Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, 2, 20.1 dravyaṃ vyādhiharaṃ balātiśayakṛt svādu sthiraṃ pārthivaṃ syād āpyaṃ kaṭukaṃ kaṣāyam akhilaṃ śītaṃ ca pittāpaham /
RājNigh, Guḍ, 17.1 jñeyā guḍūcī gurur uṣṇavīryā tiktā kaṣāyā jvaranāśinī ca /
RājNigh, Guḍ, 21.1 mūrvā tiktakaṣāyoṣṇā hṛdrogakaphavātahṛt /
RājNigh, Guḍ, 120.1 kaivartikā laghur vṛṣyā kaṣāyā kaphanāśanī /
RājNigh, Guḍ, 122.1 tāmravallī kaṣāyā syāt kaphadoṣavināśanī /
RājNigh, Guḍ, 135.2 āvartakī kaṣāyāmlā śītalā pittahāriṇī //
RājNigh, Parp., 18.1 śrāvaṇī tu kaṣāyā syāt kaṭūṣṇā kaphapittanut /
RājNigh, Parp., 66.1 brāhmī himā kaṣāyā ca tiktā vātāsrapittajit /
RājNigh, Parp., 70.2 vaśyādisiddhido vṛṣyaḥ kaṣāyaś ca rasāyanaḥ //
RājNigh, Parp., 93.1 bhūdhātrī tu kaṣāyāmlā pittamehavināśanī /
RājNigh, Parp., 141.2 jhaṇḍūḥ kaṭukaṣāyaḥ syāt jvarabhūtagrahāpahā //
RājNigh, Pipp., 37.1 dhānyakaṃ madhuraṃ śītaṃ kaṣāyaṃ pittanāśanam /
RājNigh, Pipp., 116.1 bolaṃ tu kaṭutiktoṣṇaṃ kaṣāyaṃ raktadoṣanut /
RājNigh, Pipp., 124.1 vṛkṣāmlam amlaṃ kaṭukaṃ kaṣāyaṃ soṣṇaṃ kaphārśoghnam udīrayanti /
RājNigh, Pipp., 128.1 amlavetasam atyamlaṃ kaṣāyoṣṇaṃ ca vātajit /
RājNigh, Pipp., 140.1 bhadramustā kaṣāyā ca tiktā śītā ca pācanī /
RājNigh, Pipp., 143.1 tiktā nāgaramustā kaṭuḥ kaṣāyā ca śītalā kaphanut /
RājNigh, Pipp., 187.1 syād vaṃśarocanā rūkṣā kaṣāyā madhurā himā /
RājNigh, Pipp., 194.1 mañjiṣṭhā madhurā svāde kaṣāyoṣṇā gurus tathā /
RājNigh, Pipp., 205.1 lākṣā tiktakaṣāyā syāt śleṣmapittārtidoṣanut /
RājNigh, Pipp., 212.1 lodhradvayaṃ kaṣāyaṃ syāt śītaṃ vātakaphāsranut /
RājNigh, Pipp., 233.1 samudraphenaṃ śiśiraṃ kaṣāyaṃ netraroganut /
RājNigh, Pipp., 244.1 sākuruṇḍaḥ kaṣāyaś ca rucikṛd dīpanaḥ paraḥ /
RājNigh, Śat., 52.1 śitāvaras tu saṃgrāhī kaṣāyoṣṇas tridoṣajit /
RājNigh, Śat., 67.1 śaṇapuṣpī rase tiktā kaṣāyā kaphavātajit /
RājNigh, Śat., 70.1 mahāśvetā kaṣāyoṣṇā śastā rasaniyāmikā /
RājNigh, Śat., 75.3 śaṇas tv amlaḥ kaṣāyaś ca malagarbhāsrapātanaḥ /
RājNigh, Śat., 78.1 ambaṣṭhā sā kaṣāyāmlā kaphakaṇṭharujāpahā /
RājNigh, Śat., 104.1 madhurāmlā nāgabalā kaṣāyoṣṇā guruḥ smṛtā /
RājNigh, Śat., 107.1 mahārāṣṭrī kaṭus tīkṣṇā kaṣāyā mukhaśodhanī /
RājNigh, Śat., 125.1 elavālukam atyugraṃ kaṣāyaṃ kaphavātanut /
RājNigh, Śat., 144.1 cuñcus tu madhurā tīkṣṇā kaṣāyā malaśoṣaṇī /
RājNigh, Śat., 146.1 mahācuñcuḥ kaṭūṣṇā ca kaṣāyā malarodhanī /
RājNigh, Śat., 161.2 svarṇulī kaṭukā śītā kaṣāyā ca vraṇāpahā //
RājNigh, Śat., 201.1 jhiñjhirīṭā kaṭuḥ śītā kaṣāyā cātisārajit /
RājNigh, Mūl., 36.1 vaṃśau tv amlau kaṣāyau ca kiṃcit tiktau ca śītalau /
RājNigh, Mūl., 40.1 karīraṃ kaṭutiktāmlaṃ kaṣāyaṃ laghu śītalam /
RājNigh, Mūl., 41.2 vetraḥ pañcavidhaḥ śaityakaṣāyo bhūtapittahṛt //
RājNigh, Mūl., 53.1 gṛñjanasya madhuraṃ kaṭu kandaṃ nālam apy upadiśanti kaṣāyam /
RājNigh, Mūl., 137.1 upodakī kaṣāyoṣṇā kaṭukā madhurā ca sā /
RājNigh, Mūl., 142.2 īṣat kaṣāyaḥ saṃgrāhī pittaśleṣmakaro laghuḥ //
RājNigh, Mūl., 184.1 asiśimbī tu madhurā kaṣāyā śleṣmapittajit /
RājNigh, Mūl., 193.1 niṣpāvau dvau haricchubhrau kaṣāyau madhurau rasau /
RājNigh, Śālm., 10.2 kaṣāyaś ca laghuḥ snigdhaḥ śukraśleṣmavivardhanaḥ //
RājNigh, Śālm., 11.1 tadrasas tadguṇo grāhī kaṣāyaḥ kaphanāśanaḥ /
RājNigh, Śālm., 13.1 mocarasas tu kaṣāyaḥ kaphavātaharo rasāyano yogāt /
RājNigh, Śālm., 16.1 rohitakau kaṭusnigdhau kaṣāyau ca suśītalau /
RājNigh, Śālm., 25.1 śvetas tu khadiras tiktaḥ kaṣāyaḥ kaṭur uṣṇakaḥ /
RājNigh, Śālm., 27.1 kaṭūṣṇo raktakhadiraḥ kaṣāyo gurutiktakaḥ /
RājNigh, Śālm., 30.2 ariḥ kaṣāyakaṭukā tiktā raktārtipittanut //
RājNigh, Śālm., 35.1 śamī rūkṣā kaṣāyā ca raktapittātisārajit /
RājNigh, Śālm., 38.1 barburas tu kaṣāyoṣṇaḥ kaphakāsāmayāpahaḥ /
RājNigh, Śālm., 40.2 pittakṛc ca kaṣāyoṣṇaḥ kaphahṛd dāhakārakaḥ //
RājNigh, Śālm., 42.1 arimedaḥ kaṣāyoṣṇas tikto bhūtavināśakaḥ /
RājNigh, Śālm., 48.1 karīram ādhmānakaraṃ kaṣāyaṃ kaṭūṣṇam etat kaphakāri bhūri /
RājNigh, Śālm., 65.1 kārī kaṣāyamadhurā dvividhā pittanāśanī /
RājNigh, Śālm., 78.2 rase cāmlakaṣāyaś ca pittakṛt kaphavātahṛt //
RājNigh, Śālm., 103.1 nalaḥ śītakaṣāyaś ca madhuro rucikārakaḥ /
RājNigh, Śālm., 116.1 dūrvāḥ kaṣāyā madhurāś ca śītāḥ pittāttṛṣārocakavāntihantryaḥ /
RājNigh, Śālm., 137.2 kaṭutṛṇakaṃ kṣārāmlaṃ kaṣāyastanyam aśvavṛddhikaram //
RājNigh, Śālm., 145.1 kaserukaḥ kaṣāyo 'lpamadhuro 'tikharas tathā /
RājNigh, Prabh, 12.1 mahānimbas tu śiśiraḥ kaṣāyaḥ kaṭutiktakaḥ /
RājNigh, Prabh, 14.1 kaiḍaryaḥ kaṭukas tiktaḥ kaṣāyaḥ śītalo laghuḥ /
RājNigh, Prabh, 41.1 aśmantakaḥ syān madhuraḥ kaṣāyaḥ suśītalaḥ pittaharaḥ pramehajit /
RājNigh, Prabh, 54.1 kuṭajaḥ kaṭutiktoṣṇaḥ kaṣāyaś cātisārajit /
RājNigh, Prabh, 77.1 nīlavṛkṣas tu kaṭukaḥ kaṣāyoṣṇo laghus tathā /
RājNigh, Prabh, 92.1 māḍas tu śiśiro rucyaḥ kaṣāyaḥ pittadāhakṛt /
RājNigh, Prabh, 94.2 dāhapraśamanaṃ vṛṣyaṃ kaṣāyaṃ kaphanāśanam //
RājNigh, Prabh, 98.1 kadambas tiktakaṭukaḥ kaṣāyo vātanāśanaḥ /
RājNigh, Prabh, 102.2 kaṣāyāḥ pittalās tiktā vīryavṛddhikarāḥ parāḥ //
RājNigh, Prabh, 105.2 kumbhī kaṭuḥ kaṣāyoṣṇo grāhī vātakaphāpahaḥ //
RājNigh, Prabh, 109.1 dhavaḥ kaṣāyaḥ kaṭukaḥ kaphaghno 'nilanāśanaḥ /
RājNigh, Prabh, 111.1 dhanvanaḥ kaṭukoṣṇaś ca kaṣāyaḥ kaphanāśanaḥ /
RājNigh, Prabh, 113.1 bhūrjaḥ kaṭukaṣāyoṣṇo bhūtarakṣākaraḥ paraḥ /
RājNigh, Prabh, 115.1 tiniśas tu kaṣāyoṣṇaḥ kapharaktātisārajit /
RājNigh, Prabh, 118.1 arjunas tu kaṣāyoṣṇaḥ kaphaghno vraṇanāśanaḥ /
RājNigh, Prabh, 122.1 dagdhā kaṭukaṣāyoṣṇā kaphavātanikṛntanī /
RājNigh, Prabh, 125.2 kaphaghnaṃ madhuraṃ rucyaṃ kaṣāyaṃ śākavalkalam //
RājNigh, Prabh, 135.1 bījavṛkṣau kaṭū śītau kaṣāyau kuṣṭhanāśanau /
RājNigh, Prabh, 141.1 piṇḍītaruḥ kaṣāyoṣṇas tridoṣaśamano 'pi ca /
RājNigh, Prabh, 148.1 bhūtāṅkuśas tīvragandhaḥ kaṣāyoṣṇaḥ kaṭus tathā /
RājNigh, Prabh, 152.1 lakucaḥ svarase tiktaḥ kaṣāyoṣṇo laghus tathā /
RājNigh, Kar., 25.1 kovidāraḥ kaṣāyaḥ syāt saṃgrāhī vraṇaropaṇaḥ /
RājNigh, Kar., 37.1 palāśas tu kaṣāyoṣṇaḥ krimidoṣavināśanaḥ /
RājNigh, Kar., 45.1 tilakatvak kaṣāyoṣṇā puṃstvaghnī dantadoṣanut /
RājNigh, Kar., 65.2 madhuraś ca kaṣāyaś ca madāḍhyo haryadāyakaḥ //
RājNigh, Kar., 66.2 snigdhakaṣāyaṃ kathitaṃ malasaṃgrahakārakaṃ caiva //
RājNigh, Kar., 73.1 sindūrī kaṭukā tiktā kaṣāyā śleṣmavātajit /
RājNigh, Kar., 79.1 śatapattrī himā tiktā kaṣāyā kuṣṭhanāśanī /
RājNigh, Kar., 93.1 atimuktaḥ kaṣāyaḥ syāc chiśiraḥ śramanāśanaḥ /
RājNigh, Kar., 107.1 mādhavī kaṭukā tiktā kaṣāyā madagandhikā /
RājNigh, Kar., 112.1 kundo 'timadhuraḥ śītaḥ kaṣāyaḥ kaiśyabhāvanaḥ /
RājNigh, Kar., 128.1 vijñeyā rājataruṇī kaṣāyā kaphakāriṇī /
RājNigh, Kar., 133.1 kiṅkirātaḥ kaṣāyoṣṇas tiktaś ca kaphavātajit /
RājNigh, Kar., 146.1 damanaḥ śītalatiktaḥ kaṣāyakaṭukaś ca kuṣṭhadoṣaharaḥ /
RājNigh, Kar., 164.1 pācī kaṭutiktoṣṇā sakaṣāyā vātadoṣahantrī ca /
RājNigh, Kar., 185.1 padminī madhurā tiktā kaṣāyā śiśirā parā /
RājNigh, Kar., 189.1 mṛṇālaṃ śiśiraṃ tiktaṃ kaṣāyaṃ pittadāhajit /
RājNigh, Kar., 191.2 kaṣāyaṃ kāsapittaghnaṃ tṛṣṇādāhanivāraṇam //
RājNigh, Kar., 203.1 puṣpadravaḥ surabhiśītakaṣāyagaulyo dāhaśramātivamimohamukhāmayaghnaḥ /
RājNigh, Āmr, 12.1 āmraḥ kaṣāyāmlarasaḥ sugandhiḥ kaṇṭhāmayaghno 'gnikaraś ca bālaḥ /
RājNigh, Āmr, 22.1 bālaṃ rājaphalaṃ kaphāsrapavanaśvāsārtipittapradaṃ madhyaṃ tādṛśam eva doṣabahulaṃ bhūyaḥ kaṣāyāmlakam /
RājNigh, Āmr, 23.1 āmratvacā kaṣāyā ca mūlaṃ saugandhi tādṛśam /
RājNigh, Āmr, 25.1 jambūḥ kaṣāyamadhurā śramapittadāhakaṇṭhārtiśoṣaśamanī krimidoṣahantrī /
RājNigh, Āmr, 27.1 mahājambūr uṣṇā samadhurakaṣāyā śramaharā nirasyaty āsyasthaṃ jhaṭiti jaḍimānaṃ svarakarī /
RājNigh, Āmr, 29.1 kākajambūḥ kaṣāyāmlā pāke tu madhurā guruḥ /
RājNigh, Āmr, 31.1 bhūmijambūḥ kaṣāyā ca madhurā śleṣmapittanut /
RājNigh, Āmr, 34.1 īṣat kaṣāyaṃ madhuraṃ tadbījaṃ vātalaṃ guru /
RājNigh, Āmr, 38.1 bālaṃ phalaṃ madhuram alpatayā kaṣāyaṃ pittāpahaṃ śiśirarucyam athāpi nālam /
RājNigh, Āmr, 39.1 rambhāpakvaphalaṃ kaṣāyamadhuraṃ balyaṃ ca śītaṃ tathā pittaṃ cāsravimardanaṃ gurutaraṃ pathyaṃ na mandānale /
RājNigh, Āmr, 56.1 kharjūrī tu kaṣāyā ca pakvā gaulyakaṣāyakā /
RājNigh, Āmr, 68.1 bhallātakaḥ kaṭus tiktaḥ kaṣāyoṣṇaḥ krimīñ jayet /
RājNigh, Āmr, 69.1 bhallātasya phalaṃ kaṣāyamadhuraṃ koṣṇaṃ kaphārtiśramaśvāsānāhavibandhaśūlajaṭharādhmānakrimidhvaṃsanam /
RājNigh, Āmr, 75.1 dāḍimaṃ madhuram amlakaṣāyaṃ kāsavātakaphapittavināśi /
RājNigh, Āmr, 78.1 tindukas tu kaṣāyaḥ syāt saṃgrāhī vātakṛt paraḥ /
RājNigh, Āmr, 80.1 kākatinduḥ kaṣāyo 'mlo gurur vātavikārakṛt /
RājNigh, Āmr, 84.1 aṅkāhvaḥ kaṭukaḥ pīluḥ kaṣāyo madhurāmlakaḥ /
RājNigh, Āmr, 114.1 pippalaḥ sumadhuras tu kaṣāyaḥ śītalaś ca kaphapittavināśī /
RājNigh, Āmr, 118.1 vaṭaḥ kaṣāyo madhuraḥ śiśiraḥ kaphapittajit /
RājNigh, Āmr, 120.1 vaṭī kaṣāyamadhurā śiśirā pittahāriṇī /
RājNigh, Āmr, 122.1 aśvatthikā tu madhurā kaṣāyā cāsrapittajit /
RājNigh, Āmr, 125.1 plakṣaḥ kaṭukaṣāyaś ca śiśiro raktadoṣajit /
RājNigh, Āmr, 128.1 udumbaraṃ kaṣāyaṃ syāt pakvaṃ tu madhuraṃ himam /
RājNigh, Āmr, 129.2 āmaṃ kaṣāyam atidīpanarocanaṃ ca māṃsasya vṛddhikaram asravikārakāri //
RājNigh, Āmr, 135.1 udumbaratvacā śītā kaṣāyā vraṇanāśinī /
RājNigh, Āmr, 138.1 badaraṃ madhuraṃ kaṣāyam amlaṃ paripakvaṃ madhurāmlam uṣṇam etat /
RājNigh, Āmr, 158.1 āmalakaṃ kaṣāyāmlaṃ madhuraṃ śiśiraṃ laghu /
RājNigh, Āmr, 159.1 kaṭu madhurakaṣāyaṃ kiṃcid amlaṃ kaphaghnaṃ rucikaram atiśītaṃ hanti pittāsratāpam /
RājNigh, Āmr, 161.1 kāṣṭhadhātrīphalaṃ svāde kaṣāyaṃ kaṭukaṃ tathā /
RājNigh, Āmr, 170.1 āmrātakaṃ kaṣāyāmlam āmahṛt kaṇṭhaharṣaṇam /
RājNigh, Āmr, 181.1 kapittho madhurāmlaś ca kaṣāyas tiktaśītalaḥ /
RājNigh, Āmr, 190.1 bilvas tu madhuro hṛdyaḥ kaṣāyaḥ pittajit guruḥ /
RājNigh, Āmr, 192.2 kaṭutiktakaṣāyoṣṇaṃ saṃgrāhi ca tridoṣajit //
RājNigh, Āmr, 195.1 sallakī tiktamadhurā kaṣāyā grāhiṇī parā /
RājNigh, Āmr, 199.1 kārkaṭaṃ tu phalaṃ rucyaṃ kaṣāyaṃ dīpanaṃ param /
RājNigh, Āmr, 201.1 śleṣmātakaḥ kaṭuhimo madhuraḥ kaṣāyaḥ svāduś ca pācanakaraḥ krimiśūlahārī /
RājNigh, Āmr, 213.1 vikaṇṭakaḥ kaṣāyaḥ syāt kaṭū rūkṣo rucipradaḥ /
RājNigh, Āmr, 217.2 māṃsāṃśataś cāmlakaṣāyayuktā harītakī pañcarasā smṛteyam //
RājNigh, Āmr, 232.1 vibhītakaḥ kaṭus tiktaḥ kaṣāyoṣṇaḥ kaphāpahaḥ /
RājNigh, Āmr, 236.1 serī ca madhurā rucyā kaṣāyāmlā kaṭus tathā /
RājNigh, Āmr, 238.1 gaulyaṃ guhāgaraṃ ślakṣṇaṃ kaṣāyaṃ kaṭu pācanam /
RājNigh, Āmr, 239.1 ghoṇṭā kaṭukaṣāyoṣṇā kaṭhinā rucikāriṇī /
RājNigh, Āmr, 242.2 kaṭu svādu kaṣāyaṃ ca rucyaṃ dīpanapācanam /
RājNigh, Āmr, 242.3 āndhradeśodbhavaṃ pūgaṃ kaṣāyaṃ madhuraṃ rase /
RājNigh, Āmr, 243.1 pūgaṃ sammohakṛt sarvaṃ kaṣāyaṃ svādu recanam /
RājNigh, Āmr, 244.1 āmaṃ pūgaṃ kaṣāyaṃ mukhamalaśamanaṃ kaṇṭhaśuddhiṃ vidhatte raktāmaśleṣmapittapraśamanam udarādhmānahāraṃ saraṃ ca /
RājNigh, Āmr, 253.1 andhre paṭulikā nāma kaṣāyoṣṇā kaṭus tathā /
RājNigh, Āmr, 256.1 kṛṣṇaṃ parṇaṃ tiktam uṣṇaṃ kaṣāyaṃ dhatte dāhaṃ vaktrajāḍyaṃ malaṃ ca /
RājNigh, 12, 8.1 śrīkhaṇḍaṃ kaṭutiktaśītalaguṇaṃ svāde kaṣāyaṃ kiyat pittabhrāntivamijvarakrimitṛṣāsaṃtāpaśāntipradam /
RājNigh, 12, 77.1 jātīphalaṃ kaṣāyoṣṇaṃ kaṭu kaṇṭhāmayārtijit /
RājNigh, 12, 84.2 svāduḥ kaṭukaṣāyoṣṇaḥ sadhūmāmodavātajit //
RājNigh, 12, 94.1 surabhis tu jaṭāmāṃsī kaṣāyā kaṭuśītalā /
RājNigh, 12, 111.1 rālas tu śiśiraḥ snigdhaḥ kaṣāyas tiktasaṃgrahaḥ /
RājNigh, 12, 123.1 vyālanakhas tu tiktoṣṇaḥ kaṣāyaḥ kaphavātajit /
RājNigh, 12, 126.1 spṛkkā kaṭukaṣāyā ca tiktā śleṣmārtikāsajit /
RājNigh, 12, 130.1 murā tiktā kaṭuḥ śītā kaṣāyā kaphapittahṛt /
RājNigh, 12, 145.3 kaṣāyā grāhiṇī varṇyā raktapittaprasādanī //
RājNigh, 12, 146.1 rohiṇīyugalaṃ śītaṃ kaṣāyaṃ krimināśanam /
RājNigh, 12, 149.1 śrīveṣṭaḥ kaṭutiktaś ca kaṣāyaḥ śleṣmapittajit /
RājNigh, 13, 11.1 svarṇaṃ snigdhakaṣāyatiktamadhuraṃ doṣatrayadhvaṃsanaṃ śītaṃ svādu rasāyanaṃ ca rucikṛc cakṣuṣyam āyuṣpradam /
RājNigh, 13, 16.1 raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram /
RājNigh, 13, 19.1 tāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca /
RājNigh, 13, 22.1 trapusaṃ kaṭutiktahimaṃ kaṣāyalavaṇaṃ saraṃ ca mehaghnam /
RājNigh, 13, 33.2 rūkṣaṃ kaṣāyarucyaṃ laghu dīpanapācanaṃ pathyam //
RājNigh, 13, 61.1 gairikaṃ madhuraṃ śītaṃ kaṣāyaṃ vraṇaropaṇam /
RājNigh, 13, 63.1 tuvarī tiktakaṭukā kaṣāyāmlā ca lekhanī /
RājNigh, 13, 78.1 kāsīsaṃ tu kaṣāyaṃ syāt śiśiraṃ viṣakuṣṭhajit /
RājNigh, 13, 90.1 kulatthikā tu cakṣuṣyā kaṣāyā kaṭukā himā /
RājNigh, 13, 97.1 srotoñjanaṃ śītakaṭu kaṣāyaṃ krimināśanam /
RājNigh, 13, 102.1 tutthaṃ kaṭu kaṣāyoṣṇaṃ śvitranetrāmayāpaham /
RājNigh, 13, 118.1 sphaṭī ca kaṭukā snigdhā kaṣāyā pradarāpahā /
RājNigh, 13, 215.2 perojaṃ sukaṣāyaṃ syānmadhuraṃ dīpanaṃ param //
RājNigh, Pānīyādivarga, 49.0 taḍāgasalilaṃ svādu kaṣāyaṃ vātadaṃ kiyat //
RājNigh, Pānīyādivarga, 78.1 kaṣāyaṃ vāyavīye syādavyaktaṃ nābhase smṛtam /
RājNigh, Pānīyādivarga, 130.2 dālaṃ kaṭu kaṣāyāmlaṃ madhuraṃ pittadāyi ca //
RājNigh, Pānīyādivarga, 148.0 saindhī śītā kaṣāyāmlā pittahṛdvātadā ca sā //
RājNigh, Kṣīrādivarga, 19.1 madhuraṃ mānuṣīkṣīraṃ kaṣāyaṃ ca himaṃ laghu /
RājNigh, Kṣīrādivarga, 44.1 hastinīdadhi kaṣāyalaghūṣṇaṃ paktiśūlaśamanaṃ rucipradam /
RājNigh, Kṣīrādivarga, 45.1 aśvīdadhi syānmadhuraṃ kaṣāyaṃ kaphārtimūrchāmayahāri rūkṣam /
RājNigh, Kṣīrādivarga, 53.1 uṣṇāmlaṃ rucipaktidaṃ klamaharaṃ balyaṃ kaṣāyaṃ saraṃ bhukticchedakaraṃ tṛṣodaragadaplīhārśasāṃ nāśanam /
RājNigh, Kṣīrādivarga, 56.1 amlena vātaṃ madhureṇa pittaṃ kaphaṃ kaṣāyeṇa nihanti sadyaḥ /
RājNigh, Kṣīrādivarga, 65.1 māhiṣaṃ navanītaṃ tu kaṣāyaṃ madhuraṃ rase /
RājNigh, Kṣīrādivarga, 66.1 laghv ājaṃ tu madhuraṃ kaṣāyaṃ ca tridoṣanut /
RājNigh, Kṣīrādivarga, 69.1 aiḍakaṃ navanītaṃ tu kaṣāyaṃ śītalaṃ laghu /
RājNigh, Kṣīrādivarga, 70.1 hastinīnavanītaṃ tu kaṣāyaṃ śītalaṃ laghu /
RājNigh, Kṣīrādivarga, 71.1 aśvīyaṃ navanītaṃ syātkaṣāyaṃ kaphavātajit /
RājNigh, Kṣīrādivarga, 72.1 gardabhīnavanītaṃ tu kaṣāyaṃ kaphavātanut /
RājNigh, Kṣīrādivarga, 82.2 kaṣāyaṃ laghu viṣṭambhi tiktaṃ cāgnikaraṃ param //
RājNigh, Kṣīrādivarga, 84.2 pāke laghūṣṇavīryaṃ ca kaṣāyaṃ kaphanāśanam //
RājNigh, Kṣīrādivarga, 96.1 taṇḍulotthaṃ taṇḍulāmbu kaṣāyaṃ madhuraṃ laghu /
RājNigh, Kṣīrādivarga, 102.2 tiktaṃ kaṣāyaṃ śūlaghnaṃ hikkāśvāsaharaṃ param //
RājNigh, Kṣīrādivarga, 109.1 tilatailam alaṃkaroti keśaṃ madhuraṃ tiktakaṣāyam uṣṇatīkṣṇam /
RājNigh, Kṣīrādivarga, 112.2 madagandhi kaṣāyaṃ ca kaphakāsāpahārakam //
RājNigh, Kṣīrādivarga, 121.1 śītaṃ harītakītailaṃ kaṣāyaṃ madhuraṃ kaṭu /
RājNigh, Kṣīrādivarga, 124.2 kaphavātaharaṃ rucyaṃ kaṣāyaṃ nātiśītalam //
RājNigh, Śālyādivarga, 26.1 vrīhir gauro madhuraśiśiraḥ pittahārī kaṣāyaḥ snigdho vṛṣyaḥ kṛmikaphaharas tāparaktāpahaś ca /
RājNigh, Śālyādivarga, 56.2 īṣat kaṣāyālpamalā guravaḥ kaphanāśanāḥ //
RājNigh, Śālyādivarga, 64.1 tuvaro yāvanālastu kaṣāyoṣṇo viśophakṛt /
RājNigh, Śālyādivarga, 70.1 yavaḥ kaṣāyo madhuraḥ suśītalaḥ pramehajit tiktakaphāpahārakaḥ /
RājNigh, Śālyādivarga, 72.1 śītaḥ kaṣāyo madhuras tu rūkṣo mehakrimiśleṣmaviṣāpahaś ca /
RājNigh, Śālyādivarga, 77.1 harinmudgaḥ kaṣāyaś ca madhuraḥ kaphapittahṛt /
RājNigh, Śālyādivarga, 78.2 kaṣāyo madhuro rucyaḥ pittavātavibandhakṛt //
RājNigh, Śālyādivarga, 86.2 gaulyo 'śmarīśoṣavināśakārī kaṣāya īṣat kaṭur vīryakārī //
RājNigh, Śālyādivarga, 90.1 caṇasya yūṣaṃ madhuraṃ kaṣāyaṃ kaphāpahaṃ vātavikārahetuḥ /
RājNigh, Śālyādivarga, 93.1 makuṣṭakaḥ kaṣāyaḥ syānmadhuro raktapittajit /
RājNigh, Śālyādivarga, 97.2 rucipuṣṭipradaḥ śītaḥ kaṣāyaścāmadoṣakṛt //
RājNigh, Śālyādivarga, 101.1 āḍhakī tu kaṣāyā ca madhurā kaphapittajit /
RājNigh, Śālyādivarga, 104.0 kulitthastu kaṣāyoṣṇo rūkṣo vātakaphāpahaḥ //
RājNigh, Śālyādivarga, 106.1 kṣavaḥ kaṣāyamadhuraḥ śītalaḥ kaphapittahṛt /
RājNigh, Śālyādivarga, 110.2 vātalaḥ kaphado rūkṣaḥ kaṣāyo viṣadoṣanut //
RājNigh, Śālyādivarga, 112.2 saṃgrāhī madhuraḥ kaṣāyasahitastikto vipāke kaṭuḥ kṛṣṇaḥ pathyatamaḥ sito'lpaguṇadaḥ kṣīṇās tathānye tilāḥ //
RājNigh, Śālyādivarga, 127.1 śyāmāko madhuraḥ snigdhaḥ kaṣāyo laghuśītalaḥ /
RājNigh, Śālyādivarga, 131.0 varako madhuro rūkṣaḥ kaṣāyo vātapittakṛt //
RājNigh, Śālyādivarga, 133.1 priyaṅgurmadhuro rucyaḥ kaṣāyaḥ svāduśītalaḥ /
RājNigh, Śālyādivarga, 137.0 tikto madhurakaṣāyaḥ śītaḥ pittāsranāśano baladaḥ //
RājNigh, Māṃsādivarga, 18.2 te viṣkirāḥ prakathitāḥ piśitaṃ tadīyaṃ vṛṣyaṃ kaṣāyamadhuraṃ śiśiraṃ ca rucyam //
RājNigh, Māṃsādivarga, 52.2 kaṣāyaṃ madhuraṃ śītaṃ tridoṣaśamanaṃ param //
RājNigh, Rogādivarga, 76.1 madhuro lavaṇastiktaḥ kaṣāyo'mlaḥ kaṭustathā /
RājNigh, Rogādivarga, 80.0 kaṣāyastuvaraḥ proktaḥ sa tu pūgīphalādiṣu //
RājNigh, Rogādivarga, 89.1 kaṭuḥ kaṣāyaśca kaphāpahāriṇau mādhuryatiktāv api pittanāśanau /
RājNigh, Rogādivarga, 91.2 sādhāraṇaḥ kaṣāyaḥ sarvatra samānatāṃ dhatte //
RājNigh, Rogādivarga, 92.1 saṃdhatte madhuro 'mlatāṃ ca lavaṇo dhatte yathāvat sthitiṃ tiktākhyaḥ kaṭutāṃ tathā madhuratāṃ dhatte kaṣāyāhvayaḥ /