Occurrences

Vaiśeṣikasūtravṛtti
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Mugdhāvabodhinī
Rasasaṃketakalikā

Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 1, 1.0 puṣpeṇa khalu saṃyukte vastre na puṣpagandhena gandha ārabhyate vastragandhasyāpi sambhavāt puṣpavastragandhābhyāṃ dvābhyāṃ vilakṣaṇaṃ gandhāntaramupajanitamupalabhemahi na caivam api tu puṣpagandham evopalabhāmahe //
Rasahṛdayatantra
RHT, 3, 23.2 tadanu ca nirmuktamalo nikṛntapakṣo 'bhragandhābhyām //
Rasaprakāśasudhākara
RPSudh, 4, 112.2 haritālakagaṃdhābhyāṃ mriyate pañcabhiḥ puṭaiḥ //
Rasaratnasamuccaya
RRS, 2, 79.1 mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam /
RRS, 5, 112.2 taccūrṇaṃ sūtagandhābhyāṃ puṭedviṃśativārakam //
Rasendracūḍāmaṇi
RCūM, 10, 133.2 mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam //
RCūM, 13, 61.1 tadardhasūtagandhābhyāṃ kṛtakajjalikādrutau /
RCūM, 14, 104.1 taccūrṇaṃ guḍagandhābhyāṃ puṭed viṃśativārakam /
Mugdhāvabodhinī
MuA zu RHT, 3, 24.1, 12.0 kābhyām abhragandhābhyām abhraṃ ca gandhaśca abhragandhau tābhyāṃ gandhakāntaḥ saṃyogāt sukhaṃ rasābhrapiṣṭirbhavet yato gandhako dvaṃdvamelanasamarthaḥ kiṃ punarbalivasayeti tṛtīyaślokārthaḥ //
Rasasaṃketakalikā
RSK, 4, 105.2 kajjalīṃ sūtagandhābhyāṃ tulyamunmattabījakam /