha kacchapayantreṇa gandhajāraṇamucyate /
ŚdhSaṃh, 2, 12, 27.1 rasasyopari gandhasya rajo dadyātsamāṃśakam /
ŚdhSaṃh, 2, 12, 28.2 evaṃ punaḥ punargandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ //
ŚdhSaṃh, 2, 12, 29.1 gandhe jīrṇe bhavetsūtastīkṣṇāgniḥ sarvakarmasu /
ŚdhSaṃh, 2, 12, 50.2 tālakaṃ tutthakaṃ tāmraṃ rasaṃ gandhaṃ manaḥśilām //
ŚdhSaṃh, 2, 12, 56.2 ākārakarabho gandhaḥ kaṭutailena śodhitaḥ //
ŚdhSaṃh, 2, 12, 59.2 tathā gandhasya bhāgau dvau kuryātkajjalikāṃ tayoḥ //
ŚdhSaṃh, 2, 12, 89.2 teṣu sarvasamaṃ gandhaṃ kṣiptvā caikatra mardayet //
ŚdhSaṃh, 2, 12, 92.2 tataḥ śīte samāhṛtya gandhaṃ sūtasamaṃ kṣipet //
ŚdhSaṃh, 2, 12, 97.2 tayoḥ svāddviguṇo gandho mardayetkāñcanārakaiḥ //
ŚdhSaṃh, 2, 12, 99.1 tata uddhṛtya tatsarvaṃ dadyādgandhaṃ ca tatsamam /
ŚdhSaṃh, 2, 12, 107.2 tayośca piṣṭikāṃ kṛtvā gandho dvādaśabhāgikaḥ //
ŚdhSaṃh, 2, 12, 114.1 śuddhasūto viṣaṃ gandhaḥ pratyekaṃ śāṇasaṃmitam /
ŚdhSaṃh, 2, 12, 127.2 sūtabhasmasamaṃ gandhaṃ dhātryā dadyānmanaḥśilā //
ŚdhSaṃh, 2, 12, 131.1 śuddhaṃ sūtaṃ viṣaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ kaṇām /
ŚdhSaṃh, 2, 12, 153.2 śuddhaṃ sūtaṃ dvidhā gandhaṃ kuryātkhalvena kajjalīm //
ŚdhSaṃh, 2, 12, 176.1 gandhatulyaṃ mṛtaṃ tāmraṃ jambīrair dinapañcakam /
ŚdhSaṃh, 2, 12, 180.2 bhasmasūtasamo gandho mṛtāyastāmraguggulūn //
ŚdhSaṃh, 2, 12, 184.1 śuddhaṃ sūtaṃ dvidhā gandhaṃ mardyaṃ kanyādravairdinam /
ŚdhSaṃh, 2, 12, 194.2 śuddhaṃ sūtaṃ caturgandhaṃ palaṃ yāmaṃ vicūrṇayet //
ŚdhSaṃh, 2, 12, 208.1 catuḥsūtasya gandhāṣṭau rajanī triphalā śivā /
ŚdhSaṃh, 2, 12, 218.1 śuddhaṃ sūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham /
ŚdhSaṃh, 2, 12, 222.1 śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāṃ phalatrayam /
ŚdhSaṃh, 2, 12, 224.2 śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samaṃ sarvaṃ vicūrṇayet //
ŚdhSaṃh, 2, 12, 234.1 gandho'pi dvādaśa proktastāmraṃ śāṇadvayonmitam /
ŚdhSaṃh, 2, 12, 239.1 raso gandhastrikarṣaḥ syāt kuryātkajjalikāṃ tayoḥ /
ŚdhSaṃh, 2, 12, 253.1 mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam /
ŚdhSaṃh, 2, 12, 268.2 pravālacūrṇaṃ gandhaṃ ca dvidvikarṣaṃ vimiśrayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 9.3 śivasya tejaḥ prathito rasendro devībhavaṃ gandhamathābhrakaṃ ca /
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 3.0 amlena bījapūrādinā tadgolakasamaṃ gandhamiti tat svarṇapāradakṛtena golakena sāmyaṃ śodhitagandhakaṃ saṃgṛhya tadgolakasyādhaḥ upari ca dattvā śarāvasaṃpuṭe saṃdhārya puṭediti granthābhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 4.0 sampradāye kiṃcid gandhakaṃ dattvā golakaṃ kāryaṃ paścāt śeṣaṃ gandhamupari deyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 12.0 gandho deyaḥ punaḥ punaḥ iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 22.3 tāmrāddviguṇagandhena hyamlapiṣṭena tat punaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 21.1 pātre yasmin praviśati jale tailabindurniṣikto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 2.0 sūtaṃ pāradaṃ gandhaṃ gandhakaṃ dvayor iti pāradagandhakayoḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 7.2 śuddhaṃ sūtaṃ dvidhā gandhaṃ kṛtvā khalvena kajjalīm /
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 11.0 aparamapi śilāgandhārkadugdhāktā ityādi sugamam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 12.3 jñeyaṃ svagandhataścāpi ṣaḍyoni prathitaṃ kṣitau /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 89.0 dviguṇena ca gandhena jārayed bradhnakādayaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 3.0 gandhājjāto gandhakaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 5.1 dhautaṃ yanmathitaṃ vastraṃ gandhavadgandhakaṃ smṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 9.3 vastramadhye kṣipedgandhaṃ mukhaṃ yatnāt pidhāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 10.2 bhāṇḍake nipatedyāvat gandhastāvat samindhayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 17.1 jāraṇārthaṃ rasasyoktaṃ gandhādīnām aśeṣataḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 2.0 tālakaṃ haritālaṃ tāmramiti śuddhatāmrabhasma rasaṃ pāradam gandhaṃ gandhakam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtaḥ pāradaḥ śuddhaḥ saṃskāritaḥ saṃskārā hyasya pūrvaṃ kathitāḥ bubhukṣitaḥ kṣudhitaḥ kāritaḥ dravyairiti śeṣaḥ sa ca bhāgadvayaparimitaḥ tathā gandhasya dvau bhāgau tatheti grahaṇena gandhakasyāpi śodhanaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 10.0 asmatsampradāye tu pūrvoktaśodhitarase suvarṇapatrāṇi dattvā tadanu īṣadgandharajo dattvā upari pātraṃ saṃsthāpya gāḍhaṃ mardayet yāvad ghanabhasmavad bhavati paścāduktarasaiḥ saha saṃmardya golakārthaṃ piṣṭikāṃ kārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 6.0 tayoḥ syāt dviguṇo gandha iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 3.0 saṃskārā hyasya pūrvaṃ kathitāḥ viṣamapi śuddhaṃ taccāpi pūrvaṃ vihitameva gandho gandhakastamapi śuddhaṃ kṛtvā grāhyam śāṇaṃ ṭaṅkaikaṃ pratyekamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 1.0 idānīṃ jalabandhusaṃjñako nāma rasastamāha bhasmasūtasamaṃ gandhamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 4.0 atra gandhātpādaṃ manaḥśilā iti pāṭhaḥ saṃgataḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 2.0 sūtaṃ pāradaṃ viṣaṃ prasiddham gandhaṃ gandhakam etattrayaṃ śuddhamapi boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 166.1, 3.2 sūtamekaṃ dvidhā gandhaṃ yāmaṃ kanyāvimarditam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 2.0 bhasmasūtasamo gandha ityanena rasādiśilājatuparyantaṃ dravyaṃ pṛthakṣoḍaśaśāṇamitaṃ grāhyaṃ tatra mṛtāyo māritalohacūrṇaṃ mṛtatāmracūrṇaṃ ca triphalāharītakyādikaṃ mahānimbo loke vakāina śabdavācyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 2.0 dvidhā gandhaṃ dviguṇitaṃ gandhakaṃ pāradabhāgāditi śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 3.0 gandhaṃ gandhakaṃ caturiti catuṣpalaṃ vakṣyamāṇapalagrahaṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 224.1, 2.0 eke śuddhasūtasamaṃ gandhamiti paṭhanti viṣaṃ na paṭhanti tad asaṃgatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 14.3 sūtapādaṃ mṛtaṃ vajraṃ tālaṃ gandhaṃ manaḥśilām //
ŚSDīp zu ŚdhSaṃh, 2, 12, 238.2, 3.0 kanakamatra suvarṇaṃ sūtaḥ pāradaḥ gandho gandhakaḥ sauvīraṃ sauvīrāñjanaṃ lohaṃ sārasaṃjñam lāṅgalī kalihārikā amlaphalāni bījapūrajambīraprabhṛtīni //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 1.0 atha saṃnipātabhairavarasam āha raso gandhastrikarṣaḥ syādityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 2.0 rasaḥ pāradaḥ gandho gandhaka etaddvayaṃ militaṃ trikarṣaṃ syādityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 6.0 tacca pravālacūrṇaṃ vidrumacūrṇaṃ gandhaṃ gandhakaṃ mṛgaśṛṅgake mṛgaśṛṅgasampuṭe tadauṣadhaṃ dhāryamityabhiprāyaḥ //
Abhinavacintāmaṇi
ACint, 1, 62.2 siddhānāṃ rasabhasmanāṃ suvipulaṃ vīryaṃ ca varṣatrayaṃ kiṃcid gandhavivarjitaṃ guṇakaraṃ tailaṃ purāṇaṃ mahat //
ACint, 1, 92.1 pañcapallavatoyena gandhānāṃ kṣālanaṃ tathā /
ACint, 1, 105.1 trigandhamelā tvak patraṃ cāturjātaṃ sakeśaram /
ACint, 1, 115.1 yā gandhaḥ ketakīnāṃ harati parimalair varṇataḥ piṅgalābhā /
ACint, 2, 11.1 amladāḍimatoyena gandhapādāṃśasaṃyutaḥ /
ACint, 2, 26.1 sadugdhabhāṇḍārddhapurasthito 'yaṃ śuddho bhavet kūrmapuṭena gandhaḥ /
ACint, 2, 27.1 śuddhagandho hared rogān kuṣṭhamṛtyujvarāpahaḥ /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 1.1 gandhāḍhyāsau bhuvanaviditā ketakī svarṇavarṇā padmabhrāntyā kṣudhitamadhupaḥ puṣpamadhye papāta /
Bhramarāṣṭaka, 1, 2.1 gandhāḍhyāṃ navamallikāṃ madhukarastyaktvā gato yūthikāṃ daivāttāṃ ca vihāya campakavanaṃ paścāt sarojaṃ gataḥ /
Bhramarāṣṭaka, 1, 4.2 teneyaṃ madhugandhalubdhamanasā guñjālatāṃ sevyate hā dhig daivakṛtaṃ sa eva madhupaḥ kāṃ kāṃ daśāṃ nāgataḥ //
Bhramarāṣṭaka, 1, 6.2 nāsmin gandho na ca madhukaṇā nāsti tatsaukumāryaṃ ghūrṇanmūrdhnā bata nataśirā vrīḍayā nirjagāma //
Bhāvaprakāśa
BhPr, 6, 2, 15.1 kācidāsvādamātreṇa kācidgandhena bhedayet /
BhPr, 6, Karpūrādivarga, 10.2 kaṇḍūkuṣṭhaharaṃ netryaṃ sugandhaṃ svedagandhanut //
BhPr, 6, Karpūrādivarga, 20.2 gandhena tu viśeṣo'sti pūrvaḥ śreṣṭhatamo guṇaiḥ //
BhPr, 6, Karpūrādivarga, 73.1 taddvayaṃ rocanaṃ rūkṣaṃ tīkṣṇoṣṇaṃ mukhagandhahṛt /
BhPr, 6, Karpūrādivarga, 76.2 ketakīgandhayuktaṃ tanmadhyamaṃ sūkṣmakesaram //
BhPr, 6, Karpūrādivarga, 113.2 rakṣo'śrīsvedamedo'srajvaragandhaviṣavraṇān //
BhPr, 6, 8, 48.1 yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ /
BhPr, 6, 8, 101.1 gandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṃ ṭaṅkaṇaṃ rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭīgairikam /
BhPr, 6, 8, 159.1 bolagandharasaprāṇapiṇḍagoparasāḥ samāḥ /
BhPr, 7, 3, 6.2 tadgolakasamaṃ gandhaṃ nidadhyādadharottaram //
BhPr, 7, 3, 7.3 nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //
BhPr, 7, 3, 9.0 golakena samaṃ gandhaṃ dattvā caivādharottaram //
BhPr, 7, 3, 11.1 kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ /
BhPr, 7, 3, 96.2 sūtakād dviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm //
BhPr, 7, 3, 106.1 śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ /
BhPr, 7, 3, 191.2 śuddhagandhasya bhāgaikaṃ tāvatkṛtrimagandhakam //
Caurapañcaśikā
CauP, 1, 8.1 adyāpi tāṃ masṛṇacandanapaṅkamiśrakastūrikāparimalotthavisarpigandhām /
CauP, 1, 34.1 adyāpi tadvadanapaṅkajagandhalubdhabhrāmyaddvirephacayacumbitagaṇḍadeśām /
Dhanurveda
DhanV, 1, 16.2 gandhamālyair vicitraiśca guruṃ tatra prapūjayet //
DhanV, 1, 180.2 āghrāya gandhaṃ dviradaścātimatto madaṃ tyajet //
Gheraṇḍasaṃhitā
GherS, 6, 4.2 pārijātaiḥ sthalapadmair gandhāmoditadiṅmukhaiḥ //
GherS, 6, 13.2 śvetāmbaradharaṃ devaṃ śuklagandhānulepanam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 14.1, 1.0 anyacca kāñcanārarasaiḥ samasūtakagandhayoḥ kajjalī hemapatrāṇi lepayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 4.3 tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 8.3 kāśatāḍaṃ kṛśāṅgaṃ ca śulāṃ gandho dudeśatam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 5.0 evaṃ ṣaḍguṇaṃ gandhaṃ jīryate //
ŚGDīp zu ŚdhSaṃh, 2, 12, 58.2, 1.0 rasāt pāradāt śuddhāt bhāgaikaḥ elīyaḥ elavālukaṃ pippalī śivā harītakī ākārakarabhaḥ ākallakaḥ gandho gandhakaḥ kaṭutailena drāvayitvā śodhitaḥ indravāruṇyāḥ phalāni amī elīyādayaḥ caturbhāgāḥ pratyekaṃ punaḥ indravāruṇikārasaiḥ mardayet māṣamātrāṃ vaṭīṃ khādet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 3.0 kāñcanārastadrasena jvālāmukhī jayantī tadrasena vā lāṅgalyā kalihāryā vā rasena yāvat piṣṭikā bhavati tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ saubhāgyapiṣṭamauktikacūrṇaṃ hema dviguṇam āvapet melayet teṣu sarvasamaṃ svarṇādisamaṃ gandhaṃ gandhakaṃ kṣipet śuddhaṃ teṣāṃ sarveṣāṃ golaṃ vāsobhirveṣṭayitvā śoṣayitvā ca dhārayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 5.0 mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet cullyāṃ vā agniṃ dāpayet tataḥ śīte samākṛṣya gandhasūtaṃ samaṃ golakaṃ samaṃ kṣipet pūrvavat khalve piṣṭvā gajapuṭe pacet svāṅgaśītaṃ guñjāyugmam atra yojayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 117.2, 1.0 śāṇasaṃmitaḥ ṭaṃkaṇapramāṇaḥ śuddhaṃ sūtaṃ viṣaṃ gandhaṃ ceti dhattūrabījaṃ triśāṇaṃ sarvebhyo dviguṇā dvādaśa bhāgā hemāhvā hemakṣīrī tasya sthāne vyoṣaṃ trikaṭurityeke //
ŚGDīp zu ŚdhSaṃh, 2, 12, 138.1, 1.0 nistvak tvacārahitaṃ jaipālaṃ daśaniṣkaṃ daśaṭaṅkaṃ maricaṃ pippalīmūlaṃ pāradaṃ gandhamūrchitaṃ pratiniṣkaṃ pratyekaṃ ṭaṅkam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 183.2, 1.0 bhasmasūtaṃ mṛtaṃ pāradaṃ tatsamo gandhaḥ gandhakaṃ mṛtāyaḥ mṛtalohaṃ mṛtatāmraṃ gugguluḥ mahānimba iti citrakaḥ prasiddhaḥ śilājatusattvam etatpratyekaṃ ṣoḍaśaśāṇaṃ catuḥṣaṣṭiśāṇaṃ mṛtam abhraṃ sarvaṃ madhvājyābhyāṃ viloḍayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 2.0 dvibhāgo gandhaḥ sūtaḥ pāradaḥ śuddhatribhāgaḥ //
Haribhaktivilāsa
HBhVil, 1, 15.1 gandhaḥ śrītulasīkāṣṭhacandanaṃ kusumāni ca /
HBhVil, 1, 16.2 avagaṇḍūṣādyāsyavāso divyagandhādikaṃ punaḥ //
HBhVil, 1, 176.3 tṛtīyāt teja udbhūtaṃ caturthād gandhavāhanaḥ //
HBhVil, 2, 52.1 athokṣite pañcagavyair gandhāmbhobhiś ca maṇḍape /
HBhVil, 2, 92.1 gandhādināgnim abhyarcya viṣṇoḥ sakrīḍataḥ śriyā /
HBhVil, 2, 100.2 devam āvāhya gandhādidīpāntavidhinārcayet //
HBhVil, 2, 131.1 guruḥ samarpya gandhādīn puruṣāhārasaṃmitam /
HBhVil, 2, 241.2 nūtanaṃ gandhapuṣpādimaṇḍitaṃ kalasaṃ nyaset //
HBhVil, 3, 177.2 itthaṃ śaucaṃ gṛhī kuryād gandhalepakṣayāvadhi //
HBhVil, 3, 184.2 acchenāgandhaphenena jalenābudbudena ca /
HBhVil, 3, 223.2 gandhālaṅkārasadvastrapuṣpamālānulepanam //
HBhVil, 3, 245.3 sparśaś ca gandhaś ca viśuddhatā ca śrīḥ saukumāryaṃ pravarāś ca nāryaḥ //
HBhVil, 3, 284.2 śālagrāmaśilātoyaṃ tulasīgandhamiśritam /
HBhVil, 4, 84.2 yāvan nāpaity amedhyāktād gandho lepaś ca tatkṛtaḥ /
HBhVil, 5, 5.7 gandhapuṣpair arcayet tān yathāsthānaṃ yathākramam //
HBhVil, 5, 6.3 anena mantreṇa pādyārghyādikaṃ dattvā gandhādibhiḥ punar viśeṣeṇa pūjayed ity arthaḥ /
HBhVil, 5, 29.1 tulasīgandhapuṣpādibhājanāni ca dakṣiṇe /
HBhVil, 5, 42.1 prakṣiped arghyapātre tu gandhapuṣpākṣatān yavān /
HBhVil, 5, 119.1 śabdaṃ sparśaṃ tato rūpaṃ rasaṃ gandhaṃ ca mastake /
HBhVil, 5, 224.1 śaṅkhe hṛdayamantreṇa gandhapuṣpākṣatān kṣipet /
Haṃsadūta
Haṃsadūta, 1, 60.2 smaraklāmyadgopīpaṭalahaṭhakaṇṭhagrahaparaṃ bhujadvaṃdvaṃ yasya sphuṭasurabhigandhaṃ vijayate //
Haṃsadūta, 1, 70.2 prasūnānāṃ gandhaṃ kathamitarathā vātanihitaṃ bhajan sadyomūrchāṃ vahati nivaho gopasudṛśām //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 71.1 divyadehaś ca tejasvī divyagandhas tvarogavān /
HYP, Caturthopadeśaḥ, 90.1 makarandaṃ piban bhṛṅgī gandhaṃ nāpekṣate yathā /
HYP, Caturthopadeśaḥ, 109.1 na gandhaṃ na rasaṃ rūpaṃ na ca sparśaṃ na niḥsvanam /
Kaiyadevanighaṇṭu
KaiNigh, 2, 32.1 lelī lelītako gandho gandhāśmā pītagandhakaḥ /
KaiNigh, 2, 103.2 sauvarcalaguṇāḥ kṛṣṇalavaṇe gandhavarjitāḥ //
Kokilasaṃdeśa
KokSam, 1, 15.1 ākarṣantaḥ pratinavalatāpuṣpagandhopahārān āsiñcantaḥ saraṇimabhitaḥ śītalaiḥ śīthuleśaiḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 9.3 tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmākhilarogahartā //
MuA zu RHT, 1, 3.2, 11.3 yutastataḥ ṣaḍguṇagandhacūrṇaiḥ sa bījabaddhe 'pyadhikaprabhāvaḥ //
MuA zu RHT, 1, 30.2, 7.0 punaḥ ṣoḍaśavarṣebhyaḥ paraḥ viṣayarasāsvādalampaṭo bhavati viṣayāḥ śabdasparśarūparasagandhā rasāḥ śṛṅgārahāsyakaruṇaraudravīrabhayānakabībhatsādbhutaśāntāḥ //
MuA zu RHT, 3, 15.2, 7.2 gandhapāṣāṇacūrṇaṃ ca caṇakasya rasena tu /
MuA zu RHT, 3, 19.2, 1.2 yenopadeśena gandhābhrakapraveśanaṃ gandhapāṣāṇasaṃyogād yadabhrapraveśena bhavati abhrasya pāradāntaḥpraveśo bhavati tamupadeśamahaṃ kavir vakṣyāmi kathayiṣye //
MuA zu RHT, 3, 19.2, 1.2 yenopadeśena gandhābhrakapraveśanaṃ gandhapāṣāṇasaṃyogād yadabhrapraveśena bhavati abhrasya pāradāntaḥpraveśo bhavati tamupadeśamahaṃ kavir vakṣyāmi kathayiṣye //
MuA zu RHT, 3, 19.2, 8.0 gandhābhrakapraveśena pakṣachinno 'calo bhaved iti bhāvaḥ //
MuA zu RHT, 3, 24.1, 2.0 ādau prathamaṃ khalve lohārkāśmamaye gandhakaṃ truṭiśo dattvā alpamātraṃ vāraṃ vāraṃ gandharasau dattvā tāvanmardanīyaṃ yāvat sā piṣṭikā ekaśarīratā bhavati kajjaliketi vyaktārthaḥ //
MuA zu RHT, 3, 24.1, 3.0 tadanu tatpaścāt rasagandhakapiṣṭīkaraṇānantaraṃ tatra rasagandhakapiṣṭyā gaganam abhrakaṃ samabhāganiyojitaṃ gandharasābhyāṃ tulyāṃśaṃ militaṃ kāryam ityarthaḥ //
MuA zu RHT, 3, 24.1, 6.3 bhāvyam ebhiḥ kramād gandhaṃ śiśumāravasāpi vā //
MuA zu RHT, 3, 24.1, 9.0 rasagandhābhrapiṣṭiṃ kurvītetyarthaḥ //
MuA zu RHT, 3, 24.1, 10.0 sā pūrvoktā rasagandhābhrapiṣṭir athetyanantaraṃ dīpikāyantre 'dhaḥpātane raso nirmuktamalas tyaktadoṣo bhavati //
MuA zu RHT, 3, 24.1, 12.0 kābhyām abhragandhābhyām abhraṃ ca gandhaśca abhragandhau tābhyāṃ gandhakāntaḥ saṃyogāt sukhaṃ rasābhrapiṣṭirbhavet yato gandhako dvaṃdvamelanasamarthaḥ kiṃ punarbalivasayeti tṛtīyaślokārthaḥ //
MuA zu RHT, 3, 24.1, 12.0 kābhyām abhragandhābhyām abhraṃ ca gandhaśca abhragandhau tābhyāṃ gandhakāntaḥ saṃyogāt sukhaṃ rasābhrapiṣṭirbhavet yato gandhako dvaṃdvamelanasamarthaḥ kiṃ punarbalivasayeti tṛtīyaślokārthaḥ //
MuA zu RHT, 3, 24.1, 12.0 kābhyām abhragandhābhyām abhraṃ ca gandhaśca abhragandhau tābhyāṃ gandhakāntaḥ saṃyogāt sukhaṃ rasābhrapiṣṭirbhavet yato gandhako dvaṃdvamelanasamarthaḥ kiṃ punarbalivasayeti tṛtīyaślokārthaḥ //
MuA zu RHT, 3, 25.2, 1.0 athavā hemnā saha pūrvarasavidhānena gandhapiṣṭiṃ kuryāt athavā drutagandhakasya dravībhūtagandhakasya madhye paktvā vahniyogena supakvaṃ kṛtvā rasaṃ piṣṭivat rasahemagandhapiṣṭiṃ kuryādityarthaḥ //
MuA zu RHT, 3, 25.2, 1.0 athavā hemnā saha pūrvarasavidhānena gandhapiṣṭiṃ kuryāt athavā drutagandhakasya dravībhūtagandhakasya madhye paktvā vahniyogena supakvaṃ kṛtvā rasaṃ piṣṭivat rasahemagandhapiṣṭiṃ kuryādityarthaḥ //
MuA zu RHT, 3, 25.2, 4.0 sā pūrvoktā hemapiṣṭiḥ rasahemagandhakṛtaretasoḥ sambandhaḥ sadātanaḥ //
MuA zu RHT, 4, 16.2, 5.2 pātre yasmin praviśati jale tailabindurna sarpet hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
MuA zu RHT, 5, 14.2, 3.0 balinā gandhena saha vaṅgaṃ yantrayogena kṛṣṇaṃ jāyeta //
MuA zu RHT, 5, 15.2, 2.0 rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca //
MuA zu RHT, 5, 16.2, 3.0 gandhakāśmā gandhapāṣāṇaḥ śataguṇasaṃkhyaṃ yathā syāttathā uttame hemni pūrṇavarṇe vyūḍho nirvāhyaḥ tadgandhavyūḍhaṃ hema sūte pārade piṣṭirbhavati hi niścitaṃ garbhe rasāntardravati garbhadrutir bhavatītyatravismayo //
MuA zu RHT, 6, 19.2, 6.0 punaḥ sa rasa uparasairgandhādibhiḥ grāsaṃ utprāvalyena girati gilatītyarthaḥ //
MuA zu RHT, 6, 19.2, 7.1 kṣārairamlaiśca gandhādyair mūtraiḥ paṭubhireva ca /
MuA zu RHT, 7, 3.2, 3.3 bhāvyam ebhiḥ kramādgandhaṃ śiśumāravasāpi vā //
MuA zu RHT, 9, 16.2, 4.0 vā śulbaṃ tāmraṃ mākṣikadaradavāpena suragopasannibhaṃ syāt vā gandhena gandhakavāpena mṛtamapyeva syādityarthaḥ //
MuA zu RHT, 14, 8.1, 3.0 gandhapādena gandhasya turyāṃśavibhāgena sūtakaṃ dadyāt tatpātroparibhāge dattaṃ pradrāvya vahninā iti śeṣaḥ //
MuA zu RHT, 14, 8.1, 3.0 gandhapādena gandhasya turyāṃśavibhāgena sūtakaṃ dadyāt tatpātroparibhāge dattaṃ pradrāvya vahninā iti śeṣaḥ //
MuA zu RHT, 14, 17.2, 1.0 vidhyantaramāha vaṅgarasagandhatālamiti //
MuA zu RHT, 18, 19.2, 2.0 śulbahataṃ śulbena saha hataṃ rasagandhaṃ sūtagandhaṃ tena āhataṃ pañcatvam āpannaṃ yatkhagapītaṃ pītakāsīsaṃ etadauṣadhasamuccayaṃ sudṛḍhaṃ yathā syāttathā marditaṃ kuryāt punastat nirvyūḍhaṃ daśāṃśena vidhyati sitakanakaṃ kurute svarṇamiti viśeṣaḥ //
MuA zu RHT, 18, 19.2, 2.0 śulbahataṃ śulbena saha hataṃ rasagandhaṃ sūtagandhaṃ tena āhataṃ pañcatvam āpannaṃ yatkhagapītaṃ pītakāsīsaṃ etadauṣadhasamuccayaṃ sudṛḍhaṃ yathā syāttathā marditaṃ kuryāt punastat nirvyūḍhaṃ daśāṃśena vidhyati sitakanakaṃ kurute svarṇamiti viśeṣaḥ //
MuA zu RHT, 18, 40.3, 2.0 rājāvartakaṃ prasiddhaṃ vimalaṃ śvetamākṣikaṃ pītābhraṃ pītavarṇaṃ yadabhraṃ gandho gandhakaḥ tāpyaṃ svarṇamākṣikaṃ rasakaṃ kharparikaṃ etaiḥ punaretaiḥ kāṅkṣī kāhīti loke kāsīsaṃ pītakāsīsaṃ śilā manohvā daradaṃ hiṅgulaṃ taiśca samanvitaṃ militaṃ nāgaṃ kuryādityarthaḥ //
MuA zu RHT, 18, 40.3, 6.0 tadanu tatpaścāt tasya nāgasya madhye śulbaṃ tāmraṃ gandhaṃ pratītaṃ lavaṇaṃ saindhavaṃ kaṅkuṣṭhaṃ viraṅgaṃ etatsarvaṃ miśritaṃ kuryāt ityadhyāhāryam //
MuA zu RHT, 19, 39.2, 3.0 uparasabaddhe rase uparasair gandhādibhiḥ aṣṭabhiḥ baddho bandhanam āpanno yo'sau rasaḥ tasmin bhukte sati bhokturaṅgāni hastapādādīni sphuṭanti //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 6.1 purato mūlasaptābhimantritena gandhākṣatapuṣpapūjitena śuddhena vāriṇā trikoṇaṣaṭkoṇavṛttacaturaśrāṇi vidhāya tasmin puṣpāṇi vikīrya vahnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni vinyasya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti śuddhajalam āpūrya astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenuyonimudrāṃ pradarśayet //
Paraśurāmakalpasūtra, 2, 10.1 evaṃ pañcāvaraṇīm iṣṭvā punar devaṃ gaṇanāthaṃ daśadhopatarpya ṣoḍaśopacārair upacarya praṇavamāyānte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ dattvā gaṇapatibuddhyaikaṃ baṭukaṃ siddhalakṣmībuddhyaikāṃ śaktiṃ cāhūya gandhapuṣpākṣatair abhyarcyādimopādimamadhyamān dattvā mama nirvighnaṃ mantrasiddhir bhūyād ity anugrahaṃ kārayitvā namaskṛtya yathāśakti japet //
Paraśurāmakalpasūtra, 3, 11.1 gandhapuṣpākṣatādīṃś ca dakṣiṇabhāge dīpān abhito dattvā mūlena cakram abhyarcya mūlatrikhaṇḍaiḥ prathamatryasre //
Paraśurāmakalpasūtra, 3, 25.1 tatra vilikhya tryasram akathādimayarekhaṃ halakṣayugāntasthitahaṃsabhāsvaraṃ vākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahir vṛttaṣaṭkoṇaṃ kṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādy abhyarcya mūlena saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ prokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavatimantrān japet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 32.1 gāyatryādāya gomūtraṃ gandhadvāreti gomayam /
Rasakāmadhenu
RKDh, 1, 1, 7.3 uparasā gandhatālaśilādayaḥ /
RKDh, 1, 1, 65.1 atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam /
RKDh, 1, 1, 67.2 atra cūrṇaṃ bhāvitagandhādicūrṇam anyad vā /
RKDh, 1, 1, 68.2 tatra kṣiptvā gandhacūrṇaṃ taptatīkṣṇaśalākayā //
RKDh, 1, 1, 71.2 gandhetyupalakṣaṇaṃ tālaśilādīnām apyatra yogyatā /
RKDh, 1, 1, 71.3 gandhādayastu divyauṣadhisaṃbhāvitā eva /
RKDh, 1, 1, 93.1 tatraikasyāṃ kṣipetsūtam anyasyāṃ gandhacūrṇakam /
RKDh, 1, 1, 94.1 gandhādho jvālayedvahniṃ tulāyantramidaṃ smṛtam /
RKDh, 1, 1, 100.4 darvikā yantrametaddhi gandhaśodhanasādhakam //
RKDh, 1, 1, 104.1 jāraṇārthaṃ rasasyoktaṃ gandhādīnām aśeṣataḥ /
RKDh, 1, 1, 123.2 gandhālakaśilānāṃ hi kajjalyā vā mṛtāhijā //
RKDh, 1, 1, 153.1 kārayecca tato yuktyā sūtaṃ gandhaṃ ca nikṣipet /
RKDh, 1, 2, 43.3 dvitīyādipuṭe punargandhaṃ dattvā nimbūrasena mardayitvā kukkuṭapuṭaṃ dadyāt /
RKDh, 1, 5, 1.1 bījasādhane gaganaṃ jārayevādau ityādivakṣyamāṇakramād abhrakagandhamākṣikādisattvapiṣṭikā nirūpyante /
RKDh, 1, 5, 24.1 mardayecca karāṃgulyā jāyate gandhapiṣṭikā /
RKDh, 1, 5, 25.1 mardayed ghṛtayogena jāyate gandhapiṣṭikā /
RKDh, 1, 5, 28.1 pūrvoktaraṅgākṛṣṭinā vā bhāvitā gandhādipiṣṭakā /
RKDh, 1, 5, 28.5 kaṭāhe dhūpane yantre dhūpagandhānulepanāt //
RKDh, 1, 5, 48.3 karṣāṣṭaṃkaṇakajjalīharihayairgandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śṛtam /
RKDh, 1, 5, 48.4 bhūyo gandhamṛtaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre madhunā puṭena dhamanenārkacchavīmīhate //
RKDh, 1, 5, 49.1 tulyaṃ tāre tāmramāvartya tāvattaptaṃ taptaṃ gandhacūrṇe kunaṭyām /
RKDh, 1, 5, 49.2 nyastaṃ yāvajjīryate khaṇḍaśo'tha prājyairgandhaiḥ pācayetkācakūpyām //
RKDh, 1, 5, 83.1 rūkma coraṃ khagaṃ gandhaṃ rūkma coraṃ khagaṃ malam /
RKDh, 1, 5, 107.2 tāpyena mārayecchulvaṃ tathā gandhena māritam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 10.2, 6.0 rasādibhiḥ saha svarṇaṃ vā raupyaṃ vā kenacinmārakadravyeṇa saṃmardya bahuśaḥ ātape śoṣayed athavā rasagandhādibhirmāritaṃ svarṇaṃ raupyaṃ vā bahuvāram ūrdhvapātanayantreṇa samutthāpayet sā kriyā kṛṣṭī bodhyā //
RRSBoṬ zu RRS, 9, 64.3, 7.0 ayaṃ vidhiḥ pātramadhye kiṃcid gartaṃ kṛtvā tatra rasagandhau niveśya gartasya caturdikṣu aṅgulocchrāyam ālavālaṃ kuryāt tato gostanākṛtimūṣayā sālavālaṃ sarasagandhakaṃ gartam ācchādya toyamṛdā sandhiṃ limpet tatastatra jalaṃ dattvā yantrādho vahniṃ dāpayed iti //
RRSBoṬ zu RRS, 9, 73.2, 7.0 patrādho nikṣipeddhūmamityuktaṃ kiṃtaddhūmamityāha gandheti //
RRSBoṬ zu RRS, 11, 76.2, 3.0 parijīrṇagandhaḥ samyaggrāsitagandhaka ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 12, 6.0 rasagandhādiyogena malavyapohanād ujjvalam utkṛṣṭaṃ sārūpyaṃ svarṇaṃ tāraṃ cetyarthaḥ //
RRSṬīkā zu RRS, 8, 51.2, 5.1 rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam /
RRSṬīkā zu RRS, 10, 50.2, 7.0 nyūnapākena gandhavarṇarasasparśaḥ samyaṅna jāyate //
RRSṬīkā zu RRS, 11, 71.2, 6.0 atra pārado jīrṇaṣaḍguṇagandho grāhyaḥ //
RRSṬīkā zu RRS, 11, 77.2, 3.0 piṣṭīkṛto dvādaśāṃśe pārada ekāṃśaṃ gandhakaṃ truṭiśo muhur dattvāmlena saṃmarditastatastulyāṃśagandhaiḥ krameṇa puṭitaḥ prathamaṃ gandhakaṃ caturthāṃśaṃ dattvā bhūdharayantre puṭitastato'rdhāṃśaṃ gandhakaṃ dattvā tathā puṭitastataḥ pādonaṃ gandhakaṃ dattvā puṭitastadūrdhvaṃ samabhāgamitaṃ dattvā puṭita iti kramaśabdārthaḥ //
RRSṬīkā zu RRS, 11, 77.2, 4.0 gandhair iti bahuvacanam atantram //
RRSṬīkā zu RRS, 11, 87.2, 7.2 eṣāṃ gandhāpahāraṃ yat kurute tacca vedhakam //
Rasasaṃketakalikā
RSK, 1, 14.1 sūtaṃ gandhaṃ rasaikāṃśaṃ stokaṃ stokaṃ tu khalvagam /
RSK, 1, 16.1 evaṃ punaḥ punardeyaṃ ṣaḍguṇaṃ gandhacūrṇakam /
RSK, 1, 31.2 bhūdhātrīhastiśuṇḍībhyāṃ rasaṃ gandhaṃ ca mardayet //
RSK, 2, 20.1 gandhārkau dvyekabhāgau ca śarāvasaṃpuṭe puṭet /
RSK, 2, 36.1 pātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
RSK, 2, 39.1 lohapatraṃ gandhaliptaṃ vahnau taptaṃ punaḥ punaḥ /
RSK, 2, 40.1 rasahiṅgulagandhena tulyaṃ tanmardayed dṛḍham /
RSK, 2, 57.1 sagandhaścotthito dhāturmardyaḥ kanyārase dinam /
RSK, 2, 61.2 mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram //
RSK, 3, 1.1 gandhaṃ viṣādinepālaṃ godugdhe'tha śilājatu /
RSK, 4, 8.1 sūtaṃ gandhaṃ śilāṃ tālaṃ saṃmathya nimbujairdravaiḥ /
RSK, 4, 21.1 hiṅgulaṃ maricaṃ gandhaṃ pippalī ṭaṅkaṇaṃ viṣam /
RSK, 4, 23.2 dvipalaṃ śuddhagandhasya mahākambupalāṣṭakam //
RSK, 4, 38.2 śuddhaṃ sūtaṃ tathā gandhaṃ kramād ekadvibhāgakam //
RSK, 4, 49.1 bhāvayettasya cūrṇasya gandhasūtaṃ samaṃ kṛtam /
RSK, 4, 67.1 sūtaṃ gandham ayas tāmram ekadvyardhārdhakaṃ palam /
RSK, 4, 80.1 sūtaṃ gandhaṃ viṣaṃ śaṅkhaṃ kapardaṃ ṭaṅkaṇoṣaṇe /
RSK, 4, 90.1 pāradaṃ tattṛtīyāṃśaṃ gandhaṃ dattvā tu mardayet /
RSK, 4, 93.1 sūtaṃ gandhaṃ samaṃ kṛtvā sarpākṣīrasamarditam /
RSK, 4, 94.1 pāradāddviguṇaṃ gandhaṃ dattvā kārpāsikādravaiḥ /
RSK, 4, 105.2 kajjalīṃ sūtagandhābhyāṃ tulyamunmattabījakam /
RSK, 4, 119.1 sūtaṃ gandhaṃ samaṃ śuddhaṃ saptadhā bhāvayet kramāt /
RSK, 4, 124.1 rasaṃ gandhaṃ samaṃ vyoṣaṃ mardyamunmattakair dinam /
RSK, 4, 125.1 tāmrapatraṃ gandhaliptaṃ vahnau taptaṃ tu tāḍitam /
RSK, 5, 2.1 sūtārkayorviṣaṃ gandhaṃ viṅgaṃgāgnyabdakesaram /
RSK, 5, 5.1 aṅkolāgnī ca gandhoṣaṇarasaviṣakaṃ pittabhājaṃ kramāt tatsāmudraṃ cārkadugdhaistribhiratha puṭitaṃ nimbutoyairvimardya /
Rasataraṅgiṇī
RTar, 2, 27.1 nirdravairdhātubhiścātha gandhādibhiḥ peṣitaḥ pāradaḥ ślakṣṇatāṃ prāpitaḥ /
RTar, 2, 30.1 sūtaṃ vimardya gandhena dugdhādyaistu dravaistathā /
RTar, 4, 24.1 kārayecca tato yuktyā sūtaṃ gandhaṃ ca nikṣipet /
RTar, 4, 39.2 darvikāyantram etaddhi gandhaśodhanasādhakam //
Rasārṇavakalpa
RAK, 1, 164.1 tanmūlagandhābhrair mātuluṅgāmlapeṣitaiḥ /
RAK, 1, 197.1 gandhapāṣāṇagandhena ātape viniyojayet /
RAK, 1, 327.1 tadgandhakasya gandhena mohitāḥ sarvadevatāḥ /
RAK, 1, 360.2 kācamācīyutaṃ gandhaṃ dadrūpāmānivāraṇam //
RAK, 1, 361.1 gandhapāṣāṇagandhena āyasena viyojayet /
RAK, 1, 373.2 punarnavāyutaṃ gandhaṃ nāśayettrividhaṃ viṣam /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 178.3 mā bhavanto 'sminnādīptāgārasadṛśe traidhātuke 'bhiramadhvaṃ hīneṣu rūpaśabdagandharasasparśeṣu //
SDhPS, 6, 58.1 teṣāṃ ca stūpānāṃ pūjāṃ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiśca //
SDhPS, 6, 76.1 teṣāṃ ca stūpānāṃ vividhāṃ pūjāṃ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ //
SDhPS, 10, 9.1 taṃ ca pustakaṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyādibhir namaskārāñjalikarmabhiśca pūjayiṣyanti //
SDhPS, 10, 16.1 tatra ca pustake satkāraṃ kuryāt gurukāraṃ kuryāt mānanāṃ pūjanāmarcanāmapacāyanāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyāñjalinamaskāraiḥ praṇāmaiḥ //
SDhPS, 10, 26.1 sa yena yenaiva prakrāmet tena tenaiva sattvair añjalīkaraṇīyaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyo 'rcayitavyo 'pacāyitavyo divyamānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyakhādyabhojyānnapānayānair agraprāptaiśca divyai ratnarāśibhiḥ //
SDhPS, 10, 57.1 tasmiṃśca stūpe satkāro gurukāro mānanā pūjanā arcanā karaṇīyā sarvapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ //
SDhPS, 11, 2.1 abhyudgamya vaihāyasamantarīkṣe samavātiṣṭhaccitro darśanīyaḥ pañcabhiḥ puṣpagrahaṇīyavedikāsahasraiḥ svabhyalaṃkṛto bahutoraṇasahasraiḥ pratimaṇḍitaḥ patākāvaijayantīsahasrābhiḥ pralambito ratnadāmasahasrābhiḥ pralambitaḥ paṭṭaghaṇṭāsahasraiḥ pralambitaḥ tamālapatracandanagandhaṃ pramuñcamānaḥ //
SDhPS, 11, 3.1 tena ca gandhena sarvāvatīyaṃ lokadhātuḥ saṃmūrchitābhūt //
SDhPS, 11, 47.1 iti hi tasmin samaye iyaṃ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd vaiḍūryamayī saptaratnahemajālasaṃchannā mahāratnagandhadhūpanadhūpitā māndāravamahāmāndāravapuṣpasaṃstīrṇā kiṅkiṇījālālaṃkṛtā suvarṇasūtrāṣṭāpadanibaddhā apagatagrāmanagaranigamajanapadarāṣṭrarājadhānī apagatakālaparvatā apagatamucilindamahāmucilindaparvatā apagatacakravālamahācakravālaparvatā apagatasumeruparvatā apagatatadanyamahāparvatā apagatamahāsamudrā apagatanadīmahānadīparisaṃsthitābhūd apagatadevamanuṣyāsurakāyā apagatanirayatiryagyoniyamalokā //
SDhPS, 11, 58.1 samantādaṣṭabhyo digbhyo viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇi sarvāṇi vaiḍūryamayāni saptaratnahemajālasaṃchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni //
SDhPS, 11, 67.1 tānyapi buddhakṣetrāṇi vaiḍūryamayāni saptaratnahemajālapraticchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni ratnavṛkṣopaśobhitāni //
SDhPS, 11, 183.1 sarve ca tatra devamanuṣyāḥ pūjāṃ kariṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhir gāthābhiḥ //
SDhPS, 15, 66.1 atha khalu sa vaidyastān putrān duḥkhārtān dṛṣṭvā vedanābhibhūtān dahyataḥ pṛthivyāṃ pariveṣṭamānāṃs tato mahābhaiṣajyaṃ samudānayitvā varṇasampannaṃ gandhasampannaṃ rasasampannaṃ ca śilāyāṃ piṣṭvā teṣāṃ putrāṇāṃ pānāya dadyād evaṃ cainān vadet /
SDhPS, 15, 66.2 pibatha putrā idaṃ mahābhaiṣajyaṃ varṇasampannaṃ gandhasampannaṃ rasasampannam //
SDhPS, 15, 68.1 tatra ye tasya vaidyasya putrā aviparītasaṃjñinas te bhaiṣajyasya varṇaṃ ca dṛṣṭvā gandhaṃ cāghrāya rasaṃ cāsvādya kṣipramevābhyavahareyuḥ //
SDhPS, 15, 72.2 tathā hi teṣāṃ tayā viparītasaṃjñayā tad bhaiṣajyamupanāmitaṃ varṇenāpi na rocate gandhenāpi rasenāpi na rocate //
SDhPS, 15, 85.1 yacca tad bhaiṣajyaṃ varṇagandharasopetaṃ tad varṇagandharasopetam eva saṃjānīyuḥ //
SDhPS, 15, 85.1 yacca tad bhaiṣajyaṃ varṇagandharasopetaṃ tad varṇagandharasopetam eva saṃjānīyuḥ //
SDhPS, 16, 70.1 kaḥ punarvādo ya imamevaṃrūpaṃ dharmaparyāyaṃ śṛṇuyācchrāvayeta vācayed dhārayedvā likhedvā likhāpayedvā pustakagataṃ vā satkuryād gurukuryānmānayet pūjayet satkārayed vā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhis tailapradīpair vā ghṛtapradīpairvā gandhatailapradīpair vā bahutaraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
SDhPS, 18, 35.0 sa tena pariśuddhena ghrāṇendriyeṇa ye trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahirvividhagandhāḥ saṃvidyante tadyathā pūtigandhā vā manojñagandhā vā nānāprakārāṇāṃ sumanasāṃ gandhās tadyathā jātimallikācampakapāṭalagandhās tān gandhān ghrāyati //
SDhPS, 18, 35.0 sa tena pariśuddhena ghrāṇendriyeṇa ye trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahirvividhagandhāḥ saṃvidyante tadyathā pūtigandhā vā manojñagandhā vā nānāprakārāṇāṃ sumanasāṃ gandhās tadyathā jātimallikācampakapāṭalagandhās tān gandhān ghrāyati //
SDhPS, 18, 35.0 sa tena pariśuddhena ghrāṇendriyeṇa ye trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahirvividhagandhāḥ saṃvidyante tadyathā pūtigandhā vā manojñagandhā vā nānāprakārāṇāṃ sumanasāṃ gandhās tadyathā jātimallikācampakapāṭalagandhās tān gandhān ghrāyati //
SDhPS, 18, 35.0 sa tena pariśuddhena ghrāṇendriyeṇa ye trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahirvividhagandhāḥ saṃvidyante tadyathā pūtigandhā vā manojñagandhā vā nānāprakārāṇāṃ sumanasāṃ gandhās tadyathā jātimallikācampakapāṭalagandhās tān gandhān ghrāyati //
SDhPS, 18, 35.0 sa tena pariśuddhena ghrāṇendriyeṇa ye trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahirvividhagandhāḥ saṃvidyante tadyathā pūtigandhā vā manojñagandhā vā nānāprakārāṇāṃ sumanasāṃ gandhās tadyathā jātimallikācampakapāṭalagandhās tān gandhān ghrāyati //
SDhPS, 18, 35.0 sa tena pariśuddhena ghrāṇendriyeṇa ye trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahirvividhagandhāḥ saṃvidyante tadyathā pūtigandhā vā manojñagandhā vā nānāprakārāṇāṃ sumanasāṃ gandhās tadyathā jātimallikācampakapāṭalagandhās tān gandhān ghrāyati //
SDhPS, 18, 36.0 jalajānāmapi puṣpāṇāṃ vividhān gandhān ghrāyati tadyathā utpalapadmakumudapuṇḍarīkāṇāṃ gandhān ghrāyati //
SDhPS, 18, 36.0 jalajānāmapi puṣpāṇāṃ vividhān gandhān ghrāyati tadyathā utpalapadmakumudapuṇḍarīkāṇāṃ gandhān ghrāyati //
SDhPS, 18, 37.0 vividhānāṃ puṣpaphalavṛkṣāṇāṃ puṣpaphalagandhān ghrāyati tadyathā candanatamālapatratagarāgarusurabhigandhān ghrāyati //
SDhPS, 18, 37.0 vividhānāṃ puṣpaphalavṛkṣāṇāṃ puṣpaphalagandhān ghrāyati tadyathā candanatamālapatratagarāgarusurabhigandhān ghrāyati //
SDhPS, 18, 38.1 nānāvikārāṇi gandhavikṛtiśatasahasrāṇi yānyekasthānasthitaḥ sarvāṇi ghrāyati //
SDhPS, 18, 39.0 sattvānāmapi vividhān gandhān ghrāyati tadyathā hastyaśvagaveḍakapaśugandhān ghrāyati //
SDhPS, 18, 39.0 sattvānāmapi vividhān gandhān ghrāyati tadyathā hastyaśvagaveḍakapaśugandhān ghrāyati //
SDhPS, 18, 40.1 vividhānāṃ ca tiryagyonigatānāṃ prāṇinām ātmabhāvagandhān ghrāyati //
SDhPS, 18, 41.1 strīpuruṣātmabhāvagandhān ghrāyati //
SDhPS, 18, 42.1 dārakadārikātmabhāvagandhān ghrāyati //
SDhPS, 18, 43.1 dūrasthānāmapi tṛṇagulmauṣadhivanaspatīnāṃ gandhān ghrāyati //
SDhPS, 18, 44.1 bhūtān gandhān vindati na ca tairgandhaiḥ saṃhriyate na saṃmuhyati //
SDhPS, 18, 44.1 bhūtān gandhān vindati na ca tairgandhaiḥ saṃhriyate na saṃmuhyati //
SDhPS, 18, 45.0 sa ihasthita eva devānāmapi gandhān ghrāyati tadyathā pārijātakasya kovidārasya māndāravamahāmāndāravamañjūṣakamahāmañjūṣakānāṃ divyānāṃ puṣpāṇāṃ gandhān ghrāyati //
SDhPS, 18, 45.0 sa ihasthita eva devānāmapi gandhān ghrāyati tadyathā pārijātakasya kovidārasya māndāravamahāmāndāravamañjūṣakamahāmañjūṣakānāṃ divyānāṃ puṣpāṇāṃ gandhān ghrāyati //
SDhPS, 18, 46.1 divyānām agarucūrṇacandanacūrṇānāṃ gandhān ghrāyati //
SDhPS, 18, 47.1 divyānāṃ ca nānāvidhānāṃ puṣpavikṛtiśatasahasrāṇāṃ gandhān ghrāyati nāmāni caiṣāṃ saṃjānīte //
SDhPS, 18, 48.0 devaputrātmabhāvagandhān ghrāyati tadyathā śakrasya devānāmindrasya ātmabhāvagandhaṃ ghrāyati //
SDhPS, 18, 48.0 devaputrātmabhāvagandhān ghrāyati tadyathā śakrasya devānāmindrasya ātmabhāvagandhaṃ ghrāyati //
SDhPS, 18, 50.1 anyeṣāṃ ca devaputrāṇāṃ pṛthakpṛthagātmabhāvagandhān ghrāyati //
SDhPS, 18, 51.1 devakanyānāmapi devavadhūnāmapi ātmabhāvagandhān ghrāyati //
SDhPS, 18, 52.1 devakumārāṇāmapi ātmabhāvagandhān ghrāyati //
SDhPS, 18, 53.1 devakumārikāṇām api ātmabhāvagandhān ghrāyati //
SDhPS, 18, 54.1 na ca tairgandhaiḥ saṃhriyate //
SDhPS, 18, 55.1 anena paryāyeṇa yāvad bhavāgropapannānāmapi sattvānām ātmabhāvagandhān ghrāyati //
SDhPS, 18, 56.1 brahmakāyikānāmapi devaputrāṇāṃ mahābrahmaṇām api cātmabhāvagandhān ghrāyati //
SDhPS, 18, 57.1 anena paryāyeṇa sarvadevanikāyānāmapi ātmabhāvagandhān ghrāyati //
SDhPS, 18, 58.1 śrāvakapratyekabuddhabodhisattvatathāgatātmabhāvagandhān ghrāyati //
SDhPS, 18, 59.1 tathāgatāsanānāmapi gandhān ghrāyati //
SDhPS, 18, 61.1 na cāsya tad ghrāṇendriyaṃ taistair vividhairgandhaiḥ pratihanyate nopahanyate na sampīḍyate //
SDhPS, 18, 62.1 ākāṅkṣamāṇaśca tāṃstān gandhān pareṣāmapi vyākaroti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 57.2 yadi pañcānano devo bhāvagandhopasevitaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 45.2 tattadgandham upādāya śivārāvavirāviṇī //
SkPur (Rkh), Revākhaṇḍa, 20, 12.1 pṛthivyāṃ dahyamānāyāṃ havirgandhaśca jāyate /
SkPur (Rkh), Revākhaṇḍa, 21, 29.2 snānaistuṣṭirbhavetteṣāṃ gandhamālyānulepanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 40.2 divyagandhānuliptāṅgo divyālaṅkārabhūṣitaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 75.2 tathā gandharasairyuktaṃ nānāpuṣpaistu vāsitam //
SkPur (Rkh), Revākhaṇḍa, 26, 97.2 pānīyaṃ bhūmidānaṃ ca gandhadhūpānulepanam //
SkPur (Rkh), Revākhaṇḍa, 26, 117.2 gandhadhūpaṃ tu yā nārī bhaktyā viprāya dāpayet //
SkPur (Rkh), Revākhaṇḍa, 28, 125.1 lakṣavāraṃ japeddevaṃ gandhamālyaiśca pūjayet /
SkPur (Rkh), Revākhaṇḍa, 56, 30.1 nityaṃ sampūjya sadviprāngandhamālyādibhūṣaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 102.2 kuśāḥ śākaṃ payo matsyā gandhāḥ puṣpākṣatā dadhi /
SkPur (Rkh), Revākhaṇḍa, 67, 73.2 nānāpuṣpaiḥ sugandhāḍhyairbhramaraiśca nināditam //
SkPur (Rkh), Revākhaṇḍa, 67, 79.2 vātena prerito gandho dānavo ghrāṇapīḍitaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 80.1 tataḥ kusumagandhena vismayaṃ paramaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 55.1 surabhīṇi ca puṣpāṇi gandhavastrāṇi dāpayet /
SkPur (Rkh), Revākhaṇḍa, 97, 49.1 uvāca sādhu me brahmanmatsyagandho 'nu vartate /
SkPur (Rkh), Revākhaṇḍa, 97, 49.2 tatastena tu sā bālā divyagandhādhivāsitā //
SkPur (Rkh), Revākhaṇḍa, 97, 146.2 śrīkhaṇḍena sugandhena guṇṭhayet parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 97, 147.1 tataḥ sugandhakusumairbilvapatraiśca pūjayet /
SkPur (Rkh), Revākhaṇḍa, 103, 171.2 gandhamālyādidhūpaiśca naivedyaiśca suśobhanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 192.1 gandhatoyasamāyuktaṃ sarvauṣadhivimiśritam /
SkPur (Rkh), Revākhaṇḍa, 106, 4.1 gandhamālyairalaṃkṛtya vastradhūpādivāsitam /
SkPur (Rkh), Revākhaṇḍa, 106, 13.2 puṣpairnānāvidhaiścaiva gandhadhūpaiḥ suśobhanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 37.2 gandhamālyābhiṣekaiśca yājñikaṃ sa labhet phalam //
SkPur (Rkh), Revākhaṇḍa, 125, 36.1 gandhaiḥ puṣpaistathā dhūpairdīpanaivedyaśobhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 126, 3.2 gandhapuṣpādidhūpaiśca sa mucyet sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 126, 5.1 ayonije mahādevaṃ snāpayed gandhavāriṇā /
SkPur (Rkh), Revākhaṇḍa, 132, 3.2 gandhamālyaviśeṣaiśca jayaśabdādimaṅgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 39.2 gandhadhūpanamaskāraiḥ so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 148, 3.1 pūjayellohitaṃ bhaktyā gandhamālyavibhūṣaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 14.1 gandhapuṣpādibhirdevaṃ pūjayed guḍasaṃsthitam /
SkPur (Rkh), Revākhaṇḍa, 148, 16.2 sūtreṇa veṣṭitagrīvaṃ gandhamālyair alaṃkṛtam //
SkPur (Rkh), Revākhaṇḍa, 149, 4.2 gandhamālyairjagannāthaṃ pūjayet pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 150, 15.2 madhumādhavagandhena sakinnaramahoragāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 93.1 jāyate 'śucigandho 'tra parabhāgyopajīvakaḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 22.1 gandhapuṣpādidhūpaiśca so 'śvamedhaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 159, 37.1 bhūmergandhaṃ tathā ghrāṇaṃ gauravaṃ mūrtimeva ca /
SkPur (Rkh), Revākhaṇḍa, 161, 8.3 yathāvibhavasāreṇa gandhapuṣpaiḥ samarcayet //
SkPur (Rkh), Revākhaṇḍa, 163, 2.1 rātrau jāgaraṇaṃ kṛtvā gandhadhūpanivedanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 167, 17.1 nārmadenodakenātha gandhadhūpaiḥ suśobhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 29.1 gandhapuṣpaistathā dhūpairvastrālaṅkārabhūṣaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 173, 14.1 gandhadhūpapradīpādyairabhyarcya parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 174, 6.1 gandhapuṣpaiḥ samabhyarcya rātrau kurvīta jāgaram /
SkPur (Rkh), Revākhaṇḍa, 179, 11.1 pūjayitvā mahādevaṃ gandhapuṣpādibhir naraḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 60.2 gandhadhūpaiśca sampūjya hyarcayitvā punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 39.2 gandhapuṣpādibhir yastu pūjayet kanakeśvaram //
SkPur (Rkh), Revākhaṇḍa, 192, 27.1 gandhaśca surabhiḥ sadyo vanarājisamudbhavaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 18.2 sraṣṭā bhavān sarvagato 'khilasya ghrātā ca gandhasya pṛthak śarīrī //
SkPur (Rkh), Revākhaṇḍa, 193, 22.2 rasasvarūpeṇa jalasthito 'si gandhasvarūpaṃ bhavato dharitryām //
SkPur (Rkh), Revākhaṇḍa, 202, 5.1 gandhamālyais tathā dhūpais tataḥ sampūjayecchivam /
SkPur (Rkh), Revākhaṇḍa, 209, 153.1 kuṅkumaiśca sakarpūrairgandhaiśca vividhaistathā /
SkPur (Rkh), Revākhaṇḍa, 209, 153.2 puṣpaughaiśca sugandhāḍhyaiścaturthaṃ liṅgapūraṇam //
SkPur (Rkh), Revākhaṇḍa, 211, 2.2 śrāddhakāle tu samprāpte raktagandhānulepanaḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 22.1 tasmātsarvaprayatnena gandhapuṣpavibhūṣaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 4.2 yatpuṇyagandhalakṣmyā vai trailokyaṃ surabhīkṛtam //
SkPur (Rkh), Revākhaṇḍa, 232, 40.2 tasmātsarvaprayatnena gandhavastrādibhūṣaṇaiḥ //
Sātvatatantra
SātT, 1, 25.1 adbhyo jāto gandhaguṇo gandhād bhūmir ajāyata /
SātT, 1, 25.1 adbhyo jāto gandhaguṇo gandhād bhūmir ajāyata /
SātT, 1, 26.1 rasagandhāv ime sarve smṛtāḥ prakṛtivikriyāḥ /
SātT, 4, 26.2 nāsayā kṛṣṇapādābjalagnagandhānujighraṇam //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 4.1 rūparasagandhasparśasaṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvadravatvasnehaśabdabuddhisukhaduḥkhecchādveṣaprayatnadharmādharmasaṃskārāś caturviṃśatiguṇāḥ //
Tarkasaṃgraha, 1, 10.7 indriyaṃ gandhagrāhakaṃ ghrāṇaṃ nāsāgravarti /
Tarkasaṃgraha, 1, 21.1 ghrāṇagrāhyo guṇo gandhaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 47.1 yathā gandhaṃ samāghrāti pitā putraiḥ samaṃ kaliḥ /
UḍḍT, 7, 4.4 athotpāṭanavidhiḥ kathyate śanivāre śucir bhūtvā sāyaṃ saṃdhyādikaṃ vidhāya gandhapuṣpadhūpadīpanaivedyādibhiḥ pañcopacāraiḥ pūjādikaṃ vidhāya akṣataṃ phalaṃ haste gṛhītvā oṣadhisamīpe sthitvābhimantraṇaṃ kuryāt /
UḍḍT, 9, 39.2 atrāśokatale gatvā matsyamāṃsādyāhāragandhapuṣpādidhūpadīpabaliṃ dattvā sahasraṃ pratyahaṃ japet tataḥ sā māsānte niyatam āgacchati āgatā sā mātā bhaginī bhāryā vā bhavati /
UḍḍT, 9, 40.2 iha kaśmīrakuṅkumena bhūrjapattre strīsadṛśīṃ pratimāṃ vilikhyāvāhanādikaṃ kṛtvā gandhapuṣpadhūpadīpādikaṃ dattvā tāmbūlāni nivedya sahasraṃ pratyahaṃ japet /
UḍḍT, 12, 24.3 varadāṃ tu mahādevīṃ śvetagandhānulepanaiḥ //
Yogaratnākara
YRā, Dh., 11.1 golakena samaṃ gandhaṃ dattvā caivādharottaram /
YRā, Dh., 14.2 gandhacūrṇaṃ samaṃ kṛtvā śarāvayutasaṃpuṭe //
YRā, Dh., 25.2 tālagandhaṃ samaṃ paścānmardayennimbukadravaiḥ /
YRā, Dh., 53.1 yatpātrasthe prasarati jale tailabindurna datto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
YRā, Dh., 106.2 pūtigandhaṃ bahiḥkṛṣṇaṃ śuddhaṃ sīsamato'nyathā //
YRā, Dh., 111.1 manaḥśilāgandhayutāṭarūṣapariplutaṃ nāgadalaṃ vimṛṣṭam /
YRā, Dh., 129.2 mīnākṣībhṛṅgatoyaistriphalajalayutairmardayetsaptavāraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭātpañcatāṃ yāti meghaḥ //
YRā, Dh., 163.1 mākṣikasya caturthāṃśaṃ dattvā gandhaṃ vimardayet /
YRā, Dh., 220.2 śuddhaḥ syātsakalāmayaughaśamano yo yogavāho mṛto yuktyā ṣaḍguṇagandhayuggadaharo yogena dhātvādibhuk //
YRā, Dh., 229.2 stokaṃ stokaṃ kṣipedgandhamevaṃ vai ṣaḍguṇaṃ caret //
YRā, Dh., 231.2 rasasyopari gandhasya rajo dadyātsamāṃśakam //
YRā, Dh., 233.1 evaṃ punaḥ punargandhaṃ ṣaḍguṇaṃ jīryate budhaiḥ /
YRā, Dh., 233.2 gandhe jīrṇe bhavetsūtastīkṣṇāgniḥ sarvakarmasu //
YRā, Dh., 234.1 same gandhe tu rogaghno dviguṇe rājayakṣmanut /
YRā, Dh., 234.2 jīrṇe tu triguṇe gandhe kāminīdarpanāśanaḥ //
YRā, Dh., 246.1 śuddhasūtaṃ samaṃ gandhaṃ vaṭakṣīrairvimardayet /
YRā, Dh., 258.1 bhāgo rasasya traya eva bhāgā gandhasya māṣaḥ pavanāśanasya /
YRā, Dh., 292.1 sadugdhabhāṇḍasya paṭasthito'yaṃ śuddho bhavetkūrmapuṭena gandhaḥ /
YRā, Dh., 294.2 aśodhito gandha eṣa kuṣṭhasaṃtāpakārakaḥ /