Occurrences

Bṛhadāraṇyakopaniṣad
Carakasaṃhitā
Lalitavistara
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Dhanvantarinighaṇṭu
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ānandakanda
Gūḍhārthadīpikā
Haṃsadūta
Mugdhāvabodhinī
Rasakāmadhenu
Rasārṇavakalpa
Yogaratnākara

Bṛhadāraṇyakopaniṣad
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
Carakasaṃhitā
Ca, Śār., 8, 55.2 tasya viśeṣāḥ śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ kṣīramabhijñeyaṃ kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam //
Lalitavistara
LalVis, 3, 8.3 tasyāḥ sarvaromakūpebhyaścandanagandhaṃ pravāti mukhāccotpalagandhaṃ pravāti /
LalVis, 3, 8.3 tasyāḥ sarvaromakūpebhyaścandanagandhaṃ pravāti mukhāccotpalagandhaṃ pravāti /
Rāmāyaṇa
Rām, Su, 13, 14.1 anekagandhapravahaṃ puṇyagandhaṃ manoramam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 9, 34.2 mūtraṃ viṭtulyagandhaṃ syād viḍvighātaṃ tam ādiśet //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 13.3 pratyakṣatastvāturasya yathāsvamindriyair varṇasaṃsthānapramāṇopacayachāyāviṇmūtracharditādhikyamantrakūjanamaṅgulyādisaṃdhisphuṭanaṃ dehaśakṛdvraṇādigandhaṃ suptaśītoṣṇastambhasaṃspandaślakṣṇakharasparśaṃ ca /
Kāmasūtra
KāSū, 5, 2, 8.7 tatra mahārhagandham uttarīyaṃ kusumaṃ ca ātmīyaṃ syād aṅgulīyakaṃ ca /
Kūrmapurāṇa
KūPur, 1, 46, 16.2 svacchāmṛtajalaṃ puṇyaṃ sugandhaṃ sumahat saraḥ //
Liṅgapurāṇa
LiPur, 1, 91, 12.1 śavagandhi bhavedgātraṃ vasāgandhamathāpi vā /
Suśrutasaṃhitā
Su, Sū., 45, 64.1 aniṣṭagandhamamlaṃ ca vivarṇaṃ virasaṃ ca yat /
Su, Utt., 47, 26.2 pittātmake madhuravargakaṣāyamiśraṃ madyaṃ hitaṃ samadhuśarkaram iṣṭagandham //
Viṣṇupurāṇa
ViPur, 1, 14, 40.1 anākāśam asaṃsparśam agandham arasaṃ ca yat /
Dhanvantarinighaṇṭu
DhanvNigh, 2, 9.1 jantughnaṃ cogragandhaṃ ca syāllaghu kaṇṭhāsyarogajit /
Rasamañjarī
RMañj, 6, 54.1 sūtakaṃ ṭaṅkaṇaṃ gandhaṃ śulbacūrṇaṃ samaṃ samam /
RMañj, 6, 63.1 sūtaṃ gandhaṃ viṣaṃ tulyaṃ dhūrtabījaṃ tribhiḥ samam /
RMañj, 6, 89.1 dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt /
RMañj, 6, 203.1 śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāphalatrayam /
RMañj, 6, 223.2 hatamabhraṃ hataṃ tāraṃ gandhaṃ tutthaṃ manaḥśilā //
RMañj, 6, 268.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ tutthaṃ ca mṛtatāmrakam /
RMañj, 6, 271.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ triphalābhraṃ ca vākucī /
RMañj, 6, 301.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ tryahaṃ kahlārajadravaiḥ /
RMañj, 6, 303.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ /
RMañj, 6, 320.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ mardyaṃ yāmacatuṣṭayam /
Rasaratnasamuccaya
RRS, 5, 125.1 samagandham ayaścūrṇaṃ kumārīvāribhāvitam /
Rasaratnākara
RRĀ, R.kh., 3, 11.2 mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ //
RRĀ, R.kh., 4, 21.1 dhattūrakadravair mardyaṃ dinaṃ gandhaṃ sasūtakam /
RRĀ, R.kh., 5, 4.1 apakvagandhaṃ kurute'ti kuṣṭhaṃ tāpaṃ bhramaṃ pittarujāṃ karoti /
RRĀ, R.kh., 8, 16.2 śuddhasūtasamaṃ gandhaṃ mākṣikaṃ ca mahāmlakaiḥ //
RRĀ, R.kh., 8, 19.1 nirutthaṃ jāyate bhasma gandhaṃ deyaṃ puṭe puṭe /
RRĀ, R.kh., 8, 21.1 deyaṃ svarṇaṃ samaṃ tacca pṛṣṭhe gandhaṃ ca tatsamam /
RRĀ, R.kh., 8, 30.1 gandhaṃ punaḥ punardeyaṃ mriyate daśabhiḥ puṭaiḥ /
RRĀ, V.kh., 4, 109.1 karṣadvayaṃ śuddhagandhaṃ yāmaṃ sarvaṃ vicūrṇayet /
RRĀ, V.kh., 6, 36.1 evaṃ viṃśaguṇaṃ yāvajjāryaṃ gandhaṃ susādhitam /
RRĀ, V.kh., 7, 25.3 mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam //
RRĀ, V.kh., 7, 28.2 mākṣikaṃ daradaṃ gandhaṃ rājāvartaṃ pravālakam /
RRĀ, V.kh., 12, 85.1 proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca /
RRĀ, V.kh., 14, 32.2 ityevaṃ ṣoḍaśaguṇaṃ gaṃdhaṃ jāryaṃ punaḥ punaḥ //
RRĀ, V.kh., 15, 102.2 pūrvavad bhāvitaṃ gaṃdhaṃ jāryaṃ tasyaiva ṣaḍguṇam //
Rasendracintāmaṇi
RCint, 3, 161.2 mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam //
RCint, 3, 163.1 daradaṃ mākṣikaṃ gandhaṃ rājāvartaṃ pravālakam /
RCint, 3, 167.1 lauhaṃ gandhaṃ ṭaṅkaṇaṃ dhmātametat tulyaṃ cūrṇair bhānubhekāhivaṅgaiḥ /
RCint, 3, 167.2 sūtaṃ gandhaṃ sarvasāmyena kūpyāmīṣatsādhyaṃ cātra no vismayadhvam //
RCint, 4, 10.1 samagandhamabhrasattvaṃ saṭaṅkaṇaṃ śūkamūṣayā dhmātam /
RCint, 8, 276.1 gandhaṃ lauhaṃ bhasma madhvājyayuktaṃ sevyaṃ varṣaṃ vāriṇā traiphalena /
Rasendracūḍāmaṇi
RCūM, 14, 113.1 samagandham ayaścūrṇaṃ kumārīvārimarditam /
RCūM, 14, 145.2 pūtigandhaṃ bahiḥkṛṣṇaṃ śuddhaṃ sīsamato'nyathā //
Rasendrasārasaṃgraha
RSS, 1, 272.1 sūtamekaṃ dvidhā gandhaṃ yāmaṃ mardyaṃ tu kanyayā /
Rasārṇava
RArṇ, 17, 42.1 viṣaṃ sūtasamaṃ gandhaṃ triguṇāñjanasaṃyutam /
Ānandakanda
ĀK, 1, 23, 135.2 mṛdvagninā pacedyāvatkarṣagandhaṃ ca jīryate //
ĀK, 1, 23, 193.1 evaṃ punaḥ punardeyaṃ yāvadgandhaṃ tu ṣaḍguṇam /
ĀK, 2, 2, 25.2 śuddhasūtasamaṃ gandhaṃ mākṣikaṃ ca sahāmlakaiḥ //
ĀK, 2, 2, 28.1 nirutthaṃ jāyate bhasma gandhaṃ deyaṃ punaḥ punaḥ /
ĀK, 2, 2, 30.1 gandhaṃ punaḥ punardeyaṃ mriyate daśabhiḥ puṭaiḥ /
ĀK, 2, 2, 35.2 deyaṃ svarṇasamaṃ tacca pṛṣṭhe gandhaṃ ca tatsamam //
ĀK, 2, 6, 20.2 pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 5.0 evaṃ ṣaḍguṇaṃ gandhaṃ jīryate //
Haṃsadūta
Haṃsadūta, 1, 60.2 smaraklāmyadgopīpaṭalahaṭhakaṇṭhagrahaparaṃ bhujadvaṃdvaṃ yasya sphuṭasurabhigandhaṃ vijayate //
Mugdhāvabodhinī
MuA zu RHT, 7, 3.2, 3.3 bhāvyam ebhiḥ kramādgandhaṃ śiśumāravasāpi vā //
MuA zu RHT, 18, 19.2, 2.0 śulbahataṃ śulbena saha hataṃ rasagandhaṃ sūtagandhaṃ tena āhataṃ pañcatvam āpannaṃ yatkhagapītaṃ pītakāsīsaṃ etadauṣadhasamuccayaṃ sudṛḍhaṃ yathā syāttathā marditaṃ kuryāt punastat nirvyūḍhaṃ daśāṃśena vidhyati sitakanakaṃ kurute svarṇamiti viśeṣaḥ //
MuA zu RHT, 18, 19.2, 2.0 śulbahataṃ śulbena saha hataṃ rasagandhaṃ sūtagandhaṃ tena āhataṃ pañcatvam āpannaṃ yatkhagapītaṃ pītakāsīsaṃ etadauṣadhasamuccayaṃ sudṛḍhaṃ yathā syāttathā marditaṃ kuryāt punastat nirvyūḍhaṃ daśāṃśena vidhyati sitakanakaṃ kurute svarṇamiti viśeṣaḥ //
MuA zu RHT, 18, 40.3, 6.0 tadanu tatpaścāt tasya nāgasya madhye śulbaṃ tāmraṃ gandhaṃ pratītaṃ lavaṇaṃ saindhavaṃ kaṅkuṣṭhaṃ viraṅgaṃ etatsarvaṃ miśritaṃ kuryāt ityadhyāhāryam //
Rasakāmadhenu
RKDh, 1, 5, 83.1 rūkma coraṃ khagaṃ gandhaṃ rūkma coraṃ khagaṃ malam /
Rasārṇavakalpa
RAK, 1, 360.2 kācamācīyutaṃ gandhaṃ dadrūpāmānivāraṇam //
RAK, 1, 373.2 punarnavāyutaṃ gandhaṃ nāśayettrividhaṃ viṣam /
Yogaratnākara
YRā, Dh., 106.2 pūtigandhaṃ bahiḥkṛṣṇaṃ śuddhaṃ sīsamato'nyathā //
YRā, Dh., 233.1 evaṃ punaḥ punargandhaṃ ṣaḍguṇaṃ jīryate budhaiḥ /