Occurrences

Baudhāyanadharmasūtra
Āpastambadharmasūtra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Laṅkāvatārasūtra
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇusmṛti
Ṛtusaṃhāra
Amaraughaśāsana
Ayurvedarasāyana
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Madanapālanighaṇṭu
Nibandhasaṃgraha
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Carakatattvapradīpikā
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasasaṃketakalikā
Rasārṇavakalpa
Tarkasaṃgraha
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 3, 3, 21.2 tadaharjanasaṃbhārāṃ kaṣāyakaṭukāśrayām //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 41.0 kaṣāyaṃ caike vastram upadiśanti //
Avadānaśataka
AvŚat, 3, 3.36 śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair hārārdhahāravibhūṣitagātrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīmadharimāṃ bhūmim /
AvŚat, 3, 3.36 śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair hārārdhahāravibhūṣitagātrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīmadharimāṃ bhūmim /
Buddhacarita
BCar, 1, 62.2 sagadgadaṃ bāṣpakaṣāyakaṇṭhaḥ papraccha sa prāñjalirānatāṅgaḥ //
BCar, 8, 31.1 tatastu roṣapraviraktalocanā viṣādasaṃbandhikaṣāyagadgadam /
Carakasaṃhitā
Ca, Sū., 1, 65.2 kaṣāyaśceti ṣaṭko 'yaṃ rasānāṃ saṃgrahaḥ smṛtaḥ //
Ca, Sū., 1, 66.1 svādvamlalavaṇā vāyuṃ kaṣāyasvādutiktakāḥ /
Ca, Sū., 1, 66.2 jayanti pittaṃ śleṣmāṇaṃ kaṣāyakaṭutiktakāḥ /
Ca, Sū., 1, 66.4 kaṭutiktakaṣāyāśca kopayanti samīraṇam //
Ca, Sū., 1, 100.2 ājaṃ kaṣāyamadhuraṃ pathyaṃ doṣānnihanti ca //
Ca, Sū., 4, 6.1 pañca kaṣāyayonaya iti madhurakaṣāyo 'mlakaṣāyaḥ kaṭukaṣāyastiktakaṣāyaḥ kaṣāyakaṣāyaśceti tantre saṃjñā //
Ca, Sū., 5, 71.2 āpothitāgraṃ dvau kālau kaṣāyakaṭutiktakam //
Ca, Sū., 6, 6.0 tatra ravirbhābhirādadāno jagataḥ snehaṃ vāyavastīvrarūkṣāś copaśoṣayantaḥ śiśiravasantagrīṣmeṣu yathākramaṃ raukṣyamutpādayanto rūkṣān rasāṃstiktakaṣāyakaṭukāṃś cābhivardhayanto nṛṇāṃ daurbalyamāvahanti //
Ca, Sū., 6, 21.1 kaṭutiktakaṣāyāṇi vātalāni laghūni ca /
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 16.0 taṃ madhuratiktakaṣāyaśītair upakramair upakrameta snehavirekapradehapariṣekābhyaṅgādibhiḥ pittaharair mātrāṃ kālaṃ ca pramāṇīkṛtya virecanaṃ tu sarvopakramebhyaḥ pitte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayamanupraviśya kevalaṃ vaikārikaṃ pittamūlamapakarṣati tatrāvajite pitte'pi śarīrāntargatāḥ pittavikārāḥ praśāntim āpadyante yathāgnau vyapoḍhe kevalamagnigṛhaṃ śītībhavati tadvat //
Ca, Sū., 20, 19.0 taṃ kaṭukatiktakaṣāyatīkṣṇoṣṇarūkṣair upakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharair mātrāṃ kālaṃ ca pramāṇīkṛtya vamanaṃ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayam anupraviśyorogataṃ kevalaṃ vaikārikaṃ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante yathā bhinne kedārasetau śāliyavaṣaṣṭikādīny anabhiṣyandyamānānyambhasā praśoṣamāpadyante tadvaditi //
Ca, Sū., 22, 29.1 kaṭutiktakaṣāyāṇāṃ sevanaṃ strīṣvasaṃyamaḥ /
Ca, Sū., 22, 32.2 svādu tiktaṃ kaṣāyaṃ ca stambhanaṃ sarvameva tat //
Ca, Sū., 26, 8.7 sapta rasā iti nimirvaidehaḥ madhurāmlalavaṇakaṭutiktakaṣāyakṣārāḥ /
Ca, Sū., 26, 8.8 aṣṭau rasā iti baḍiśo dhāmārgavaḥ madhurāmlalavaṇakaṭutiktakaṣāyakṣārāvyaktāḥ /
Ca, Sū., 26, 9.1 ṣaḍeva rasā ityuvāca bhagavānātreyaḥ punarvasuḥ madhurāmlalavaṇakaṭutiktakaṣāyāḥ /
Ca, Sū., 26, 21.1 yujyete tu kaṣāyeṇa satiktau lavaṇoṣaṇau /
Ca, Sū., 26, 40.1 teṣāṃ ṣaṇṇāṃ rasānāṃ somaguṇātirekānmadhuro rasaḥ pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāl lavaṇaḥ vāyvagnibhūyiṣṭhatvātkaṭukaḥ vāyvākāśātiriktatvāt tiktaḥ pavanapṛthivīvyatirekāt kaṣāya iti /
Ca, Sū., 26, 43.6 sa evaṃguṇo'pyeka evātyartham upayujyamāno raukṣyāt kharaviṣadasvabhāvāc ca rasarudhiramāṃsamedo'sthimajjaśukrāṇy ucchoṣayati srotasāṃ kharatvamupapādayati balam ādatte karśayati glapayati mohayati bhramayati vadanam upaśoṣayati aparāṃśca vātavikārānupajanayati kaṣāyo rasaḥ saṃśamanaḥ saṃgrāhī saṃdhānakaraḥ pīḍano ropaṇaḥ śoṣaṇaḥ stambhanaḥ śleṣmaraktapittapraśamanaḥ śarīrakledasyopayoktā rūkṣaḥ śīto'laghuśca /
Ca, Sū., 26, 48.1 madhuraṃ kiṃciduṣṇaṃ syāt kaṣāyaṃ tiktameva ca /
Ca, Sū., 26, 51.2 kaṣāyaḥ stambhanaḥ śītaḥ so 'bhayāyām ato'nyathā //
Ca, Sū., 26, 53.1 raukṣyātkaṣāyo rūkṣāṇāmuttamo madhyamaḥ kaṭuḥ /
Ca, Sū., 26, 55.1 madhyotkṛṣṭāvarāḥ śaityāt kaṣāyasvādutiktakāḥ /
Ca, Sū., 26, 55.2 svādurgurutvādadhikaḥ kaṣāyāllavaṇo'varaḥ //
Ca, Sū., 26, 58.1 kaṭutiktakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭuḥ /
Ca, Sū., 26, 60.1 kaṭutiktakaṣāyāstu rūkṣabhāvāt trayo rasāḥ /
Ca, Sū., 26, 79.2 badhnātīva ca yaḥ kaṇṭhaṃ kaṣāyaḥ sa vikāsyapi //
Ca, Sū., 27, 16.1 sakoradūṣaḥ śyāmākaḥ kaṣāyamadhuro laghuḥ /
Ca, Sū., 27, 20.1 rūkṣaḥ kaṣāyānuraso madhuraḥ kaphapittahā /
Ca, Sū., 27, 23.1 kaṣāyamadhuro rūkṣaḥ śītaḥ pāke kaṭur laghuḥ /
Ca, Sū., 27, 25.2 tatsvādurvātalo rūkṣaḥ kaṣāyo viśado guruḥ //
Ca, Sū., 27, 26.1 uṣṇāḥ kaṣāyāḥ pāke'mlāḥ kaphaśukrānilāpahāḥ /
Ca, Sū., 27, 30.1 snigdhoṣṇo madhurastiktaḥ kaṣāyaḥ kaṭukastilaḥ /
Ca, Sū., 27, 32.1 śimbī rūkṣā kaṣāyā ca koṣṭhe vātaprakopinī /
Ca, Sū., 27, 69.2 lāvāḥ kaṣāyamadhurā laghavo'gnivivardhanāḥ //
Ca, Sū., 27, 70.2 godhā vipāke madhurā kaṣāyakaṭukā rase //
Ca, Sū., 27, 72.2 kaṣāyaviśadāḥ śītā raktapittanibarhaṇāḥ //
Ca, Sū., 27, 74.2 śukamāṃsaṃ kaṣāyāmlaṃ vipāke rūkṣaśītalam //
Ca, Sū., 27, 76.2 kaṣāyo viśado rūkṣaḥ śītaḥ pāke kaṭurlaghuḥ //
Ca, Sū., 27, 106.1 kaṣāyāḥ stambhanāḥ śītā hitāḥ pittātisāriṇām /
Ca, Sū., 27, 115.1 utpalāni kaṣāyāṇi raktapittaharāṇi ca /
Ca, Sū., 27, 118.1 śītāḥ svādukaṣāyāstu kaphamārutakopanāḥ /
Ca, Sū., 27, 118.2 kaṣāyamīṣadviṣṭambhi raktapittaharaṃ smṛtam //
Ca, Sū., 27, 131.1 madhurāmlakaṣāyaṃ ca viṣṭambhi guru śītalam /
Ca, Sū., 27, 136.1 kaṣāyamadhuraṃ ṭaṅkaṃ vātalaṃ guru śītalam /
Ca, Sū., 27, 137.1 madhurāmlakaṣāyatvātsaugandhyācca rucipradam /
Ca, Sū., 27, 140.1 kaṣāyamadhuraprāyaṃ guru viṣṭambhi śītalam /
Ca, Sū., 27, 142.1 kaṣāyamadhuraṃ śītaṃ grāhi simbitikāphalam /
Ca, Sū., 27, 144.2 kaṣāyaviśadatvācca saugandhyācca rucipradam //
Ca, Sū., 27, 147.1 tindukaṃ kaphapittaghnaṃ kaṣāyaṃ madhuraṃ laghu /
Ca, Sū., 27, 148.1 rūkṣaṃ svādu kaṣāyaṃ kaphapittaharaṃ param /
Ca, Sū., 27, 149.2 amlaṃ kaṣāyamadhuraṃ vātaghnaṃ grāhi dīpanam //
Ca, Sū., 27, 164.2 kaṣāyamadhurāmlāni vātalāni gurūṇi ca //
Ca, Nid., 2, 11.1 tasyāśukāriṇo dāvāgnerivāpatitasyātyayikasyāśu praśāntyai prayatitavyaṃ mātrāṃ deśaṃ kālaṃ cābhisamīkṣya saṃtarpaṇenāpatarpaṇena vā mṛdumadhuraśiśiratiktakaṣāyairabhyavahāryaiḥ pradehapariṣekāvagāhasaṃsparśanair vamanādyair vā tatrāvahiteneti //
Ca, Nid., 2, 17.1 taccāyogāvahaṃ tatra kaṣāyaṃ tiktakāni ca /
Ca, Nid., 4, 36.1 kaṣāyakaṭutiktarūkṣalaghuśītavyavāyavyāyāmavamanavirecanāsthāpanaśirovirecanātiyogasaṃdhāraṇānaśanābhighātātapodvegaśokaśoṇitātiṣekajāgaraṇaviṣamaśarīranyāsānupasevamānasya tathāvidhaśarīrasyaiva kṣipraṃ vātaḥ prakopamāpadyate //
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Ca, Nid., 4, 44.1 kaṣāyamadhuraṃ pāṇḍu rūkṣaṃ mehati yo naraḥ /
Ca, Vim., 1, 4.0 tatrādau rasadravyadoṣavikāraprabhāvān vakṣyāmaḥ rasāstāvatṣaṭ madhurāmlalavaṇakaṭutiktakaṣāyāḥ te samyagupayujyamānāḥ śarīraṃ yāpayanti mithyopayujyamānāstu khalu doṣaprakopāyopakalpante //
Ca, Vim., 1, 6.2 tadyathā kaṭutiktakaṣāyā vātaṃ janayanti madhurāmlalavaṇas tv enaṃ śamayanti kaṭvamlalavaṇāḥ pittaṃ janayanti madhuratiktakaṣāyās tv enacchamayanti madhurāmlalavaṇāḥ śleṣmāṇaṃ janayanti kaṭutiktakaṣāyāstvenaṃ śamayanti //
Ca, Vim., 1, 6.2 tadyathā kaṭutiktakaṣāyā vātaṃ janayanti madhurāmlalavaṇas tv enaṃ śamayanti kaṭvamlalavaṇāḥ pittaṃ janayanti madhuratiktakaṣāyās tv enacchamayanti madhurāmlalavaṇāḥ śleṣmāṇaṃ janayanti kaṭutiktakaṣāyāstvenaṃ śamayanti //
Ca, Vim., 1, 6.2 tadyathā kaṭutiktakaṣāyā vātaṃ janayanti madhurāmlalavaṇas tv enaṃ śamayanti kaṭvamlalavaṇāḥ pittaṃ janayanti madhuratiktakaṣāyās tv enacchamayanti madhurāmlalavaṇāḥ śleṣmāṇaṃ janayanti kaṭutiktakaṣāyāstvenaṃ śamayanti //
Ca, Vim., 1, 14.3 madhu ca śleṣmāṇaṃ jayati raukṣyāt taikṣṇyāt kaṣāyatvāc ca śleṣmā hi snigdho mando madhuraśca /
Ca, Vim., 7, 15.2 prakṛtivighātastveṣāṃ kaṭutiktakaṣāyakṣāroṣṇānāṃ dravyāṇāmupayogaḥ yaccānyadapi kiṃcicchleṣmapurīṣapratyanīkabhūtaṃ tat syāt iti prakṛtivighātaḥ /
Ca, Vim., 7, 19.2 tenaiva ca kaṣāyeṇa bāhyābhyantarān sarvodakārthān kārayecchaśvat tadabhāve kaṭutiktakaṣāyāṇāmauṣadhānāṃ kvāthairmūtrakṣārairvā pariṣecayet /
Ca, Vim., 8, 144.2 iti kaṣāyaskandhaḥ //
Ca, Vim., 8, 151.3 lavaṇakaṭutiktakaṣāyāṇi cendriyopaśayāni tathāparāṇyanuktānyapi dravyāṇi yathāyogavihitāni śirovirecanārthamupadiśyante iti //
Ca, Śār., 6, 11.2 tadyathā śukrakṣaye kṣīrasarpiṣorupayogo madhurasnigdhaśītasamākhyātānāṃ cāpareṣāṃ dravyāṇāṃ mūtrakṣaye punar ikṣurasavāruṇīmaṇḍadravamadhurāmlalavaṇopakledināṃ purīṣakṣaye kulmāṣamāṣakuṣkuṇḍājamadhyayavaśākadhānyāmlānāṃ vātakṣaye kaṭukatiktakaṣāyarūkṣalaghuśītānāṃ pittakṣaye'mlalavaṇakaṭukakṣāroṣṇatīkṣṇānāṃ śleṣmakṣaye snigdhagurumadhurasāndrapicchilānāṃ dravyāṇām /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 55.2 tasya viśeṣāḥ śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ kṣīramabhijñeyaṃ kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam //
Ca, Śār., 8, 56.4 pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭukarohiṇīsārivākaṣāyāṇāṃ ca pānaṃ praśasyate tathānyeṣāṃ tiktakaṣāyakaṭukamadhurāṇāṃ dravyāṇāṃ prayogaḥ kṣīravikāraviśeṣān abhisamīkṣya mātrāṃ kālaṃ ca /
Ca, Cik., 3, 163.1 yaḥ kaṣāyakaṣāyaḥ syāt sa varjyastaruṇajvare /
Ca, Cik., 3, 195.2 gurūṣṇasnigdhamadhurān kaṣāyāṃśca navajvare //
Ca, Cik., 3, 296.1 kaṣāyoṣṇaṃ ca viṣame jvare śastaṃ kaphottare /
Ca, Cik., 4, 104.2 udumbarāśvatthamadhūkalodhrāḥ kaṣāyavṛkṣāḥ śiśirāśca sarve //
Ca, Cik., 5, 11.2 vātāt sa gulmo na ca tatra rūkṣaṃ kaṣāyatiktaṃ kaṭu copaśete //
Ca, Cik., 1, 3, 48.1 anamlaṃ ca kaṣāyaṃ ca kaṭu pāke śilājatu /
Garbhopaniṣat
GarbhOp, 1, 2.5 ṣaḍāśrayam iti kasmāt madhurāmlalavaṇatiktakaṭukaṣāyarasān vindatīti ṣaḍjaṛṣabhagāndhāramadhyamapañcamadhaivataniṣādāś cetīṣṭāniṣṭaśabdasaṃjñāḥ praṇidhānād daśavidhā bhavanti //
Mahābhārata
MBh, 1, 96, 17.2 sakrodhāmarṣajihmabhrūsakaṣāyadṛśas tathā //
MBh, 12, 137, 76.1 yaśca tiktaṃ kaṣāyaṃ vāpyāsvādavidhuraṃ hitam /
MBh, 12, 177, 30.2 madhuro lavaṇastiktaḥ kaṣāyo 'mlaḥ kaṭustathā /
MBh, 12, 195, 3.1 noṣṇaṃ na śītaṃ mṛdu nāpi tīkṣṇaṃ nāmlaṃ kaṣāyaṃ madhuraṃ na tiktam /
MBh, 14, 46, 29.1 śuktānyamlāni tiktāni kaṣāyakaṭukāni ca /
MBh, 14, 49, 44.1 madhuro 'mlaḥ kaṭustiktaḥ kaṣāyo lavaṇastathā /
Amarakośa
AKośa, 1, 167.2 tuvaras tu kaṣāyo 'strī madhuro lavaṇaḥ kaṭuḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 16.1 kaṣāyatiktamadhurāḥ pittam anye tu kurvate /
AHS, Sū., 2, 2.2 prātar bhuktvā ca mṛdvagraṃ kaṣāyakaṭutiktakam //
AHS, Sū., 3, 4.1 tiktaḥ kaṣāyaḥ kaṭuko balino 'tra rasāḥ kramāt /
AHS, Sū., 3, 11.1 kaṣāyāpahṛtasnehas tataḥ snāto yathāvidhi /
AHS, Sū., 3, 50.2 tiktaṃ svādu kaṣāyaṃ ca kṣudhito 'nnaṃ bhajel laghu //
AHS, Sū., 5, 33.2 takraṃ laghu kaṣāyāmlaṃ dīpanaṃ kaphavātajit //
AHS, Sū., 5, 50.1 tadguṇā tiktamadhurā kaṣāyā yāsaśarkarā /
AHS, Sū., 5, 53.1 rūkṣaṃ kaṣāyamadhuraṃ tattulyā madhuśarkarā /
AHS, Sū., 5, 71.2 hanti gulmakṛmiplīhnaḥ kaṣāyakaṭuvātalaḥ //
AHS, Sū., 6, 4.2 kaṣāyānurasāḥ pathyā laghavo mūtralā himāḥ //
AHS, Sū., 6, 16.2 pathyā nandīmukhī śītā kaṣāyamadhurā laghuḥ //
AHS, Sū., 6, 17.2 kaṣāyaṃ svādu saṃgrāhi kaṭupākaṃ himaṃ laghu //
AHS, Sū., 6, 82.1 karīram ādhmānakaraṃ kaṣāyaṃ svādu tiktakam /
AHS, Sū., 6, 116.1 svādupākarasā snigdhā sakaṣāyā himā guruḥ /
AHS, Sū., 6, 153.2 kaṣāyā madhurā pāke rūkṣā vilavaṇī laghuḥ //
AHS, Sū., 6, 168.1 jayet kaṣāyatiktoṣṇaṃ pañcamūlaṃ kaphānilau /
AHS, Sū., 9, 21.2 tiktoṣṇakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭuḥ //
AHS, Sū., 10, 6.1 kaṣāyo jaḍayej jihvāṃ kaṇṭhasrotovibandhakṛt /
AHS, Sū., 10, 20.1 kaṣāyaḥ pittakaphahā gurur asraviśodhanaḥ /
AHS, Sū., 10, 31.2 vargaḥ kaṣāyaḥ pathyākṣaṃ śirīṣaḥ khadiro madhu //
AHS, Sū., 10, 36.1 kaṣāyaṃ prāyaśaḥ śītaṃ stambhanaṃ cābhayāṃ vinā /
AHS, Sū., 10, 37.1 tiktaḥ kaṣāyo madhuras tadvad eva ca śītalāḥ /
AHS, Sū., 10, 37.2 tiktaḥ kaṭuḥ kaṣāyaś ca rūkṣā baddhamalās tathā //
AHS, Sū., 10, 38.2 paṭoḥ kaṣāyas tasmāc ca madhuraḥ paramaṃ guruḥ //
AHS, Sū., 13, 4.2 svādutiktakaṣāyāṇi bhojanāny auṣadhāni ca //
AHS, Sū., 17, 19.2 prāyas tiktaṃ kaṣāyaṃ ca madhuraṃ ca samāsataḥ //
AHS, Sū., 18, 35.1 kaṣāyamadhuraiḥ pitte virekaḥ kaṭukaiḥ kaphe /
AHS, Sū., 22, 2.2 snehaiḥ saṃśamanas tiktakaṣāyamadhurauṣadhaiḥ //
AHS, Sū., 22, 3.2 kaṣāyatiktakais tatra snehaḥ kṣīraṃ madhūdakam //
AHS, Sū., 23, 6.1 kaṣāyavartmatāṃ gharṣaṃ kṛcchrād unmeṣaṇaṃ bahu /
AHS, Sū., 23, 10.2 añjanaṃ lekhanaṃ tatra kaṣāyāmlapaṭūṣaṇaiḥ //
AHS, Sū., 26, 38.2 kaṣāyapṛṣṭhās tanvaṅgyaḥ kiṃcitpītodarāśca yāḥ //
AHS, Sū., 29, 25.1 kṣālayitvā kaṣāyeṇa plotenāmbho 'panīya ca /
AHS, Śār., 3, 92.2 āvāsaḥ palitataraṃganīlikānāṃ bhuṅkte 'nnaṃ madhurakaṣāyatiktaśītam //
AHS, Śār., 3, 100.1 tiktaṃ kaṣāyaṃ kaṭukoṣṇarūkṣam alpaṃ sa bhuṅkte balavāṃs tathāpi /
AHS, Nidānasthāna, 1, 14.1 tiktoṣaṇakaṣāyālparūkṣapramitabhojanaiḥ /
AHS, Nidānasthāna, 2, 15.2 kaṣāyāsyatvam athavā malānām apravartanam //
AHS, Nidānasthāna, 5, 29.1 kaṣāyatiktamadhuraṃ vātādiṣu mukhaṃ kramāt /
AHS, Nidānasthāna, 5, 32.1 tato vicchinnam alpālpaṃ kaṣāyaṃ phenilaṃ vamet /
AHS, Nidānasthāna, 13, 13.1 mṛt kaṣāyānilaṃ pittam ūṣarā madhurā kapham /
AHS, Cikitsitasthāna, 1, 39.2 kaṣāyo doṣaśeṣasya pācanaḥ śamano 'thavā //
AHS, Cikitsitasthāna, 1, 40.2 pittaśleṣmaharatve 'pi kaṣāyaḥ sa na śasyate //
AHS, Cikitsitasthāna, 1, 41.1 navajvare malastambhāt kaṣāyo viṣamajvaram /
AHS, Cikitsitasthāna, 1, 85.1 vamanasvedakālāmbukaṣāyalaghubhojanaiḥ /
AHS, Cikitsitasthāna, 2, 41.2 kaṣāyayogairebhir vā vipakvaṃ pāyayed ghṛtam //
AHS, Cikitsitasthāna, 10, 5.1 kaṣāyoṣṇavikāśitvād rūkṣatvācca kaphe hitam /
AHS, Cikitsitasthāna, 20, 23.1 kaṭutiktakaṣāyāṇāṃ kaṣāyaiḥ pariṣecanam /
AHS, Kalpasiddhisthāna, 2, 1.3 kaṣāyamadhurā rūkṣā vipāke kaṭukā trivṛt /
AHS, Kalpasiddhisthāna, 5, 35.2 kaṣāyatiktakaṭukaiḥ surāmūtropasādhitaiḥ //
AHS, Kalpasiddhisthāna, 5, 53.1 svādutiktau tato bhūyaḥ kaṣāyakaṭukau tataḥ /
AHS, Utt., 2, 3.1 kaṣāyaṃ phenilaṃ rūkṣaṃ varcomūtravibandhakṛt /
AHS, Utt., 22, 51.2 gharṣaṇaṃ kavaḍaḥ śītakaṣāyamadhurauṣadhaiḥ //
AHS, Utt., 25, 54.2 snigdhoṣṇatiktamadhurakaṣāyatvaiḥ sa sarvajit //
AHS, Utt., 26, 7.2 kaṣāyaśītamadhurasnigdhā lepādayo hitāḥ //
AHS, Utt., 26, 51.1 avakīrya kaṣāyair vā ślakṣṇair mūlaistataḥ samam /
AHS, Utt., 35, 66.2 kaṣāyakaṭutiktaiśca bhojanaiḥ śamayed viṣam //
AHS, Utt., 35, 67.2 kaṣāyatiktamadhurair ghṛtayuktaiśca bhojanaiḥ //
AHS, Utt., 39, 132.2 snigdham anamlakaṣāyaṃ mṛdu guru ca śilājatu śreṣṭham //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 10.1 rūpyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram /
ASaṃ, 1, 12, 11.1 tāmraṃ satiktamadhuraṃ kaṣāyaṃ lekhanaṃ laghu /
ASaṃ, 1, 12, 12.1 kāṃsyaṃ kaṣāyānurasaṃ viśadaṃ lekhanaṃ laghu /
ASaṃ, 1, 12, 14.1 cakṣuṣyaṃ kṛṣṇalohaṃ ca kaṣāyaṃ svādutiktakam /
ASaṃ, 1, 12, 17.1 maṇiratnaṃ saraṃ śītaṃ kaṣāyaṃ svādu lekhanam /
ASaṃ, 1, 12, 19.1 śaṃkhodadhimalau śītau kaṣāyāvatilekhanau /
ASaṃ, 1, 12, 19.2 tutthakaṃ kaṭu sakṣāraṃ kaṣāyaṃ viśadaṃ laghu //
ASaṃ, 1, 12, 20.2 viśado gairikaḥ snigdhaḥ kaṣāyamadhuro himaḥ //
ASaṃ, 1, 12, 21.2 snigdhaṃ kaṣāyakaṭukaṃ haritālaṃ viṣapraṇut //
ASaṃ, 1, 12, 22.1 kaṣāyaṃ madhuraṃ śītaṃ lekhanaṃ snigdhamañjanam /
ASaṃ, 1, 12, 26.1 kaṣāyā madhurā rūkṣā kāsaghnī vaṃśarocanā /
ASaṃ, 1, 12, 42.2 ākṣaṃ tu tadguṇānnyūnaṃ kaṣāyamadhuraṃ himam //
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 9.2 kṣaye kaṣāyakaṭukam avacchede manāg iti //
Divyāvadāna
Divyāv, 1, 34.0 āpannasattvāṃ ca tāṃ viditvā upariprasādatalagatām ayantritāṃ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ hārārdhahāravibhūṣitagātrīm apsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm uparimāṃ bhūmim //
Divyāv, 1, 34.0 āpannasattvāṃ ca tāṃ viditvā upariprasādatalagatām ayantritāṃ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ hārārdhahāravibhūṣitagātrīm apsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm uparimāṃ bhūmim //
Divyāv, 8, 114.0 āpannasattvāṃ caināṃ viditvā upariprāsādatalagatām ayantritāṃ dhārayati uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇair vaidyaprajñaptairāhārair nātiśītair nātyuṣṇair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm adharimāṃ bhūmim //
Divyāv, 8, 114.0 āpannasattvāṃ caināṃ viditvā upariprāsādatalagatām ayantritāṃ dhārayati uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇair vaidyaprajñaptairāhārair nātiśītair nātyuṣṇair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm adharimāṃ bhūmim //
Divyāv, 13, 6.1 sā upariprāsādatalagatā ayantritopacārā dhāryate kālartukaiścopakaraṇairanuvidhīyate vaidyaprajñaptaiścāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhāraiḥ //
Divyāv, 13, 6.1 sā upariprāsādatalagatā ayantritopacārā dhāryate kālartukaiścopakaraṇairanuvidhīyate vaidyaprajñaptaiścāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhāraiḥ //
Harṣacarita
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Kumārasaṃbhava
KumSaṃ, 3, 32.1 cūtāṅkurāsvādakaṣāyakaṇṭhaḥ puṃskokilo yan madhuraṃ cukūja /
KumSaṃ, 7, 17.1 karṇārpito lodhrakaṣāyarūkṣe gorocanākṣepanitāntagaure /
KumSaṃ, 8, 88.1 sa prajāgarakaṣāyalocanaṃ gāḍhadantapadatāḍitādharam /
Kāmasūtra
KāSū, 2, 10, 23.8 prasannāpi tu sakaṣāyair eva vākyair enaṃ tudatīva prasannaratikāṅkṣiṇī nāyakena parirabhyeta //
Laṅkāvatārasūtra
LAS, 2, 103.2 kaṣāyaiḥ phalapuṣpādyaiḥ kiraṇā yathā bhāskare //
Meghadūta
Megh, Pūrvameghaḥ, 33.1 dīrghīkurvan paṭu madakalaṃ kūjitaṃ sārasānāṃ pratyūṣeṣu sphuṭitakamalāmodamaitrīkaṣāyaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 7.1, 11.0 tathā ṣaḍrasaṃ madhurāmlalavaṇatiktakaṭukaṣāyam iti //
Suśrutasaṃhitā
Su, Sū., 2, 6.1 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṃkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti //
Su, Sū., 6, 7.3 uttaraṃ ca śiśiravasantagrīṣmāḥ teṣu bhagavān āpyāyate 'rkaḥ tiktakaṣāyakaṭukāś ca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balam apahīyate //
Su, Sū., 13, 23.1 śoṇitasya ca yogāyogānavekṣya śatadhautaghṛtābhyaṅgas tatpicudhāraṇaṃ vā jalaukovraṇān madhunāvaghaṭṭayet śītābhir adbhiś ca pariṣecayedbadhnīta vā kaṣāyamadhurasnigdhaśītaiś ca pradehaiḥ pradihyāditi //
Su, Sū., 14, 40.1 vraṇaṃ kaṣāyaḥ saṃdhatte raktaṃ skandayate himam /
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 20, 26.1 madhuraścāvidāhī ca kaṣāyānuraso laghuḥ /
Su, Sū., 20, 29.2 kaṣāyānurasaḥ śīto doṣāṇāṃ cāprakopaṇaḥ //
Su, Sū., 35, 26.1 tatra same parirakṣaṇaṃ kurvīta viṣame snigdhāmlalavaṇaiḥ kriyāviśeṣaiḥ pratikurvīta tīkṣṇe madhurasnigdhaśītair virekaiś ca evamevātyagnau viśeṣeṇa māhiṣaiś ca kṣīradadhisarpirbhiḥ mande kaṭutiktakaṣāyair vamanaiś ca //
Su, Sū., 38, 65.1 kaṣāyastiktamadhuraḥ kaphapittārtināśanaḥ /
Su, Sū., 38, 67.1 kaṣāyatiktamadhuraṃ kanīyaḥ pañcamūlakam /
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 41, 4.1 tatra sthūlasāndramandasthiragurukaṭhinaṃ gandhabahulamīṣatkaṣāyaṃ prāyaśo madhuramiti pārthivaṃ tat sthairyabalagauravasaṃghātopacayakaraṃ viśeṣataścādhogatisvabhāvam iti /
Su, Sū., 41, 4.2 śītastimitasnigdhamandagurusarasāndramṛdupicchilaṃ rasabahulamīṣatkaṣāyāmlalavaṇaṃ madhurarasaprāyamāpyaṃ tat snehanahlādanakledanabandhanaviṣyandanakaram iti /
Su, Sū., 41, 4.4 sūkṣmarūkṣakharaśiśiralaghuviśadaṃ sparśabahulam īṣattiktaṃ viśeṣataḥ kaṣāyamiti vāyavīyaṃ tadvaiśadyalāghavaglapanavirūkṣaṇavicāraṇakaram iti /
Su, Sū., 42, 3.3 sa khalvāpyo rasaḥ śeṣabhūtasaṃsargādvidagdhaḥ ṣoḍhā vibhajyate tadyathā madhuro 'mlo lavaṇaḥ kaṭukastiktaḥ kaṣāya iti /
Su, Sū., 42, 3.5 tatra bhūmyambuguṇabāhulyānmadhuraḥ bhūmyagniguṇabāhulyādamlaḥ toyāgniguṇabāhulyāllavaṇaḥ vāyvagniguṇabāhulyātkaṭukaḥ vāyvākāśaguṇabāhulyāttiktaḥ pṛthivyanilaguṇabāhulyātkaṣāya iti //
Su, Sū., 42, 4.1 tatra madhurāmlalavaṇā vātaghnāḥ madhuratiktakaṣāyāḥ pittaghnāḥ kaṭutiktakaṣāyāḥ śleṣmaghnāḥ //
Su, Sū., 42, 4.1 tatra madhurāmlalavaṇā vātaghnāḥ madhuratiktakaṣāyāḥ pittaghnāḥ kaṭutiktakaṣāyāḥ śleṣmaghnāḥ //
Su, Sū., 42, 7.2 tatra madhuratiktakaṣāyāḥ saumyāḥ kaṭvamlalavaṇā āgneyāḥ /
Su, Sū., 42, 7.3 tatra madhurāmlalavaṇāḥ snigdhā guravaś ca kaṭutiktakaṣāyā rūkṣā laghavaś ca saumyāḥ śītā āgneyāścoṣṇāḥ //
Su, Sū., 42, 8.1 tatra śaityaraukṣyalāghavavaiśadyavaiṣṭambhyaguṇalakṣaṇo vāyuḥ tasya samānayoniḥ kaṣāyo rasaḥ so 'sya śaityācchaityaṃ vardhayati raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyaṃ vaiṣṭambhyādvaiṣṭambhyam iti /
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 42, 10.6 kaṣāyaḥ saṃgrāhako ropaṇaḥ stambhanaḥ śodhano lekhanaḥ śoṣaṇaḥ pīḍanaḥ kledopaśoṣaṇaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno hṛtpīḍāsyaśoṣodarādhmānavākyagrahamanyāstambhagātrasphuraṇacumucumāyanākuñcanākṣepaṇaprabhṛtīñ janayati //
Su, Sū., 42, 11.3 saindhavasauvarcalaviḍapākyaromakasāmudrakapaktrimayavakṣāroṣaraprasūtasuvarcikāprabhṛtīni samāsena lavaṇo vargaḥ pippalyādiḥ surasādiḥ śigrumadhuśigrumūlakalaśunasumukhaśītaśītaśivakuṣṭhadevadāruhareṇukāvalgujaphalacaṇḍāguggulumustalāṅgalakīśukanāsāpīluprabhṛtīni sālasārādiś ca prāyaśaḥ kaṭuko vargaḥ āragvadhādir guḍūcyādir maṇḍūkaparṇīvetrakarīraharidrādvayendrayavavaruṇasvādukaṇṭakasaptaparṇabṛhatīdvayaśaṅkhinīdravantītrivṛtkṛtavedhanakarkoṭakakāravellavārtākakarīrakaravīrasumanaḥśaṅkhapuṣpyapāmārgatrāyamāṇāśokarohiṇīvaijayantīsuvarcalāpunarnavāvṛścikālījyotiṣmatīprabhṛtīni samāsena tikto vargaḥ nyagrodhādirambaṣṭhādiḥ priyaṅgvādī rodhrādis triphalāśallakījambvāmrabakulatindukaphalāni katakaśākapāṣāṇabhedakavanaspatiphalāni sālasārādiś ca prāyaśaḥ kuruvakakovidārakajīvantīcillīpālaṅkyāsuniṣaṇṇakaprabhṛtīni varakādayo mudgādayaś ca samāsena kaṣāyo vargaḥ //
Su, Sū., 44, 71.1 trīṇyapyamlakaṣāyāṇi satiktamadhurāṇi ca /
Su, Sū., 45, 5.1 tatra lohitakapilapāṇḍunīlapītaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṅkhyam udakāni sambhavantītyeke bhāṣante //
Su, Sū., 45, 6.3 tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ madhuraṃ tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhāyāṃ kaṣāyam ākāśaguṇabhūyiṣṭhāyāmavyaktarasam avyaktaṃ hyākāśamityataḥ tat pradhānamavyaktarasatvāt tatpeyamāntarīkṣalābhe //
Su, Sū., 45, 32.1 tṛṣṇāghnaṃ sārasaṃ balyaṃ kaṣāyaṃ madhuraṃ laghu /
Su, Sū., 45, 32.2 tāḍāgaṃ vātalaṃ svādu kaṣāyaṃ kaṭupāki ca //
Su, Sū., 45, 57.2 nāryāstu madhuraṃ stanyaṃ kaṣāyānurasaṃ himam //
Su, Sū., 45, 58.2 hastinyā madhuraṃ vṛṣyaṃ kaṣāyānurasaṃ guru //
Su, Sū., 45, 65.1 dadhi tu madhuramamlamatyamlaṃ ceti tatkaṣāyānurasaṃ snigdhamuṣṇaṃ pīnasaviṣamajvarātisārārocakamūtrakṛcchrakārśyāpahaṃ vṛṣyam prāṇakaraṃ maṅgalyaṃ ca //
Su, Sū., 45, 73.1 rūkṣamuṣṇaṃ kaṣāyaṃ ca kaphamūtrāpahaṃ ca tat /
Su, Sū., 45, 75.1 kaṣāyānurasaṃ nāgyā dadhi varcovivardhanam /
Su, Sū., 45, 82.1 amlaṃ kaṣāyaṃ madhuramavṛṣyaṃ kaphavātanut /
Su, Sū., 45, 84.1 takraṃ madhuramamlaṃ kaṣāyānurasam uṣṇavīryaṃ laghu rūkṣam agnidīpanaṃ garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatpraśamanam avṛṣyaṃ ca //
Su, Sū., 45, 92.1 navanītaṃ punaḥ sadyaskaṃ laghu sukumāraṃ madhuraṃ kaṣāyamīṣadamlaṃ śītalaṃ medhyaṃ dīpanaṃ hṛdyaṃ saṃgrāhi pittānilaharaṃ vṛṣyamavidāhi kṣayakāsavraṇaśoṣārśo'rditāpahaṃ cirotthitaṃ guru kaphamedovivardhanaṃ balakaraṃ bṛṃhaṇaṃ śoṣaghnaṃ viśeṣeṇa bālānāṃ praśasyate //
Su, Sū., 45, 102.1 pāke laghūṣṇavīryaṃ ca kaṣāyaṃ kaphanāśanam /
Su, Sū., 45, 104.1 kaṣāyaṃ baddhaviṇmūtram tiktamagnikaraṃ laghu /
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 45, 114.1 eraṇḍatailaṃ madhuramuṣṇaṃ tīkṣṇaṃ dīpanaṃ kaṭu kaṣāyānurasaṃ sūkṣmaṃ srotoviśodhanaṃ tvacyaṃ vṛṣyaṃ madhuravipākaṃ vayaḥsthāpanaṃ yoniśukraviśodhanamārogyamedhākāntismṛtibalakaraṃ vātakaphaharam adhobhāgadoṣaharaṃ ca //
Su, Sū., 45, 121.1 madhukakāśmaryapalāśatailāni madhurakaṣāyāṇi kaphapittapraśamanāni //
Su, Sū., 45, 122.1 tuvarakabhallātakataile uṣṇe madhurakaṣāye tiktānurase vātakaphakuṣṭhamedomehakṛmipraśamane ubhayatobhāgadoṣahare ca //
Su, Sū., 45, 123.1 saraladevadārugaṇḍīraśiṃśapāgurusārasnehāstiktakaṭukaṣāyā duṣṭavraṇaśodhanāḥ kṛmikaphakuṣṭhānilaharāśca //
Su, Sū., 45, 124.1 tumbīkośāmradantīdravantīśyāmāsaptalānīlikākampillakaśaṅkhinīsnehās tiktakaṭukaṣāyā adhobhāgadoṣaharāḥ kṛmikaphakuṣṭhānilaharā duṣṭavraṇaśodhanāśca //
Su, Sū., 45, 127.1 sahakāratailamīṣattiktam atisugandhi vātakaphaharaṃ rūkṣaṃ madhurakaṣāyaṃ rasavannātipittakaraṃ ca //
Su, Sū., 45, 131.1 grāmyānūpaudakānāṃ ca vasāmedomajjāno gurūṣṇamadhurā vātaghnāḥ jāṅgalaikaśaphakravyādādīnāṃ laghuśītakaṣāyā raktapittaghnāḥ pratudaviṣkirāṇāṃ śleṣmaghnāḥ /
Su, Sū., 45, 132.1 madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ saṃdhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam //
Su, Sū., 45, 132.1 madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ saṃdhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam //
Su, Sū., 45, 138.2 kaṣāyaṃ kaṭu pāke ca balyaṃ tiktamavātakṛt //
Su, Sū., 45, 139.2 kaṣāyamuṣṇamamlaṃ ca pittakṛt kaṭupāki ca //
Su, Sū., 45, 166.1 madhuśarkarā punaśchardyatīsāraharī rūkṣā chedanī prasādanī kaṣāyamadhurā madhuravipākā ca //
Su, Sū., 45, 167.1 yavāsaśarkarā madhurakaṣāyā tiktānurasā śleṣmaharī sarā ceti //
Su, Sū., 45, 169.2 kaphaghnaṃ madhuraṃ pāke kaṣāyaṃ bastidūṣaṇam //
Su, Sū., 45, 173.1 madhuraṃ taddhi rūkṣaṃ ca kaṣāyānurasaṃ laghu /
Su, Sū., 45, 175.1 kaṣāyamadhuraṃ hṛdyaṃ sugandhīndriyabodhanam /
Su, Sū., 45, 182.2 kaṣāyo madhuraḥ sīdhurgauḍaḥ pācanadīpanaḥ //
Su, Sū., 45, 186.2 kaṣāyamadhuraḥ sīdhuḥ pittaghno 'sṛkprasādanaḥ //
Su, Sū., 45, 189.1 tiktaḥ kaṣāyaḥ śophaghnastīkṣṇaḥ svādur avātakṛt /
Su, Sū., 45, 189.2 tīkṣṇaḥ kaṣāyo madakṛd durnāmakaphagulmahṛt //
Su, Sū., 45, 191.2 rūkṣaḥ kaṣāyakaphahṛd vātapittaprakopaṇaḥ //
Su, Sū., 46, 10.1 ṣaṣṭikaḥ pravarasteṣāṃ kaṣāyānuraso laghuḥ /
Su, Sū., 46, 13.1 kaṣāyamadhurāḥ pāke 'madhurā vīryato 'himāḥ /
Su, Sū., 46, 14.1 kṛṣṇavrīhirvarasteṣāṃ kaṣāyānuraso laghuḥ /
Su, Sū., 46, 15.2 kaṣāyā baddhaviṇmūtrā rūkṣāḥ śleṣmāpakarṣaṇāḥ //
Su, Sū., 46, 16.1 sthalajāḥ kaphapittaghnāḥ kaṣāyāḥ kaṭukānvayāḥ /
Su, Sū., 46, 17.2 īṣatkaṣāyālpamalā guravaḥ kaphaśukralāḥ //
Su, Sū., 46, 19.2 tiktāḥ kaṣāyāḥ pittaghnā laghupākāḥ kaphāpahāḥ //
Su, Sū., 46, 22.1 uṣṇāḥ kaṣāyamadhurā rūkṣāḥ kaṭuvipākinaḥ /
Su, Sū., 46, 23.1 kaṣāyamadhurasteṣāṃ śītaḥ pittāpahaḥ smṛtaḥ /
Su, Sū., 46, 26.2 baddhamūtrāḥ kaphaharāḥ kaṣāyā vātakopanāḥ //
Su, Sū., 46, 28.1 kaṣāyamadhurāḥ śītāḥ kaṭupākā marutkarāḥ /
Su, Sū., 46, 31.2 vātalāḥ śītamadhurāḥ sakaṣāyā virūkṣaṇāḥ //
Su, Sū., 46, 35.1 kaṣāyabhāvānna purīṣabhedī na mūtralo naiva kaphasya kartā /
Su, Sū., 46, 36.2 āraṇyamāṣā guṇataḥ pradiṣṭā rūkṣāḥ kaṣāyā avidāhinaśca //
Su, Sū., 46, 37.1 uṣṇaḥ kulattho rasataḥ kaṣāyaḥ kaṭurvipāke kaphamārutaghnaḥ /
Su, Sū., 46, 39.1 īṣatkaṣāyo madhuraḥ satiktaḥ sāṃgrāhikaḥ pittakarastathoṣṇaḥ /
Su, Sū., 46, 41.1 yavaḥ kaṣāyo madhuro himaśca kaṭurvipāke kaphapittahārī /
Su, Sū., 46, 44.2 rūkṣaḥ kaṣāyo viṣaśoṣaśukrabalāsadṛṣṭikṣayakṛd vidāhī //
Su, Sū., 46, 54.1 tāv eṇahariṇarkṣakuraṅgakarālakṛtamālaśarabhaśvadaṃṣṭrāpṛṣatacāruṣkamṛgamātṛkāprabhṛtayo jaṅghālā mṛgāḥ kaṣāyā madhurā laghavo vātapittaharāstīkṣṇā hṛdyā bastiśodhanāśca //
Su, Sū., 46, 55.1 kaṣāyo madhuro hṛdyaḥ pittāsṛkkapharogahā /
Su, Sū., 46, 60.1 laghavaḥ śītamadhurāḥ kaṣāyā doṣanāśanāḥ /
Su, Sū., 46, 60.2 saṃgrāhī dīpanaścaiva kaṣāyamadhuro laghuḥ /
Su, Sū., 46, 64.2 kaṣāyaḥ svādulavaṇastvacyaḥ keśyo 'rucau hitaḥ //
Su, Sū., 46, 68.1 kaṣāyamadhurā rūkṣāḥ phalāhārā marutkarāḥ /
Su, Sū., 46, 69.2 kaṣāyasvādulavaṇo guruḥ kāṇakapotakaḥ //
Su, Sū., 46, 70.1 raktapittapraśamanaḥ kaṣāyaviśado 'pi ca /
Su, Sū., 46, 80.1 kaṣāyamadhurasteṣāṃ śaśaḥ pittakaphāpahaḥ /
Su, Sū., 46, 81.1 godhā vipāke madhurā kaṣāyakaṭukā smṛtā /
Su, Sū., 46, 99.1 ruror māṃsaṃ samadhuraṃ kaṣāyānurasaṃ smṛtam /
Su, Sū., 46, 101.1 sṛmarasya tu māṃsaṃ ca kaṣāyānurasaṃ smṛtam /
Su, Sū., 46, 103.1 kaphaghnam khaḍgipiśitaṃ kaṣāyamanilāpaham /
Su, Sū., 46, 115.1 kaṣāyānurasasteṣāṃ śaṣpaśaivālabhojanaḥ /
Su, Sū., 46, 141.1 kaṣāyānurasaṃ teṣāṃ dāḍimaṃ nātipittalam /
Su, Sū., 46, 143.1 amlaṃ samadhuraṃ tiktaṃ kaṣāyaṃ kaṭukaṃ saram /
Su, Sū., 46, 144.2 kaphaṃ rūkṣakaṣāyatvāt phalebhyo 'bhyadhikaṃ ca tat //
Su, Sū., 46, 147.1 kaṣāyaṃ svādu saṃgrāhi śītaṃ siñcitikāphalam /
Su, Sū., 46, 153.2 kaṣāyānurasaṃ svādu vātaghnaṃ bṛṃhaṇaṃ guru //
Su, Sū., 46, 157.1 hṛdyaṃ svādu kaṣāyāmlaṃ bhavyamāsyaviśodhanam /
Su, Sū., 46, 164.2 saṃgrāhakāṇi rūkṣāṇi kaṣāyamadhurāni ca //
Su, Sū., 46, 165.2 kaṣāyaṃ madhuraṃ sāmlaṃ nātimārutakopanam //
Su, Sū., 46, 166.2 snigdhaṃ svādu kaṣāyaṃ ca rājādanaphalaṃ guru //
Su, Sū., 46, 167.1 kaṣāyaṃ madhuraṃ rūkṣaṃ todanaṃ kaphavātajit /
Su, Sū., 46, 168.1 āmaṃ kaṣāyaṃ saṃgrāhi tindukaṃ vātakopanam /
Su, Sū., 46, 169.1 madhuraṃ ca kaṣāyaṃ ca snigdhaṃ saṃgrāhi bākulam /
Su, Sū., 46, 170.1 sakaṣāyaṃ himaṃ svādu dhānvanaṃ kaphavātajit /
Su, Sū., 46, 171.2 atyamlamīṣanmadhuraṃ kaṣāyānurasaṃ laghu //
Su, Sū., 46, 174.2 kaṭutiktakaṣāyoṣṇaṃ bālaṃ bilvamudāhṛtam //
Su, Sū., 46, 181.1 panasaṃ sakaṣāyaṃ tu snigdhaṃ svādurasaṃ guru /
Su, Sū., 46, 181.2 maucaṃ svādurasaṃ proktaṃ kaṣāyaṃ nātiśītalam /
Su, Sū., 46, 189.1 kaṣāyaṃ kaphapittaghnaṃ kiṃcittiktaṃ rucipradam /
Su, Sū., 46, 192.1 śītaṃ kaṣāyaṃ madhuraṃ ṭaṅkaṃ mārutakṛdguru /
Su, Sū., 46, 196.1 āruṣkaraṃ tauvarakaṃ kaṣāyaṃ kaṭupāki tathaiva ca /
Su, Sū., 46, 199.2 kaṣāyaṃ dīpanaṃ cāmlaṃ cakṣuṣyaṃ cābhayāphalam //
Su, Sū., 46, 200.2 cakṣuṣyaṃ svādupākyākṣaṃ kaṣāyaṃ kaphapittajit //
Su, Sū., 46, 201.2 kaṣāyamīṣanmadhuraṃ kiṃcit pūgaphalaṃ saram //
Su, Sū., 46, 206.1 kaṣāyamadhuro majjā kolānāṃ pittanāśanaḥ /
Su, Sū., 46, 209.3 grāhyuṣṇaṃ dīpanaṃ taddhi kaṣāyaṃ kaṭu tiktakam //
Su, Sū., 46, 248.2 kaṣāyānurasaṃ caiva vipāke madhuraṃ ca tat //
Su, Sū., 46, 250.1 kaṣāyasvādutiktāni raktapittaharāṇi ca /
Su, Sū., 46, 251.2 kaṣāyamadhuro grāhī cuccūsteṣāṃ tridoṣahā //
Su, Sū., 46, 253.1 kṣīravṛkṣotpalādīnāṃ kaṣāyāḥ pallavāḥ smṛtāḥ /
Su, Sū., 46, 264.1 kaṣāyā tu hitā pitte svādupākarasā himā /
Su, Sū., 46, 273.3 uṣṇā kaṣāyamadhurā cāṅgerī cāgnidīpanī //
Su, Sū., 46, 276.1 svādutiktā kuntalikā kaṣāyā sakuraṇṭikā /
Su, Sū., 46, 280.1 sraṃsanaṃ kaṭukaṃ pāke kaṣāyaṃ vahnidīpanam /
Su, Sū., 46, 292.2 vidāhino vātakarāḥ sakaṣāyā virūkṣaṇāḥ //
Su, Sū., 46, 293.2 tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ //
Su, Sū., 46, 293.2 tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ //
Su, Sū., 46, 293.2 tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ //
Su, Sū., 46, 296.2 sakaṣāyaṃ ca sarvaṃ hi svādu śākamudāhṛtam /
Su, Sū., 46, 306.1 sthūlasūraṇamāṇakaprabhṛtayaḥ kandā īṣatkaṣāyāḥ kaṭukā rūkṣā viṣṭambhino guravaḥ kaphavātalāḥ pittaharāśca //
Su, Sū., 46, 308.2 kaṣāyāḥ pittaśamanā vipāke madhurā himāḥ //
Su, Sū., 46, 327.2 tāmraṃ kaṣāyaṃ madhuraṃ lekhanaṃ śītalaṃ saram //
Su, Sū., 46, 337.2 kṣaudraṃ pūgaphalaṃ śreṣṭhaṃ kaṣāye saparūṣakam //
Su, Sū., 46, 402.1 vaidalā laghavo bhakṣyāḥ kaṣāyāḥ sṛṣṭamārutāḥ /
Su, Sū., 46, 413.2 balyāḥ kaṣāyamadhurā laghavastṛṇmalāpahāḥ //
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Sū., 46, 485.1 dhūmenāpohya hṛdyair vā kaṣāyakaṭutiktakaiḥ /
Su, Sū., 46, 486.1 phalaiḥ kaṭukaṣāyair vā mukhavaiśadyakārakaiḥ /
Su, Nid., 10, 23.2 tat kaṣāyaṃ bhavedvātāt kṣiptaṃ ca plavate 'mbhasi //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Cik., 1, 66.2 kaṣāyabhāvānmādhuryāttiktatvāccāpi pittahṛt //
Su, Cik., 1, 67.1 auṣṇyāt kaṣāyabhāvācca tiktatvācca kaphe hitaḥ /
Su, Cik., 1, 79.1 tau pittaduṣṭe dātavyau kaṣāyādiṣu saptasu /
Su, Cik., 2, 46.1 kaṣāyabhasmamṛtkīrṇāṃ baddhvā sūtreṇa sūtravit /
Su, Cik., 2, 85.2 kaṣāyamadhurāḥ śītāḥ kriyāḥ snigdhāśca yojayet //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 11, 6.1 tataḥ śāliṣaṣṭikayavagodhūmakodravoddālakānanavān bhuñjīta caṇakāḍhakīkulatthamudgavikalpena tiktakaṣāyābhyāṃ ca śākagaṇābhyāṃ nikumbheṅgudīsarṣapātasītailasiddhābhyāṃ baddhamūtrair vā jāṅgalair māṃsair apahṛtamedobhir anamlair aghṛtaiśceti //
Su, Cik., 13, 8.2 tatsarvaṃ tiktakaṭukaṃ kaṣāyānurasaṃ saram //
Su, Cik., 20, 13.2 ropaṇārthaṃ hitaṃ tailaṃ kaṣāyamadhuraiḥ śṛtam //
Su, Cik., 24, 6.1 kaṣāyaṃ madhuraṃ tiktaṃ kaṭukaṃ prātarutthitaḥ /
Su, Cik., 24, 6.2 nimbaśca tiktake śreṣṭhaḥ kaṣāye khadirastathā //
Su, Cik., 40, 60.1 kaṣāyatiktamadhuraiḥ kaṭūṣṇai ropaṇo vraṇe /
Su, Utt., 18, 40.1 atimātrau kaṣāyatvasaṃkocasphuraṇāvahau /
Su, Utt., 18, 55.1 kaṣāyaṃ tiktakaṃ vāpi sasnehaṃ ropaṇaṃ matam /
Su, Utt., 20, 9.1 śramāt kṣayādrūkṣakaṣāyabhojanāt samīraṇaḥ śabdapathe pratiṣṭhitaḥ /
Su, Utt., 30, 4.1 kaṣāyamadhuraistailaṃ kāryamabhyañjane śiśoḥ /
Su, Utt., 33, 9.1 karālā piṅgalā muṇḍā kaṣāyāmbaravāsinī /
Su, Utt., 39, 157.2 kaṣāyagururūkṣāṇi krodhādīni tathaiva ca //
Su, Utt., 39, 179.2 svādutiktakaṣāyāṇāṃ kaṣāyaiḥ śarkarāyutaiḥ //
Su, Utt., 39, 268.1 kaṣāyamadhurāṃ snigdhāṃ yathādoṣamathāpi vā /
Su, Utt., 49, 9.2 śrāntaḥ saghoṣaṃ bahuśaḥ kaṣāyaṃ jīrṇe 'dhikaṃ sānilajā vamistu //
Su, Utt., 50, 8.1 mukhaṃ kaṣāyamaratirgauravaṃ kaṇṭhavakṣasoḥ /
Su, Utt., 55, 37.1 vāyuḥ koṣṭhānugo rūkṣaiḥ kaṣāyakaṭutiktakaiḥ /
Su, Utt., 63, 7.2 tiktaḥ kaṣāyamanveti te dvikā daśa pañca ca //
Su, Utt., 63, 8.1 tadyathā madhurāmlaḥ madhuralavaṇaḥ madhurakaṭukaḥ madhuratiktaḥ madhurakaṣāyaḥ ete pañcānukrāntā madhureṇa amlalavaṇaḥ amlakaṭukaḥ amlatiktaḥ amlakaṣāyaḥ ete catvāro 'nukrāntā amlena lavaṇakaṭukaḥ lavaṇatiktaḥ lavaṇakaṣāyaḥ ete trayo 'nukrāntā lavaṇena kaṭutiktaḥ kaṭukaṣāyaḥ dvāvetāvanukrāntau kaṭukena tiktakaṣāyaḥ eka evānukrāntastiktena evamete pañcadaśa dvikasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 8.1 tadyathā madhurāmlaḥ madhuralavaṇaḥ madhurakaṭukaḥ madhuratiktaḥ madhurakaṣāyaḥ ete pañcānukrāntā madhureṇa amlalavaṇaḥ amlakaṭukaḥ amlatiktaḥ amlakaṣāyaḥ ete catvāro 'nukrāntā amlena lavaṇakaṭukaḥ lavaṇatiktaḥ lavaṇakaṣāyaḥ ete trayo 'nukrāntā lavaṇena kaṭutiktaḥ kaṭukaṣāyaḥ dvāvetāvanukrāntau kaṭukena tiktakaṣāyaḥ eka evānukrāntastiktena evamete pañcadaśa dvikasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 8.1 tadyathā madhurāmlaḥ madhuralavaṇaḥ madhurakaṭukaḥ madhuratiktaḥ madhurakaṣāyaḥ ete pañcānukrāntā madhureṇa amlalavaṇaḥ amlakaṭukaḥ amlatiktaḥ amlakaṣāyaḥ ete catvāro 'nukrāntā amlena lavaṇakaṭukaḥ lavaṇatiktaḥ lavaṇakaṣāyaḥ ete trayo 'nukrāntā lavaṇena kaṭutiktaḥ kaṭukaṣāyaḥ dvāvetāvanukrāntau kaṭukena tiktakaṣāyaḥ eka evānukrāntastiktena evamete pañcadaśa dvikasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 8.1 tadyathā madhurāmlaḥ madhuralavaṇaḥ madhurakaṭukaḥ madhuratiktaḥ madhurakaṣāyaḥ ete pañcānukrāntā madhureṇa amlalavaṇaḥ amlakaṭukaḥ amlatiktaḥ amlakaṣāyaḥ ete catvāro 'nukrāntā amlena lavaṇakaṭukaḥ lavaṇatiktaḥ lavaṇakaṣāyaḥ ete trayo 'nukrāntā lavaṇena kaṭutiktaḥ kaṭukaṣāyaḥ dvāvetāvanukrāntau kaṭukena tiktakaṣāyaḥ eka evānukrāntastiktena evamete pañcadaśa dvikasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 8.1 tadyathā madhurāmlaḥ madhuralavaṇaḥ madhurakaṭukaḥ madhuratiktaḥ madhurakaṣāyaḥ ete pañcānukrāntā madhureṇa amlalavaṇaḥ amlakaṭukaḥ amlatiktaḥ amlakaṣāyaḥ ete catvāro 'nukrāntā amlena lavaṇakaṭukaḥ lavaṇatiktaḥ lavaṇakaṣāyaḥ ete trayo 'nukrāntā lavaṇena kaṭutiktaḥ kaṭukaṣāyaḥ dvāvetāvanukrāntau kaṭukena tiktakaṣāyaḥ eka evānukrāntastiktena evamete pañcadaśa dvikasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 14.1 madhurāmlalavaṇakaṭutiktaḥ madhurāmlalavaṇakaṭukaṣāyaḥ madhurāmlalavaṇatiktakaṣāyaḥ madhurāmlakaṭutiktakaṣāyaḥ madhuralavaṇakaṭutiktakaṣāyaḥ evameṣāṃ pañcānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktakaṣāyaḥ evamekasyādāvamla evamete ṣaṭ pañcakasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 14.1 madhurāmlalavaṇakaṭutiktaḥ madhurāmlalavaṇakaṭukaṣāyaḥ madhurāmlalavaṇatiktakaṣāyaḥ madhurāmlakaṭutiktakaṣāyaḥ madhuralavaṇakaṭutiktakaṣāyaḥ evameṣāṃ pañcānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktakaṣāyaḥ evamekasyādāvamla evamete ṣaṭ pañcakasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 14.1 madhurāmlalavaṇakaṭutiktaḥ madhurāmlalavaṇakaṭukaṣāyaḥ madhurāmlalavaṇatiktakaṣāyaḥ madhurāmlakaṭutiktakaṣāyaḥ madhuralavaṇakaṭutiktakaṣāyaḥ evameṣāṃ pañcānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktakaṣāyaḥ evamekasyādāvamla evamete ṣaṭ pañcakasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 14.1 madhurāmlalavaṇakaṭutiktaḥ madhurāmlalavaṇakaṭukaṣāyaḥ madhurāmlalavaṇatiktakaṣāyaḥ madhurāmlakaṭutiktakaṣāyaḥ madhuralavaṇakaṭutiktakaṣāyaḥ evameṣāṃ pañcānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktakaṣāyaḥ evamekasyādāvamla evamete ṣaṭ pañcakasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 14.1 madhurāmlalavaṇakaṭutiktaḥ madhurāmlalavaṇakaṭukaṣāyaḥ madhurāmlalavaṇatiktakaṣāyaḥ madhurāmlakaṭutiktakaṣāyaḥ madhuralavaṇakaṭutiktakaṣāyaḥ evameṣāṃ pañcānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktakaṣāyaḥ evamekasyādāvamla evamete ṣaṭ pañcakasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 16.1 ekaikaś ca ṣaḍ rasā bhavanti madhuraḥ amlaḥ lavaṇaḥ kaṭukaḥ tiktaḥ kaṣāyaḥ iti //
Su, Utt., 64, 7.2 kaṣāyatiktakaṭukai rasair yuktam apadravam //
Su, Utt., 64, 13.2 sevyāḥ śaradi yatnena kaṣāyasvādutiktakāḥ //
Su, Utt., 64, 37.1 tīkṣṇarūkṣakaṭukṣārakaṣāyaṃ koṣṇamadravam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.16 tatrādhyātmikasya dvividhasyāpyāyurvedaśāstrakriyayā priyasamāgamāpriyaparihārakaṭutiktakaṣāyādikvāthādibhir dṛṣṭa evādhyātmikopāyaḥ /
SKBh zu SāṃKār, 17.2, 21.0 yathā madhurāmlalavaṇakaṭutiktakaṣāyaṣaḍrasopabṛṃhitasya saṃyuktasyānnasya sādhyata evaṃ mahadādiliṅgasya bhoktṛtvābhāvād asti sa ātmā yasyedaṃ bhogyaṃ śarīram iti //
Viṣṇusmṛti
ViSmṛ, 61, 15.1 kaṣāyaṃ tiktaṃ kaṭukaṃ ca //
ViSmṛ, 96, 1.1 atha triṣv āśrameṣu pakvakaṣāyaḥ prājāpatyām iṣṭiṃ kṛtvā sarvavedasaṃ dakṣiṇāṃ dattvā pravrajyāśramī syāt //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 4.2 śiroruhaiḥ snānakaṣāyavāsitaiḥ striyo nidāghaṃ śamayanti kāminām //
Amaraughaśāsana
AmarŚās, 1, 19.1 kaṭukatiktakaṣāyāmlamadhuralavaṇāś ceti ṣaṭ āsvādāḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 10.1 kaṣāyā grāhiṇī śītā dhātakī na harītakī /
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 7.0 madhurarasasyāpi vrīhervipāke'mlatvāt lavaṇasyāpi sauvarcalasya kaṭuvipākatvāt amlatiktoṣaṇānām api dāḍimapaṭolapippalīnāṃ madhuratvāt kaṣāyasyāpi kulatthasyāmlavipākatvāt prāyaśa ityuktam matāntarasaṃgrahārthaṃ ca //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 12.1 parāśarastu tiktakaṣāyayor madhuravipākam āha pākāstrayo rasānām amlo 'mlaṃ pacyate kaṭuḥ kaṭukam /
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 13.1 kaṭutiktakaṣāyāṇāṃ kaṭuko yeṣāṃ vipāka iti pakṣaḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 13.2 teṣāṃ pittavighāte tiktakaṣāyau kathaṃ bhavataḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 31.0 kaṣāyatiktaṃ mahat pañcamūlaṃ vātaṃ jayati na tu pittam uṣṇavīryatvāt //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 32.0 kaṣāyāḥ kulatthāścāmlapākatayā ca //
Ayurvedarasāyana zu AHS, Sū., 15, 6.2, 10.0 sārivādiḥ padmakādiḥ paṭolādirnyagrodhādirdāhaharo mahākaṣāyas tṛṇapañcamūlaṃ ceti pittaśamanāni //
Ayurvedarasāyana zu AHS, Sū., 15, 7.2, 4.0 saṃgrahe tu śītaśivaśatapuṣpāsaralasuradārurāsneṅgudīsātalāsumanaḥkākādanīlāṅgalikāhastikarṇamuñjātalāmajjakaprabhṛtīny āragvadhādir asanādir arkādiḥ surasādir muṣkakādir vatsakādir mustādiḥ śītaghno mahākaṣāyo vallīkaṇṭakapañcamūle ceti śleṣmapraśamanānīti //
Bhāgavatapurāṇa
BhāgPur, 3, 26, 42.1 kaṣāyo madhuras tiktaḥ kaṭv amla iti naikadhā /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 5.2 guḍūcī svarase tiktā kaṣāyoṣṇā gurustathā /
DhanvNigh, 1, 18.1 mañjiṣṭhā madhurā svāde kaṣāyoṣṇā gurustathā /
DhanvNigh, 1, 41.1 mustā tiktakaṣāyātiśiśirā śleṣmaraktajit /
DhanvNigh, 1, 43.1 jalajaṃ tiktakaṭukaṃ kaṣāyaṃ kāntidaṃ himam /
DhanvNigh, 1, 65.1 śaṭī svaryā gandhamūlā kaṣāyakaṭukā sarā /
DhanvNigh, 1, 82.1 kaṣāyānurasaḥ svāduḥ śītalo mūtrakṛcchrahā /
DhanvNigh, 1, 107.1 kaṭutiktakaṣāyoṣṇaṃ tīkṣṇaṃ vātakaphāpaham /
DhanvNigh, 1, 152.1 śitivārastu saṃgrāhī kaṣāyaḥ sarvadoṣajit /
DhanvNigh, 1, 193.1 aśmantakaḥ kaṣāyastu himaḥ pittakaphāpahaḥ /
DhanvNigh, 1, 195.1 kovidāraḥ kaṣāyastu saṃgrāhī vraṇaropaṇaḥ /
DhanvNigh, 1, 197.2 kaṣāyā śītalā vṛṣyā tridoṣaghnyatisārajit //
DhanvNigh, 1, 203.2 kaṣāyāmlā ca kaṭukā tiktā madhurasānvitā /
DhanvNigh, 1, 204.2 kaphaṃ rūkṣakaṣāyatvāttridoṣaghnī tato'bhayā //
DhanvNigh, 1, 212.1 kaṣāyaṃ kaṭutiktāmlaṃ svādu cāmalakaṃ himam /
DhanvNigh, 1, 213.2 kaphaṃ rūkṣakaṣāyatvātphalaṃ dhātryāstridoṣajit //
DhanvNigh, 1, 240.1 kaṣāyā madhurā coṣṇā vipāke kaṭukā trivṛt /
DhanvNigh, 1, 248.2 uṣṇā kaṭukaṣāyā ca sūtikāśūlanāśinī //
DhanvNigh, 2, 14.1 kuṭajaḥ kaṭukastiktaḥ kaṣāyo rūkṣaśītalaḥ /
DhanvNigh, Candanādivarga, 34.1 jātīphalaṃ kaṣāyoṣṇaṃ kaṭu kaṇṭhāmayārtijit /
DhanvNigh, Candanādivarga, 38.1 bhedi saṃmohakṛt pūgaṃ kaṣāyaṃ svādu rocanam /
DhanvNigh, Candanādivarga, 44.1 māṃsī svādukaṣāyā syātkaphapittāsranāśinī /
DhanvNigh, Candanādivarga, 46.1 māṃsīdvayaṃ kaṣāyaṃ ca varṇyaṃ pittakaphāpaham /
DhanvNigh, Candanādivarga, 52.1 tagaraṃ syāt kaṣāyoṣṇaṃ snigdhaṃ doṣatrayapraṇut /
DhanvNigh, Candanādivarga, 58.1 vyāghranakhastu tiktoṣṇaḥ kaṣāyaḥ kaphavātajit /
DhanvNigh, Candanādivarga, 82.1 lākṣā tiktakaṣāyā syātsnigdhā śoṇitapittanut /
DhanvNigh, Candanādivarga, 88.1 padmakaṃ śiśiraṃ snigdhaṃ kaṣāyaṃ raktapittanut /
DhanvNigh, Candanādivarga, 92.1 prapauṇḍarīkaṃ madhuraṃ kaṣāyaṃ tiktaśītalam /
DhanvNigh, Candanādivarga, 102.1 kāṅkṣī kaṭukaṣāyā syāt keśyā caiva viṣāpahā /
DhanvNigh, Candanādivarga, 112.1 rālaḥ svāduḥ kaṣāyoṣṇaḥ stambhano vraṇaropaṇaḥ /
DhanvNigh, Candanādivarga, 113.2 kāsīsaṃ tu kaṣāyoṣṇamamlaṃ vātabalāsajit //
DhanvNigh, Candanādivarga, 115.1 puṣpādikāsīsam atipraśastaṃ soṣṇaṃ kaṣāyāmlamatīva netryam /
DhanvNigh, Candanādivarga, 121.1 śrīveṣṭaḥ svādutiktastu kaṣāyo vraṇaropaṇaḥ /
DhanvNigh, Candanādivarga, 123.1 śallakī syātkaṣāyātiśītā vīrye prakīrtitā /
DhanvNigh, Candanādivarga, 141.1 himā proktā kaṣāyā ca viṣaṃ sthāvarajaṅgamam /
DhanvNigh, Candanādivarga, 149.2 viśado gairikaḥ snigdhaḥ kaṣāyo madhuro himaḥ //
DhanvNigh, Candanādivarga, 151.1 svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittajit /
DhanvNigh, Candanādivarga, 156.1 lodhraḥ śītaḥ kaṣāyaśca hanti tṛṣṇāmarocakam /
DhanvNigh, Candanādivarga, 158.1 lodhrayugmaṃ kaṣāyaṃ syāt śītaṃ vātakaphāsrajit /
DhanvNigh, 6, 28.1 kaṣāyaṃ śophaśūlārśaḥkuṣṭhapāṇḍupramehajit /
DhanvNigh, 6, 35.2 subalyaḥ sakaṣāyaśca mūrchito'sau gadāpahaḥ //
Garuḍapurāṇa
GarPur, 1, 65, 4.2 mārgāyotkaṇṭakau pādau kaṣāyasadṛśau tathā //
GarPur, 1, 72, 3.1 tatrāsitābjahalabhṛdvasanāsibhṛṅgaśārṅgāyudhāṅgaharakaṇṭhakaṣāyapuṣpaiḥ /
GarPur, 1, 146, 15.1 tiktoṣaṇakaṣāyāmlarūkṣāpramitayojanaiḥ /
GarPur, 1, 148, 10.2 kaṣāyāḥ svādavo yasya viśuddhau śleṣmalā hitāḥ //
GarPur, 1, 148, 11.1 kaṭutiktakaṣāyā vā ye nisargātkaphāvahāḥ /
GarPur, 1, 148, 13.1 kaṣāyaśca hitastasya madhurā eva kevalam /
GarPur, 1, 153, 2.2 kaṣāyatiktamadhuraṃ vātādiṣu mukhaṃ kramāt //
GarPur, 1, 168, 2.1 kaṣāyakaṭutiktāmlarūkṣāhārādibhojanāt /
GarPur, 1, 168, 18.2 kaṭutiktakaṣāyāśca kopayanti samīraṇam //
GarPur, 1, 168, 21.2 pittalo lekhanastambhī kaṣāyo grāhiśoṣaṇaḥ //
GarPur, 1, 169, 5.1 kaphapittāsrajin mudgaḥ kaṣāyo madhuro laghuḥ /
Kathāsaritsāgara
KSS, 2, 3, 23.2 idaṃ tasyā mahārāja kaṣāyakaṭukaṃ phalam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 24.2 madhurāmlatayā vātaṃ kaṣāyasvādubhāvataḥ /
MPālNigh, Abhayādivarga, 27.2 kaphaṃ rūkṣakaṣāyatvāt tasmāt kim adhikam phalam //
MPālNigh, Abhayādivarga, 28.2 vātaṃ rūkṣakaṣāyatvād evaṃ kiṃ na viparyayaḥ //
MPālNigh, Abhayādivarga, 31.1 vibhītakaḥ svādupākaḥ kaṣāyaḥ kaphapittanut /
MPālNigh, Abhayādivarga, 34.2 bhūdhātrī vātakṛttiktā kaṣāyā madhurā himā //
MPālNigh, Abhayādivarga, 40.2 saṃgrāhiṇī kaṣāyoṣṇā vṛṣyā tiktāgnidīpanī //
MPālNigh, Abhayādivarga, 43.1 bilvaṃ grāhi kaṣāyoṣṇaṃ kaṭu dīpanapācanam /
MPālNigh, Abhayādivarga, 55.2 laghūṣṇatiktaṃ rasataḥ kaṣāyam medaḥkaphaśvāsasamīrahāri //
MPālNigh, Abhayādivarga, 161.1 nirguṇḍī smṛtidā tiktā kaṣāyā kaṭukā laghuḥ /
MPālNigh, Abhayādivarga, 175.2 balyā rasāyanī tiktā kaṣāyoṣṇātiśukralā //
MPālNigh, Abhayādivarga, 200.1 śṛṅgī kaṣāyā tiktoṣṇā hanti hidhmāvamijvarān /
MPālNigh, Abhayādivarga, 210.3 kaṣāyaṃ kṛmipittāsrakaphatṛṣṇājvarāpaham //
MPālNigh, Abhayādivarga, 214.1 mācikāmlā rase pāke kaṣāyā śītalā laghuḥ /
MPālNigh, Abhayādivarga, 225.2 mañjiṣṭhā madhurā tiktā kaṣāyā svaravarṇakṛt //
MPālNigh, Abhayādivarga, 252.2 kaṣāyo raktaśophāsrajvarātīsāranāśanaḥ /
MPālNigh, Abhayādivarga, 254.1 vṛddhadāruḥ kaṣāyoṣṇaḥ sarastikto rasāyanam /
MPālNigh, Abhayādivarga, 261.2 vaṭapattrī yonigadānkaṣāyoṣṇā vināśayet /
MPālNigh, Abhayādivarga, 263.1 lajjāluḥ śītalā tiktā kaṣāyā śleṣmapittajit /
MPālNigh, Abhayādivarga, 274.2 rasāyanī kaṣāyoṣṇāsmṛtimehavināśinī /
MPālNigh, Abhayādivarga, 278.1 bhallātakaḥ kaṣāyoṣṇaḥ śukralo madhuro laghuḥ /
MPālNigh, Abhayādivarga, 312.3 tiktā kaṣāyā kāsaśvāsajvaraharā laghuḥ //
MPālNigh, 4, 4.2 kaṣāyaṃ tiktamadhuraṃ suvarṇaṃ guru lekhanam //
MPālNigh, 4, 6.1 lekhanaṃ ca kaṣāyāmlaṃ vipāke cāparaṃ saram /
MPālNigh, 4, 15.1 lohaṃ saraṃ guru svādu kaṣāyaṃ kaphapittanut /
MPālNigh, 4, 27.2 haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ viṣaṃ jayet /
MPālNigh, 4, 47.1 sphaṭikākhyā kaṣāyoṣṇā kaphapittaviṣavraṇān /
MPālNigh, 4, 60.1 cakṣuṣyā lekhanāḥ śītāḥ kaṣāyā madhurāḥ sarāḥ /
MPālNigh, 4, 61.2 śaṅkho hi kaṭukaḥ pāke kaṣāyo madhuro laghuḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 3.1 iha pratisaṃskartṛsūtraṃ nāstvevetyeke anye tvastīti bhāṣante yathā ca tadasti tathehaiva naikaṭyena kathayiṣyāmaḥ ekīyasūtraṃ yathā tatra lohitakapilapāṇḍupītanīlaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṃkhyamudakāni bhavantītyeke bhāṣante iti śiṣyasūtraṃ yathā vāyoḥ prakṛtibhūtasya vyāpannasya ca lakṣaṇam /
Rasamañjarī
RMañj, 3, 78.1 tutthakaṃ kaṭu sakṣāraṃ kaṣāyaṃ viśadaṃ laghu /
RMañj, 3, 102.1 maṇiratnaṃ kharaṃ śītaṃ kaṣāyaṃ svādu lekhanam /
RMañj, 5, 15.2 kaṣāyatiktamadhuraṃ suvarṇaṃ guru lekhanam //
RMañj, 5, 23.1 śītaṃ kaṣāyaṃ madhuramamlaṃ vātaprakopajit /
RMañj, 5, 35.0 tāmraṃ tiktāmlamadhuraṃ kaṣāyaṃ śītalaṃ param //
RMañj, 10, 4.1 dūto raktakaṣāyakṛṣṇavasano dantī jarāmarditas tailābhyaktaśarīrakāyudhakaro dīnāśrupūrṇānanaḥ /
Rasaprakāśasudhākara
RPSudh, 6, 13.2 kaṣāyā madhurā kāṃkṣī kaṭukā viṣanāśinī //
RPSudh, 6, 65.2 soṣṇavīryaṃ kaṣāyāmlaṃ viṣaghnaṃ śleṣmanāśanam /
RPSudh, 6, 82.2 svādu tiktaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut //
Rasaratnasamuccaya
RRS, 2, 74.2 kiṃcitkaṣāyamadhuraḥ śītaḥ pāke kaṭurlaghuḥ /
RRS, 3, 48.1 svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut /
RRS, 3, 54.1 puṣpādikāsīsamatipraśastaṃ soṣṇaṃ kaṣāyāmlam atīva netryam /
RRS, 3, 66.1 kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśanī ca /
RRS, 3, 104.1 srotoñjanaṃ himaṃ snigdhaṃ kaṣāyaṃ svādu lekhanam /
RRS, 5, 28.1 raupyaṃ śītaṃ kaṣāyāmlaṃ snigdhaṃ vātaharaṃ guru /
Rasaratnākara
RRĀ, R.kh., 8, 71.2 tāmraṃ tīkṣṇoṣṇamadhuraṃ kaṣāyaṃ śītalaṃ saram //
RRĀ, R.kh., 9, 63.1 kāṃsyaṃ kaṣāyamuṣṇaṃ ca laghu rūkṣaṃ ca tiktakam /
RRĀ, R.kh., 10, 62.1 anaghaṃ cālpakaṣāyaṃ ca kaṭu pāke śilājatu /
RRĀ, R.kh., 10, 79.1 svāde svāduḥ kaṣāyatiktakaṭuko vīrye vipāke kaṭuḥ /
Rasendracintāmaṇi
RCint, 8, 176.1 vātakṛtaḥ pittakṛtaḥ sarvān kaṭvamlatiktakaṣāyān /
Rasendracūḍāmaṇi
RCūM, 11, 52.1 kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśinī ca /
RCūM, 11, 65.1 sroto'ñjanaṃ himaṃ snigdhaṃ kaṣāyaṃ svādu lekhanam /
RCūM, 11, 79.1 puṣpādikāsīsam atiprasiddhaṃ soṣṇaṃ kaṣāyāmlamatīva netryam /
RCūM, 11, 86.0 svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut //
Rasendrasārasaṃgraha
RSS, 1, 178.1 haritālaṃ kaṭu snigdhaṃ kaṣāyaṃ ca visarpanut /
RSS, 1, 201.1 tutthaṃ sakaṭukakṣāraṃ kaṣāyaṃ viśadaṃ laghu /
RSS, 1, 257.1 kaṣāyatiktamadhuraṃ suvarṇaṃ guru lekhanam /
RSS, 1, 267.1 śītaṃ kaṣāyaṃ madhuramamlaṃ vātaprakopajit /
Rājanighaṇṭu
RājNigh, 2, 20.1 dravyaṃ vyādhiharaṃ balātiśayakṛt svādu sthiraṃ pārthivaṃ syād āpyaṃ kaṭukaṃ kaṣāyam akhilaṃ śītaṃ ca pittāpaham /
RājNigh, Guḍ, 17.1 jñeyā guḍūcī gurur uṣṇavīryā tiktā kaṣāyā jvaranāśinī ca /
RājNigh, Guḍ, 21.1 mūrvā tiktakaṣāyoṣṇā hṛdrogakaphavātahṛt /
RājNigh, Guḍ, 120.1 kaivartikā laghur vṛṣyā kaṣāyā kaphanāśanī /
RājNigh, Guḍ, 122.1 tāmravallī kaṣāyā syāt kaphadoṣavināśanī /
RājNigh, Guḍ, 135.2 āvartakī kaṣāyāmlā śītalā pittahāriṇī //
RājNigh, Parp., 18.1 śrāvaṇī tu kaṣāyā syāt kaṭūṣṇā kaphapittanut /
RājNigh, Parp., 66.1 brāhmī himā kaṣāyā ca tiktā vātāsrapittajit /
RājNigh, Parp., 70.2 vaśyādisiddhido vṛṣyaḥ kaṣāyaś ca rasāyanaḥ //
RājNigh, Parp., 93.1 bhūdhātrī tu kaṣāyāmlā pittamehavināśanī /
RājNigh, Parp., 141.2 jhaṇḍūḥ kaṭukaṣāyaḥ syāt jvarabhūtagrahāpahā //
RājNigh, Pipp., 37.1 dhānyakaṃ madhuraṃ śītaṃ kaṣāyaṃ pittanāśanam /
RājNigh, Pipp., 116.1 bolaṃ tu kaṭutiktoṣṇaṃ kaṣāyaṃ raktadoṣanut /
RājNigh, Pipp., 124.1 vṛkṣāmlam amlaṃ kaṭukaṃ kaṣāyaṃ soṣṇaṃ kaphārśoghnam udīrayanti /
RājNigh, Pipp., 128.1 amlavetasam atyamlaṃ kaṣāyoṣṇaṃ ca vātajit /
RājNigh, Pipp., 140.1 bhadramustā kaṣāyā ca tiktā śītā ca pācanī /
RājNigh, Pipp., 143.1 tiktā nāgaramustā kaṭuḥ kaṣāyā ca śītalā kaphanut /
RājNigh, Pipp., 187.1 syād vaṃśarocanā rūkṣā kaṣāyā madhurā himā /
RājNigh, Pipp., 194.1 mañjiṣṭhā madhurā svāde kaṣāyoṣṇā gurus tathā /
RājNigh, Pipp., 205.1 lākṣā tiktakaṣāyā syāt śleṣmapittārtidoṣanut /
RājNigh, Pipp., 212.1 lodhradvayaṃ kaṣāyaṃ syāt śītaṃ vātakaphāsranut /
RājNigh, Pipp., 233.1 samudraphenaṃ śiśiraṃ kaṣāyaṃ netraroganut /
RājNigh, Pipp., 244.1 sākuruṇḍaḥ kaṣāyaś ca rucikṛd dīpanaḥ paraḥ /
RājNigh, Śat., 52.1 śitāvaras tu saṃgrāhī kaṣāyoṣṇas tridoṣajit /
RājNigh, Śat., 67.1 śaṇapuṣpī rase tiktā kaṣāyā kaphavātajit /
RājNigh, Śat., 70.1 mahāśvetā kaṣāyoṣṇā śastā rasaniyāmikā /
RājNigh, Śat., 75.3 śaṇas tv amlaḥ kaṣāyaś ca malagarbhāsrapātanaḥ /
RājNigh, Śat., 78.1 ambaṣṭhā sā kaṣāyāmlā kaphakaṇṭharujāpahā /
RājNigh, Śat., 104.1 madhurāmlā nāgabalā kaṣāyoṣṇā guruḥ smṛtā /
RājNigh, Śat., 107.1 mahārāṣṭrī kaṭus tīkṣṇā kaṣāyā mukhaśodhanī /
RājNigh, Śat., 125.1 elavālukam atyugraṃ kaṣāyaṃ kaphavātanut /
RājNigh, Śat., 144.1 cuñcus tu madhurā tīkṣṇā kaṣāyā malaśoṣaṇī /
RājNigh, Śat., 146.1 mahācuñcuḥ kaṭūṣṇā ca kaṣāyā malarodhanī /
RājNigh, Śat., 161.2 svarṇulī kaṭukā śītā kaṣāyā ca vraṇāpahā //
RājNigh, Śat., 201.1 jhiñjhirīṭā kaṭuḥ śītā kaṣāyā cātisārajit /
RājNigh, Mūl., 36.1 vaṃśau tv amlau kaṣāyau ca kiṃcit tiktau ca śītalau /
RājNigh, Mūl., 40.1 karīraṃ kaṭutiktāmlaṃ kaṣāyaṃ laghu śītalam /
RājNigh, Mūl., 41.2 vetraḥ pañcavidhaḥ śaityakaṣāyo bhūtapittahṛt //
RājNigh, Mūl., 53.1 gṛñjanasya madhuraṃ kaṭu kandaṃ nālam apy upadiśanti kaṣāyam /
RājNigh, Mūl., 137.1 upodakī kaṣāyoṣṇā kaṭukā madhurā ca sā /
RājNigh, Mūl., 142.2 īṣat kaṣāyaḥ saṃgrāhī pittaśleṣmakaro laghuḥ //
RājNigh, Mūl., 184.1 asiśimbī tu madhurā kaṣāyā śleṣmapittajit /
RājNigh, Mūl., 193.1 niṣpāvau dvau haricchubhrau kaṣāyau madhurau rasau /
RājNigh, Śālm., 10.2 kaṣāyaś ca laghuḥ snigdhaḥ śukraśleṣmavivardhanaḥ //
RājNigh, Śālm., 11.1 tadrasas tadguṇo grāhī kaṣāyaḥ kaphanāśanaḥ /
RājNigh, Śālm., 13.1 mocarasas tu kaṣāyaḥ kaphavātaharo rasāyano yogāt /
RājNigh, Śālm., 16.1 rohitakau kaṭusnigdhau kaṣāyau ca suśītalau /
RājNigh, Śālm., 25.1 śvetas tu khadiras tiktaḥ kaṣāyaḥ kaṭur uṣṇakaḥ /
RājNigh, Śālm., 27.1 kaṭūṣṇo raktakhadiraḥ kaṣāyo gurutiktakaḥ /
RājNigh, Śālm., 30.2 ariḥ kaṣāyakaṭukā tiktā raktārtipittanut //
RājNigh, Śālm., 35.1 śamī rūkṣā kaṣāyā ca raktapittātisārajit /
RājNigh, Śālm., 38.1 barburas tu kaṣāyoṣṇaḥ kaphakāsāmayāpahaḥ /
RājNigh, Śālm., 40.2 pittakṛc ca kaṣāyoṣṇaḥ kaphahṛd dāhakārakaḥ //
RājNigh, Śālm., 42.1 arimedaḥ kaṣāyoṣṇas tikto bhūtavināśakaḥ /
RājNigh, Śālm., 48.1 karīram ādhmānakaraṃ kaṣāyaṃ kaṭūṣṇam etat kaphakāri bhūri /
RājNigh, Śālm., 65.1 kārī kaṣāyamadhurā dvividhā pittanāśanī /
RājNigh, Śālm., 78.2 rase cāmlakaṣāyaś ca pittakṛt kaphavātahṛt //
RājNigh, Śālm., 103.1 nalaḥ śītakaṣāyaś ca madhuro rucikārakaḥ /
RājNigh, Śālm., 116.1 dūrvāḥ kaṣāyā madhurāś ca śītāḥ pittāttṛṣārocakavāntihantryaḥ /
RājNigh, Śālm., 137.2 kaṭutṛṇakaṃ kṣārāmlaṃ kaṣāyastanyam aśvavṛddhikaram //
RājNigh, Śālm., 145.1 kaserukaḥ kaṣāyo 'lpamadhuro 'tikharas tathā /
RājNigh, Prabh, 12.1 mahānimbas tu śiśiraḥ kaṣāyaḥ kaṭutiktakaḥ /
RājNigh, Prabh, 14.1 kaiḍaryaḥ kaṭukas tiktaḥ kaṣāyaḥ śītalo laghuḥ /
RājNigh, Prabh, 41.1 aśmantakaḥ syān madhuraḥ kaṣāyaḥ suśītalaḥ pittaharaḥ pramehajit /
RājNigh, Prabh, 54.1 kuṭajaḥ kaṭutiktoṣṇaḥ kaṣāyaś cātisārajit /
RājNigh, Prabh, 77.1 nīlavṛkṣas tu kaṭukaḥ kaṣāyoṣṇo laghus tathā /
RājNigh, Prabh, 92.1 māḍas tu śiśiro rucyaḥ kaṣāyaḥ pittadāhakṛt /
RājNigh, Prabh, 94.2 dāhapraśamanaṃ vṛṣyaṃ kaṣāyaṃ kaphanāśanam //
RājNigh, Prabh, 98.1 kadambas tiktakaṭukaḥ kaṣāyo vātanāśanaḥ /
RājNigh, Prabh, 102.2 kaṣāyāḥ pittalās tiktā vīryavṛddhikarāḥ parāḥ //
RājNigh, Prabh, 105.2 kumbhī kaṭuḥ kaṣāyoṣṇo grāhī vātakaphāpahaḥ //
RājNigh, Prabh, 109.1 dhavaḥ kaṣāyaḥ kaṭukaḥ kaphaghno 'nilanāśanaḥ /
RājNigh, Prabh, 111.1 dhanvanaḥ kaṭukoṣṇaś ca kaṣāyaḥ kaphanāśanaḥ /
RājNigh, Prabh, 113.1 bhūrjaḥ kaṭukaṣāyoṣṇo bhūtarakṣākaraḥ paraḥ /
RājNigh, Prabh, 115.1 tiniśas tu kaṣāyoṣṇaḥ kapharaktātisārajit /
RājNigh, Prabh, 118.1 arjunas tu kaṣāyoṣṇaḥ kaphaghno vraṇanāśanaḥ /
RājNigh, Prabh, 122.1 dagdhā kaṭukaṣāyoṣṇā kaphavātanikṛntanī /
RājNigh, Prabh, 125.2 kaphaghnaṃ madhuraṃ rucyaṃ kaṣāyaṃ śākavalkalam //
RājNigh, Prabh, 135.1 bījavṛkṣau kaṭū śītau kaṣāyau kuṣṭhanāśanau /
RājNigh, Prabh, 141.1 piṇḍītaruḥ kaṣāyoṣṇas tridoṣaśamano 'pi ca /
RājNigh, Prabh, 148.1 bhūtāṅkuśas tīvragandhaḥ kaṣāyoṣṇaḥ kaṭus tathā /
RājNigh, Prabh, 152.1 lakucaḥ svarase tiktaḥ kaṣāyoṣṇo laghus tathā /
RājNigh, Kar., 25.1 kovidāraḥ kaṣāyaḥ syāt saṃgrāhī vraṇaropaṇaḥ /
RājNigh, Kar., 37.1 palāśas tu kaṣāyoṣṇaḥ krimidoṣavināśanaḥ /
RājNigh, Kar., 45.1 tilakatvak kaṣāyoṣṇā puṃstvaghnī dantadoṣanut /
RājNigh, Kar., 65.2 madhuraś ca kaṣāyaś ca madāḍhyo haryadāyakaḥ //
RājNigh, Kar., 66.2 snigdhakaṣāyaṃ kathitaṃ malasaṃgrahakārakaṃ caiva //
RājNigh, Kar., 73.1 sindūrī kaṭukā tiktā kaṣāyā śleṣmavātajit /
RājNigh, Kar., 79.1 śatapattrī himā tiktā kaṣāyā kuṣṭhanāśanī /
RājNigh, Kar., 93.1 atimuktaḥ kaṣāyaḥ syāc chiśiraḥ śramanāśanaḥ /
RājNigh, Kar., 107.1 mādhavī kaṭukā tiktā kaṣāyā madagandhikā /
RājNigh, Kar., 112.1 kundo 'timadhuraḥ śītaḥ kaṣāyaḥ kaiśyabhāvanaḥ /
RājNigh, Kar., 128.1 vijñeyā rājataruṇī kaṣāyā kaphakāriṇī /
RājNigh, Kar., 133.1 kiṅkirātaḥ kaṣāyoṣṇas tiktaś ca kaphavātajit /
RājNigh, Kar., 146.1 damanaḥ śītalatiktaḥ kaṣāyakaṭukaś ca kuṣṭhadoṣaharaḥ /
RājNigh, Kar., 164.1 pācī kaṭutiktoṣṇā sakaṣāyā vātadoṣahantrī ca /
RājNigh, Kar., 185.1 padminī madhurā tiktā kaṣāyā śiśirā parā /
RājNigh, Kar., 189.1 mṛṇālaṃ śiśiraṃ tiktaṃ kaṣāyaṃ pittadāhajit /
RājNigh, Kar., 191.2 kaṣāyaṃ kāsapittaghnaṃ tṛṣṇādāhanivāraṇam //
RājNigh, Kar., 203.1 puṣpadravaḥ surabhiśītakaṣāyagaulyo dāhaśramātivamimohamukhāmayaghnaḥ /
RājNigh, Āmr, 12.1 āmraḥ kaṣāyāmlarasaḥ sugandhiḥ kaṇṭhāmayaghno 'gnikaraś ca bālaḥ /
RājNigh, Āmr, 22.1 bālaṃ rājaphalaṃ kaphāsrapavanaśvāsārtipittapradaṃ madhyaṃ tādṛśam eva doṣabahulaṃ bhūyaḥ kaṣāyāmlakam /
RājNigh, Āmr, 23.1 āmratvacā kaṣāyā ca mūlaṃ saugandhi tādṛśam /
RājNigh, Āmr, 25.1 jambūḥ kaṣāyamadhurā śramapittadāhakaṇṭhārtiśoṣaśamanī krimidoṣahantrī /
RājNigh, Āmr, 27.1 mahājambūr uṣṇā samadhurakaṣāyā śramaharā nirasyaty āsyasthaṃ jhaṭiti jaḍimānaṃ svarakarī /
RājNigh, Āmr, 29.1 kākajambūḥ kaṣāyāmlā pāke tu madhurā guruḥ /
RājNigh, Āmr, 31.1 bhūmijambūḥ kaṣāyā ca madhurā śleṣmapittanut /
RājNigh, Āmr, 34.1 īṣat kaṣāyaṃ madhuraṃ tadbījaṃ vātalaṃ guru /
RājNigh, Āmr, 38.1 bālaṃ phalaṃ madhuram alpatayā kaṣāyaṃ pittāpahaṃ śiśirarucyam athāpi nālam /
RājNigh, Āmr, 39.1 rambhāpakvaphalaṃ kaṣāyamadhuraṃ balyaṃ ca śītaṃ tathā pittaṃ cāsravimardanaṃ gurutaraṃ pathyaṃ na mandānale /
RājNigh, Āmr, 56.1 kharjūrī tu kaṣāyā ca pakvā gaulyakaṣāyakā /
RājNigh, Āmr, 68.1 bhallātakaḥ kaṭus tiktaḥ kaṣāyoṣṇaḥ krimīñ jayet /
RājNigh, Āmr, 69.1 bhallātasya phalaṃ kaṣāyamadhuraṃ koṣṇaṃ kaphārtiśramaśvāsānāhavibandhaśūlajaṭharādhmānakrimidhvaṃsanam /
RājNigh, Āmr, 75.1 dāḍimaṃ madhuram amlakaṣāyaṃ kāsavātakaphapittavināśi /
RājNigh, Āmr, 78.1 tindukas tu kaṣāyaḥ syāt saṃgrāhī vātakṛt paraḥ /
RājNigh, Āmr, 80.1 kākatinduḥ kaṣāyo 'mlo gurur vātavikārakṛt /
RājNigh, Āmr, 84.1 aṅkāhvaḥ kaṭukaḥ pīluḥ kaṣāyo madhurāmlakaḥ /
RājNigh, Āmr, 114.1 pippalaḥ sumadhuras tu kaṣāyaḥ śītalaś ca kaphapittavināśī /
RājNigh, Āmr, 118.1 vaṭaḥ kaṣāyo madhuraḥ śiśiraḥ kaphapittajit /
RājNigh, Āmr, 120.1 vaṭī kaṣāyamadhurā śiśirā pittahāriṇī /
RājNigh, Āmr, 122.1 aśvatthikā tu madhurā kaṣāyā cāsrapittajit /
RājNigh, Āmr, 125.1 plakṣaḥ kaṭukaṣāyaś ca śiśiro raktadoṣajit /
RājNigh, Āmr, 128.1 udumbaraṃ kaṣāyaṃ syāt pakvaṃ tu madhuraṃ himam /
RājNigh, Āmr, 129.2 āmaṃ kaṣāyam atidīpanarocanaṃ ca māṃsasya vṛddhikaram asravikārakāri //
RājNigh, Āmr, 135.1 udumbaratvacā śītā kaṣāyā vraṇanāśinī /
RājNigh, Āmr, 138.1 badaraṃ madhuraṃ kaṣāyam amlaṃ paripakvaṃ madhurāmlam uṣṇam etat /
RājNigh, Āmr, 158.1 āmalakaṃ kaṣāyāmlaṃ madhuraṃ śiśiraṃ laghu /
RājNigh, Āmr, 159.1 kaṭu madhurakaṣāyaṃ kiṃcid amlaṃ kaphaghnaṃ rucikaram atiśītaṃ hanti pittāsratāpam /
RājNigh, Āmr, 161.1 kāṣṭhadhātrīphalaṃ svāde kaṣāyaṃ kaṭukaṃ tathā /
RājNigh, Āmr, 170.1 āmrātakaṃ kaṣāyāmlam āmahṛt kaṇṭhaharṣaṇam /
RājNigh, Āmr, 181.1 kapittho madhurāmlaś ca kaṣāyas tiktaśītalaḥ /
RājNigh, Āmr, 190.1 bilvas tu madhuro hṛdyaḥ kaṣāyaḥ pittajit guruḥ /
RājNigh, Āmr, 192.2 kaṭutiktakaṣāyoṣṇaṃ saṃgrāhi ca tridoṣajit //
RājNigh, Āmr, 195.1 sallakī tiktamadhurā kaṣāyā grāhiṇī parā /
RājNigh, Āmr, 199.1 kārkaṭaṃ tu phalaṃ rucyaṃ kaṣāyaṃ dīpanaṃ param /
RājNigh, Āmr, 201.1 śleṣmātakaḥ kaṭuhimo madhuraḥ kaṣāyaḥ svāduś ca pācanakaraḥ krimiśūlahārī /
RājNigh, Āmr, 213.1 vikaṇṭakaḥ kaṣāyaḥ syāt kaṭū rūkṣo rucipradaḥ /
RājNigh, Āmr, 217.2 māṃsāṃśataś cāmlakaṣāyayuktā harītakī pañcarasā smṛteyam //
RājNigh, Āmr, 232.1 vibhītakaḥ kaṭus tiktaḥ kaṣāyoṣṇaḥ kaphāpahaḥ /
RājNigh, Āmr, 236.1 serī ca madhurā rucyā kaṣāyāmlā kaṭus tathā /
RājNigh, Āmr, 238.1 gaulyaṃ guhāgaraṃ ślakṣṇaṃ kaṣāyaṃ kaṭu pācanam /
RājNigh, Āmr, 239.1 ghoṇṭā kaṭukaṣāyoṣṇā kaṭhinā rucikāriṇī /
RājNigh, Āmr, 242.2 kaṭu svādu kaṣāyaṃ ca rucyaṃ dīpanapācanam /
RājNigh, Āmr, 242.3 āndhradeśodbhavaṃ pūgaṃ kaṣāyaṃ madhuraṃ rase /
RājNigh, Āmr, 243.1 pūgaṃ sammohakṛt sarvaṃ kaṣāyaṃ svādu recanam /
RājNigh, Āmr, 244.1 āmaṃ pūgaṃ kaṣāyaṃ mukhamalaśamanaṃ kaṇṭhaśuddhiṃ vidhatte raktāmaśleṣmapittapraśamanam udarādhmānahāraṃ saraṃ ca /
RājNigh, Āmr, 253.1 andhre paṭulikā nāma kaṣāyoṣṇā kaṭus tathā /
RājNigh, Āmr, 256.1 kṛṣṇaṃ parṇaṃ tiktam uṣṇaṃ kaṣāyaṃ dhatte dāhaṃ vaktrajāḍyaṃ malaṃ ca /
RājNigh, 12, 8.1 śrīkhaṇḍaṃ kaṭutiktaśītalaguṇaṃ svāde kaṣāyaṃ kiyat pittabhrāntivamijvarakrimitṛṣāsaṃtāpaśāntipradam /
RājNigh, 12, 77.1 jātīphalaṃ kaṣāyoṣṇaṃ kaṭu kaṇṭhāmayārtijit /
RājNigh, 12, 84.2 svāduḥ kaṭukaṣāyoṣṇaḥ sadhūmāmodavātajit //
RājNigh, 12, 94.1 surabhis tu jaṭāmāṃsī kaṣāyā kaṭuśītalā /
RājNigh, 12, 111.1 rālas tu śiśiraḥ snigdhaḥ kaṣāyas tiktasaṃgrahaḥ /
RājNigh, 12, 123.1 vyālanakhas tu tiktoṣṇaḥ kaṣāyaḥ kaphavātajit /
RājNigh, 12, 126.1 spṛkkā kaṭukaṣāyā ca tiktā śleṣmārtikāsajit /
RājNigh, 12, 130.1 murā tiktā kaṭuḥ śītā kaṣāyā kaphapittahṛt /
RājNigh, 12, 145.3 kaṣāyā grāhiṇī varṇyā raktapittaprasādanī //
RājNigh, 12, 146.1 rohiṇīyugalaṃ śītaṃ kaṣāyaṃ krimināśanam /
RājNigh, 12, 149.1 śrīveṣṭaḥ kaṭutiktaś ca kaṣāyaḥ śleṣmapittajit /
RājNigh, 13, 11.1 svarṇaṃ snigdhakaṣāyatiktamadhuraṃ doṣatrayadhvaṃsanaṃ śītaṃ svādu rasāyanaṃ ca rucikṛc cakṣuṣyam āyuṣpradam /
RājNigh, 13, 16.1 raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram /
RājNigh, 13, 19.1 tāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca /
RājNigh, 13, 22.1 trapusaṃ kaṭutiktahimaṃ kaṣāyalavaṇaṃ saraṃ ca mehaghnam /
RājNigh, 13, 33.2 rūkṣaṃ kaṣāyarucyaṃ laghu dīpanapācanaṃ pathyam //
RājNigh, 13, 61.1 gairikaṃ madhuraṃ śītaṃ kaṣāyaṃ vraṇaropaṇam /
RājNigh, 13, 63.1 tuvarī tiktakaṭukā kaṣāyāmlā ca lekhanī /
RājNigh, 13, 78.1 kāsīsaṃ tu kaṣāyaṃ syāt śiśiraṃ viṣakuṣṭhajit /
RājNigh, 13, 90.1 kulatthikā tu cakṣuṣyā kaṣāyā kaṭukā himā /
RājNigh, 13, 97.1 srotoñjanaṃ śītakaṭu kaṣāyaṃ krimināśanam /
RājNigh, 13, 102.1 tutthaṃ kaṭu kaṣāyoṣṇaṃ śvitranetrāmayāpaham /
RājNigh, 13, 118.1 sphaṭī ca kaṭukā snigdhā kaṣāyā pradarāpahā /
RājNigh, 13, 215.2 perojaṃ sukaṣāyaṃ syānmadhuraṃ dīpanaṃ param //
RājNigh, Pānīyādivarga, 49.0 taḍāgasalilaṃ svādu kaṣāyaṃ vātadaṃ kiyat //
RājNigh, Pānīyādivarga, 78.1 kaṣāyaṃ vāyavīye syādavyaktaṃ nābhase smṛtam /
RājNigh, Pānīyādivarga, 130.2 dālaṃ kaṭu kaṣāyāmlaṃ madhuraṃ pittadāyi ca //
RājNigh, Pānīyādivarga, 148.0 saindhī śītā kaṣāyāmlā pittahṛdvātadā ca sā //
RājNigh, Kṣīrādivarga, 19.1 madhuraṃ mānuṣīkṣīraṃ kaṣāyaṃ ca himaṃ laghu /
RājNigh, Kṣīrādivarga, 44.1 hastinīdadhi kaṣāyalaghūṣṇaṃ paktiśūlaśamanaṃ rucipradam /
RājNigh, Kṣīrādivarga, 45.1 aśvīdadhi syānmadhuraṃ kaṣāyaṃ kaphārtimūrchāmayahāri rūkṣam /
RājNigh, Kṣīrādivarga, 53.1 uṣṇāmlaṃ rucipaktidaṃ klamaharaṃ balyaṃ kaṣāyaṃ saraṃ bhukticchedakaraṃ tṛṣodaragadaplīhārśasāṃ nāśanam /
RājNigh, Kṣīrādivarga, 56.1 amlena vātaṃ madhureṇa pittaṃ kaphaṃ kaṣāyeṇa nihanti sadyaḥ /
RājNigh, Kṣīrādivarga, 65.1 māhiṣaṃ navanītaṃ tu kaṣāyaṃ madhuraṃ rase /
RājNigh, Kṣīrādivarga, 66.1 laghv ājaṃ tu madhuraṃ kaṣāyaṃ ca tridoṣanut /
RājNigh, Kṣīrādivarga, 69.1 aiḍakaṃ navanītaṃ tu kaṣāyaṃ śītalaṃ laghu /
RājNigh, Kṣīrādivarga, 70.1 hastinīnavanītaṃ tu kaṣāyaṃ śītalaṃ laghu /
RājNigh, Kṣīrādivarga, 71.1 aśvīyaṃ navanītaṃ syātkaṣāyaṃ kaphavātajit /
RājNigh, Kṣīrādivarga, 72.1 gardabhīnavanītaṃ tu kaṣāyaṃ kaphavātanut /
RājNigh, Kṣīrādivarga, 82.2 kaṣāyaṃ laghu viṣṭambhi tiktaṃ cāgnikaraṃ param //
RājNigh, Kṣīrādivarga, 84.2 pāke laghūṣṇavīryaṃ ca kaṣāyaṃ kaphanāśanam //
RājNigh, Kṣīrādivarga, 96.1 taṇḍulotthaṃ taṇḍulāmbu kaṣāyaṃ madhuraṃ laghu /
RājNigh, Kṣīrādivarga, 102.2 tiktaṃ kaṣāyaṃ śūlaghnaṃ hikkāśvāsaharaṃ param //
RājNigh, Kṣīrādivarga, 109.1 tilatailam alaṃkaroti keśaṃ madhuraṃ tiktakaṣāyam uṣṇatīkṣṇam /
RājNigh, Kṣīrādivarga, 112.2 madagandhi kaṣāyaṃ ca kaphakāsāpahārakam //
RājNigh, Kṣīrādivarga, 121.1 śītaṃ harītakītailaṃ kaṣāyaṃ madhuraṃ kaṭu /
RājNigh, Kṣīrādivarga, 124.2 kaphavātaharaṃ rucyaṃ kaṣāyaṃ nātiśītalam //
RājNigh, Śālyādivarga, 26.1 vrīhir gauro madhuraśiśiraḥ pittahārī kaṣāyaḥ snigdho vṛṣyaḥ kṛmikaphaharas tāparaktāpahaś ca /
RājNigh, Śālyādivarga, 56.2 īṣat kaṣāyālpamalā guravaḥ kaphanāśanāḥ //
RājNigh, Śālyādivarga, 64.1 tuvaro yāvanālastu kaṣāyoṣṇo viśophakṛt /
RājNigh, Śālyādivarga, 70.1 yavaḥ kaṣāyo madhuraḥ suśītalaḥ pramehajit tiktakaphāpahārakaḥ /
RājNigh, Śālyādivarga, 72.1 śītaḥ kaṣāyo madhuras tu rūkṣo mehakrimiśleṣmaviṣāpahaś ca /
RājNigh, Śālyādivarga, 77.1 harinmudgaḥ kaṣāyaś ca madhuraḥ kaphapittahṛt /
RājNigh, Śālyādivarga, 78.2 kaṣāyo madhuro rucyaḥ pittavātavibandhakṛt //
RājNigh, Śālyādivarga, 86.2 gaulyo 'śmarīśoṣavināśakārī kaṣāya īṣat kaṭur vīryakārī //
RājNigh, Śālyādivarga, 90.1 caṇasya yūṣaṃ madhuraṃ kaṣāyaṃ kaphāpahaṃ vātavikārahetuḥ /
RājNigh, Śālyādivarga, 93.1 makuṣṭakaḥ kaṣāyaḥ syānmadhuro raktapittajit /
RājNigh, Śālyādivarga, 97.2 rucipuṣṭipradaḥ śītaḥ kaṣāyaścāmadoṣakṛt //
RājNigh, Śālyādivarga, 101.1 āḍhakī tu kaṣāyā ca madhurā kaphapittajit /
RājNigh, Śālyādivarga, 104.0 kulitthastu kaṣāyoṣṇo rūkṣo vātakaphāpahaḥ //
RājNigh, Śālyādivarga, 106.1 kṣavaḥ kaṣāyamadhuraḥ śītalaḥ kaphapittahṛt /
RājNigh, Śālyādivarga, 110.2 vātalaḥ kaphado rūkṣaḥ kaṣāyo viṣadoṣanut //
RājNigh, Śālyādivarga, 112.2 saṃgrāhī madhuraḥ kaṣāyasahitastikto vipāke kaṭuḥ kṛṣṇaḥ pathyatamaḥ sito'lpaguṇadaḥ kṣīṇās tathānye tilāḥ //
RājNigh, Śālyādivarga, 127.1 śyāmāko madhuraḥ snigdhaḥ kaṣāyo laghuśītalaḥ /
RājNigh, Śālyādivarga, 131.0 varako madhuro rūkṣaḥ kaṣāyo vātapittakṛt //
RājNigh, Śālyādivarga, 133.1 priyaṅgurmadhuro rucyaḥ kaṣāyaḥ svāduśītalaḥ /
RājNigh, Śālyādivarga, 137.0 tikto madhurakaṣāyaḥ śītaḥ pittāsranāśano baladaḥ //
RājNigh, Māṃsādivarga, 18.2 te viṣkirāḥ prakathitāḥ piśitaṃ tadīyaṃ vṛṣyaṃ kaṣāyamadhuraṃ śiśiraṃ ca rucyam //
RājNigh, Māṃsādivarga, 52.2 kaṣāyaṃ madhuraṃ śītaṃ tridoṣaśamanaṃ param //
RājNigh, Rogādivarga, 76.1 madhuro lavaṇastiktaḥ kaṣāyo'mlaḥ kaṭustathā /
RājNigh, Rogādivarga, 80.0 kaṣāyastuvaraḥ proktaḥ sa tu pūgīphalādiṣu //
RājNigh, Rogādivarga, 89.1 kaṭuḥ kaṣāyaśca kaphāpahāriṇau mādhuryatiktāv api pittanāśanau /
RājNigh, Rogādivarga, 91.2 sādhāraṇaḥ kaṣāyaḥ sarvatra samānatāṃ dhatte //
RājNigh, Rogādivarga, 92.1 saṃdhatte madhuro 'mlatāṃ ca lavaṇo dhatte yathāvat sthitiṃ tiktākhyaḥ kaṭutāṃ tathā madhuratāṃ dhatte kaṣāyāhvayaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 21.2, 9.0 tathā harītakyā bhūyastvena yaḥ kaṣāyo rasaḥ sa madhuram eva pacyate //
SarvSund zu AHS, Sū., 9, 21.2, 11.0 tathā coktam kaṣāyā madhurā pāke iti //
SarvSund zu AHS, Sū., 9, 21.2, 15.0 atra kecidāhuḥ tiktakaṣāyayoreva kaṭuvipākatayā pittakartṛtvamāpadyata iti //
SarvSund zu AHS, Sū., 9, 23.1, 7.0 yathā madhu madhurakaṣāyarasatvena pittaṃ śamayati //
SarvSund zu AHS, Sū., 9, 23.1, 13.0 yathā kaṣāyatiktaṃ mahatpañcamūlaṃ vātaṃ jayati na tu pittam uṣṇavīryatvāt //
SarvSund zu AHS, Sū., 9, 29, 16.2 yathā madhuraṃ kiṃcid uṣṇaṃ syātkaṣāyaṃ tiktameva ca /
SarvSund zu AHS, Sū., 9, 29, 19.2 kaṣāyaḥ stambhanaḥ śītaḥ so 'bhayāyā mato'nyathā //
SarvSund zu AHS, Sū., 9, 29, 22.0 ye ca rasasaṃyogā vakṣyamāṇāste rasādisamānapratyayārabdhair madhurāmlalavaṇatiktakaṭukaṣāyarūpair mithaḥ kalpanīyāḥ na tu vicitrapratyayārabdhair madhurāmlalavaṇatiktakaṭukaṣāyarūpaiḥ //
SarvSund zu AHS, Sū., 9, 29, 22.0 ye ca rasasaṃyogā vakṣyamāṇāste rasādisamānapratyayārabdhair madhurāmlalavaṇatiktakaṭukaṣāyarūpair mithaḥ kalpanīyāḥ na tu vicitrapratyayārabdhair madhurāmlalavaṇatiktakaṭukaṣāyarūpaiḥ //
Ānandakanda
ĀK, 1, 7, 80.2 svādu tiktaṃ kaṣāyaṃ ca śītam uṣṇaṃ rasāyanam //
ĀK, 1, 16, 39.1 prasthaṃ kaṣāyatilajaṃ tailaprasthaṃ ca gopayaḥ /
ĀK, 1, 17, 57.2 amlaḥ kaṣāyatiktaśca rāmaṭhaṃ ca virūkṣakam //
ĀK, 1, 19, 49.2 tiktaḥ kaṣāyakaṭukau prabalāḥ syuryathottaram //
ĀK, 1, 19, 84.2 purāṇāḥ kaṭukāstiktāḥ kaṣāyāḥ śleṣmahāriṇaḥ //
ĀK, 1, 19, 105.2 svacche sūkṣme kaṣāye ca vasane dhārayettataḥ //
ĀK, 1, 19, 167.2 jāṅgalaṃ piśitaṃ tiktaṃ kaṣāyaṃ madhurān bhajet //
ĀK, 1, 19, 176.1 tiktoṣaṇakaṣāyāṃśca vasante nitarāṃ bhajet /
ĀK, 1, 19, 177.1 tiktasvādukaṣāyāṃśca varṣartau ca bhajetkramāt /
ĀK, 2, 1, 139.1 kaṣāyatiktamadhuraṃ kaṭukaṃ mākṣikadvayam /
ĀK, 2, 1, 213.3 snigdhamanamlakaṣāyaṃ mṛdu guru ca śilājatu śreṣṭham //
ĀK, 2, 1, 252.2 tutthaṃ kaṭukaṣāyoṣṇaṃ śvitranetrāmayāpaham //
ĀK, 2, 1, 266.2 kāsīsamuṣṇaṃ sakṣārakaṣāyāmlaṃ satiktakam //
ĀK, 2, 1, 278.2 tad rasāñjanamuddiṣṭaṃ kaṣāyaṃ kaṭu tiktakam //
ĀK, 2, 1, 287.1 sroto'ñjanaṃ śītakaṭukaṣāyaṃ krimināśanam /
ĀK, 2, 1, 319.2 rālastu śiśiraḥ snigdhaḥ kaṣāyastiktako rase //
ĀK, 2, 1, 349.1 amlavetasamatyamlaṃ kaṣāyoṣṇāmavātajit /
ĀK, 2, 2, 46.2 viṣadoṣaharaṃ śītaṃ sakaṣāyaṃ satiktakam //
ĀK, 2, 3, 32.2 raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ rasam //
ĀK, 2, 5, 79.2 tīkṣṇalohaṃ kaṣāyāmlaṃ tiktakaṃ kaṭukaṃ laghu //
ĀK, 2, 5, 81.1 cakṣuṣyaṃ muṇḍalohaṃ tu kaṣāyaṃ svādu tiktakam /
ĀK, 2, 6, 15.2 himaṃ kaṣāyalavaṇaṃ pāṇḍudāhaharaṃ saram //
ĀK, 2, 7, 106.1 śītaṃ tiktaṃ kaṣāyāmlaṃ hṛdrogaplīhanāśanam /
ĀK, 2, 10, 4.1 kāravī kāravallī ca kaṣāyoṣṇā kaphāpahā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 6, 8.0 yathākramamiti śiśire raukṣyamalpaṃ tiktaṃ rasamalpaṃ ca daurbalyaṃ tathā vasante madhyaṃ raukṣyaṃ kaṣāyaṃ rasaṃ madhyaṃ daurbalyaṃ tathā grīṣme prakṛṣṭaṃ raukṣyaṃ kaṭukaṃ rasaṃ mahacca daurbalyaṃ darśayati //
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 6, 6, 10.0 yaduktaṃ vāyvagniguṇabhūyiṣṭhatvāt kaṭukaḥ pavanapṛthivyatirekāt kaṣāyaḥ iti //
ĀVDīp zu Ca, Sū., 6, 6, 13.0 atra ca kramavad raukṣyotpattitiktādyutpattī api daurbalyotpattau kāraṇaṃ yato raukṣyamutpādayanta iti tiktakaṣāyakaṭukān abhivardhayanta iti ca hetugarbhaviśeṣaṇadvayaṃ kṛtvā daurbalyam āvahantītyuktam //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 32.0 yathā dūrād avijñāyamānaviśeṣavarṇe vastuni rūpasāmānyapratītir bhavati na śuklatvādiviśeṣabuddhiḥ tathānurase 'vyaktībhāvo bhavati pradhānaṃ vyaktaṃ rasamanugato 'vyaktatvenetyanurasaḥ yathā veṇuyave madhure kaṣāyo 'nurasaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 33.0 yaduktaṃ rūkṣaḥ kaṣāyānuraso madhuraḥ kaphapittahā iti //
ĀVDīp zu Ca, Sū., 26, 15.2, 2.0 tatra svādoramlādiyogāt pañca śeṣair iti āditvenopayuktād anyaiḥ tenāmlasya lavaṇādiyogāc catvāri evaṃ lavaṇasya kaṭvādiyogāt trīṇi kaṭukasya tiktakaṣāyayogād dve tiktasya kaṣāyayogād ekam evaṃ pañcadaśa dvirasāni //
ĀVDīp zu Ca, Sū., 26, 15.2, 2.0 tatra svādoramlādiyogāt pañca śeṣair iti āditvenopayuktād anyaiḥ tenāmlasya lavaṇādiyogāc catvāri evaṃ lavaṇasya kaṭvādiyogāt trīṇi kaṭukasya tiktakaṣāyayogād dve tiktasya kaṣāyayogād ekam evaṃ pañcadaśa dvirasāni //
ĀVDīp zu Ca, Sū., 26, 17.1, 2.0 madhurasyāmlādirasacatuṣṭayena pṛthag ityekaikaśo yuktasya śeṣairlavaṇādibhir yogo bhavati tatra madhurasyāmlayuktasya śeṣalavaṇādiyogāc catvāri tathā madhurasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭuyuktasya tiktādiyogād dve tathā tiktayuktasya kaṣāyayogād ekam evaṃ madhureṇādisthitena daśa //
ĀVDīp zu Ca, Sū., 26, 17.1, 3.0 evamamlasyādisthitasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭukayuktasya śeṣābhyāṃ yogād dve evaṃ tiktayuktasya kaṣāyayogād ekam evam amlasya ṣaṭ //
ĀVDīp zu Ca, Sū., 26, 21.1, 2.0 svādulavaṇau sahitau ādisthitau kaṭvādibhiriti kaṭutiktābhyāṃ pṛthagyuktau śeṣair iti tiktakaṣāyābhyāṃ teneha bahuvacanaṃ jātau boddhavyam evaṃ trīṇi //
ĀVDīp zu Ca, Sū., 26, 21.1, 3.0 svādūṣaṇau tathetyanena svādukaṭukatiktakaṣāyarūpam ekam //
ĀVDīp zu Ca, Sū., 26, 21.1, 6.0 amlakaṭū tathetyanenāmlakaṭutiktakaṣāyarūpam ekam //
ĀVDīp zu Ca, Sū., 26, 26.2, 4.0 dvirasādīni utpattisiddhadvirasatrirasādīni dvirasaṃ yathā kaṣāyamadhuro mudgaḥ trirasaṃ yathā madhurāmlakaṣāyaṃ ca viṣṭambhi guru śītalam //
ĀVDīp zu Ca, Sū., 26, 26.2, 4.0 dvirasādīni utpattisiddhadvirasatrirasādīni dvirasaṃ yathā kaṣāyamadhuro mudgaḥ trirasaṃ yathā madhurāmlakaṣāyaṃ ca viṣṭambhi guru śītalam //
ĀVDīp zu Ca, Sū., 26, 26.2, 5.0 pittaśleṣmaharaṃ bhavyam ityādi catūrasas tilaḥ yad uktaṃ snigdhoṣṇamadhuras tiktaḥ kaṣāyaḥ kaṭukas tilaḥ pañcarasaṃ tv āmalakaṃ harītakī ca śivā pañcarasā ityādivacanāt vyaktaṣaḍrasaṃ tu dravyam ihānuktaṃ viṣaṃ tv avyaktaṣaḍrasasaṃyuktaṃ hārīte tv eṇamāṃsaṃ vyaktaṣaḍrasasaṃyuktam uktam //
ĀVDīp zu Ca, Sū., 26, 47.2, 1.0 teṣām iti madhurapākādīnāṃ rasopadeśeneti rasamātrakathanenaiva yato vipāko 'pi rasata eva prāyo jñāyate yad vakṣyati kaṭutiktakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭur ityādi //
ĀVDīp zu Ca, Sū., 26, 49.2, 2.0 kiṃcit kaṣāyaṃ coṣṇaṃ tiktaṃ coṣṇam iti yojanā kaṣāyatiktalavaṇānām udāharaṇam asūtritānām api prakaraṇāt kṛtam //
ĀVDīp zu Ca, Sū., 26, 49.2, 2.0 kiṃcit kaṣāyaṃ coṣṇaṃ tiktaṃ coṣṇam iti yojanā kaṣāyatiktalavaṇānām udāharaṇam asūtritānām api prakaraṇāt kṛtam //
ĀVDīp zu Ca, Sū., 26, 49.2, 4.0 etacca tiktasya kaṣāyasya coṣṇatāyām udāharaṇam abjānūpāmiṣaṃ tu madhurasyoṣṇavīryatve //
ĀVDīp zu Ca, Sū., 26, 52.2, 2.0 abhayāyām ato'nyatheti abhayāyāṃ kaṣāyo raso bhedanaś coṣṇaś cetyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 57.1, 2.0 raukṣyeṇa kaṣāya uttama iti rūkṣatamaḥ tikto rūkṣaḥ kaṭustu madhyo rūkṣataraḥ evam anyatrāpi //
ĀVDīp zu Ca, Sū., 26, 57.1, 10.0 na ca vācyam amle pṛthivī kāraṇaṃ lavaṇe tu toyaṃ tataḥ pṛthivyapekṣayā toyajanyasya lavaṇasyaiva lāghavamucitamiti yato na niveśena gauravalāghave śakyete 'vadhārayituṃ tathāhi toyātirekakṛto madhuraḥ pṛthivyatirekakṛtāt kaṣāyādgururbhavati //
ĀVDīp zu Ca, Sū., 26, 60.2, 4.0 evaṃ kaṭutiktakaṣāyeṣvapi viparyaye'pi vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 19.0 anayā diśā tiktakaṣāyayorapi pūrvapakṣaparihāraḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 23.0 nanu yaśca rasaviparītaḥ pāko yathā lavaṇasya madhuraḥ tiktakaṣāyayoś ca kaṭuḥ sa ucyatāṃ yastu samānaguṇo madhurasya madhuro'mlasyāmlaḥ kaṭukasya vā kaṭukaḥ tatkathane kiṃ prayojanaṃ yato rasaguṇair eva tatra vipākaguṇo'pi jñāsyate //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 27, 4.2, 26.0 iha ca ṣaḍrasasyaiva kathanametattrayeṇaiva anuktānāṃ lavaṇatiktakaṣāyāṇām api pākadvārā grahaṇāt yato lavaṇaḥ pākāt prāyo madhuraḥ tiktakaṣāyau kaṭukau pākato bhavataḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 26.0 iha ca ṣaḍrasasyaiva kathanametattrayeṇaiva anuktānāṃ lavaṇatiktakaṣāyāṇām api pākadvārā grahaṇāt yato lavaṇaḥ pākāt prāyo madhuraḥ tiktakaṣāyau kaṭukau pākato bhavataḥ //
ĀVDīp zu Ca, Sū., 27, 20.2, 2.0 asya ca śītamadhurakaṣāyatvenānuktamapi pittahantṛtvaṃ labhyata eva tena suśrute kaphapittahantā ityuktamupapannam //
ĀVDīp zu Ca, Vim., 1, 6.2, 3.0 kaṭutiktakaṣāyā vātaṃ janayantīti asati paripanthinīti jñeyaṃ tenārkāguruguḍūcyādīnāṃ tiktānāmapi vātājanakatve na doṣaḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 6.0 viṣamasamavetāstu tile kaṣāyakaṭutiktamadhurāḥ yadi hīme rasāḥ samayā mātrayā samavetāḥ syustatastilo'pi pittaśleṣmaharastridoṣaharo vā syāt pittakaphakarastvayaṃ tenātra rasānāṃ kvacit kartṛtvam akartṛtvaṃ ca kvaciditi vaiṣamyam unnīyate //
ĀVDīp zu Ca, Vim., 1, 14.4, 11.0 evaṃ kaṣāyānurase madhuni ca samādhānaṃ vācyam //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 3.0 jīvanīyānāmiti ṣaṭkakaṣāyavargoktānāṃ jīvakarṣabhādīnāṃ daśānām //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 4.0 snigdhānāmiti snehopagānāṃ mṛdvīkādīnāṃ daśānāṃ saptakakaṣāyavargoktānām //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 5.0 tathā rucikāriṇām iti catuṣkakaṣāyavargoktānām āmrādīnāṃ hṛdyānāṃ daśānām iti //
Abhinavacintāmaṇi
ACint, 1, 84.1 palaṃ kaṣāye dravaṃ syāt yavāgvāṃ ca tadardhakam /
ACint, 1, 98.1 vibhītakaḥ kaṭus tiktaḥ kaṣāyoṣṇaḥ kaphāpahaḥ /
Bhāvaprakāśa
BhPr, 6, 2, 24.1 svādutiktakaṣāyatvāt pittahṛt kaphahṛttu sā /
BhPr, 6, 2, 24.2 kaṭutiktakaṣāyatvād amlatvādvātahṛcchivā //
BhPr, 6, 2, 37.1 vibhītakaṃ svādupākaṃ kaṣāyaṃ kaphapittanut /
BhPr, 6, 2, 38.3 kaṣāyo madakṛccātha dhātrīmajjāpi tadguṇaḥ //
BhPr, 6, 2, 41.2 kaphaṃ rūkṣakaṣāyatvātphalaṃ dhātryāstridoṣajit //
BhPr, 6, 2, 118.3 haretkuṣṭhaṃ vraṇaṃ pāṇḍuṃ kaṣāyā vātakṛcchrajit //
BhPr, 6, 2, 120.2 kaṣāyo viṣapittaghnaḥ karṇarukkaphahṛt saraḥ //
BhPr, 6, 2, 170.1 mācikāmlā rase pāke kaṣāyā śītalā laghuḥ /
BhPr, 6, 2, 181.1 śṛṅgī kaṣāyā tiktoṣṇā kaphavātakṣayajvarān /
BhPr, 6, 2, 186.2 aśmabhedo himas tiktaḥ kaṣāyo vastiśodhanaḥ //
BhPr, 6, 2, 192.2 mañjiṣṭhā madhurā tiktā kaṣāyā svaravarṇakṛt //
BhPr, 6, 2, 219.2 kaṣāyo raktapittāsṛgjvarātīsāraśothahṛt //
BhPr, 6, 2, 223.2 nāle kaṣāya uddiṣṭo nālāgre lavaṇaḥ smṛtaḥ /
BhPr, 6, 2, 231.2 kaṣāyaṃ pācanaṃ snigdhaṃ tīkṣṇoṣṇaṃ chedi bhedanam //
BhPr, 6, 2, 234.1 bhallātakaḥ kaṣāyoṣṇaḥ śukralo madhuro laghuḥ /
BhPr, 6, 2, 238.0 grāhi tiktaṃ kaṣāyaṃ ca vātakṛt kaphakāsahṛt //
BhPr, 6, Karpūrādivarga, 38.2 kaṣāyaḥ kaṭukaḥ pāke kaṭū rūkṣo laghuḥ paraḥ //
BhPr, 6, Karpūrādivarga, 41.1 mādhuryācchamayedvātaṃ kaṣāyatvācca pittahā /
BhPr, 6, Karpūrādivarga, 49.1 rālo himo gurus tiktaḥ kaṣāyo grāhako haret /
BhPr, 6, Karpūrādivarga, 70.0 nāgapuṣpaṃ kaṣāyoṣṇaṃ rūkṣaṃ laghvāmapāvanam //
BhPr, 6, Karpūrādivarga, 89.2 māṃsī tiktā kaṣāyā ca medhyā kāntibalapradā /
BhPr, 6, Karpūrādivarga, 94.1 kaṣāyaṃ kaphapittāsratṛḍjvarārucijantuhṛt /
BhPr, 6, Karpūrādivarga, 100.1 bhavedgandhapalāśī tu kaṣāyā grāhiṇī laghuḥ /
BhPr, 6, Karpūrādivarga, 104.1 tatphalaṃ madhu rūkṣaṃ kaṣāyaṃ śītalaṃ guru /
BhPr, 6, Karpūrādivarga, 121.1 elālu kaṭukaṃ pāke kaṣāyaṃ śītalaṃ laghu /
BhPr, 6, Karpūrādivarga, 124.1 vitunnakaṃ himaṃ tiktaṃ kaṣāyaṃ kaṭu kāntidam /
BhPr, 6, Karpūrādivarga, 131.2 pauṇḍaryaṃ madhuraṃ tiktaṃ kaṣāyaṃ śukralaṃ himam /
BhPr, 6, Guḍūcyādivarga, 9.1 saṃgrāhiṇī kaṣāyoṣṇā laghvī balyāgnidīpinī /
BhPr, 6, Guḍūcyādivarga, 22.1 puṣpaṃ kaṣāyaṃ madhuraṃ himaṃ hṛdyaṃ kaphāsranut /
BhPr, 6, Guḍūcyādivarga, 28.1 hṛdyaṃ kaṣāyaṃ madhuraṃ rocanaṃ laghu dīpanam /
BhPr, 6, Guḍūcyādivarga, 30.1 pañcamūlaṃ mahattiktaṃ kaṣāyaṃ kaphavātanut /
BhPr, 6, 8, 20.1 rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram /
BhPr, 6, 8, 26.1 tāmraṃ kaṣāyaṃ madhuraṃ ca tiktamamlaṃ ca pāke kaṭu sārakaṃ ca /
BhPr, 6, 8, 67.2 tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu //
BhPr, 6, 8, 71.1 kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram /
BhPr, 6, 8, 105.1 tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri /
BhPr, 6, 8, 124.1 abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca /
BhPr, 6, 8, 130.2 haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /
BhPr, 6, 8, 138.1 kaṣāyaṃ lekhanaṃ snigdhaṃ grāhi chardiviṣāpaham /
BhPr, 6, 8, 142.1 sphaṭikā tu kaṣāyoṣṇā vātapittakaphavraṇān /
BhPr, 7, 3, 52.1 raupyaṃ śītaṃ kaṣāyaṃ ca svādupākarasaṃ saram /
BhPr, 7, 3, 68.1 tāmraṃ kaṣāyaṃ madhuraṃ satiktamamlaṃ ca pāke kaṭu sārakaṃ ca /
BhPr, 7, 3, 102.1 lauhaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru /
BhPr, 7, 3, 118.0 tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu //
BhPr, 7, 3, 124.1 kāṃsyaṃ kaṣāyaṃ tīkṣṇoṣṇaṃ lekhanaṃ viśadaṃ saram /
BhPr, 7, 3, 128.2 tiktaṃ kaṣāyaṃ śītaṃ ca sarvaśreṣṭhaṃ tadāyasam //
BhPr, 7, 3, 201.1 tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri /
BhPr, 7, 3, 217.1 abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca /
BhPr, 7, 3, 227.1 haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /
BhPr, 7, 3, 234.1 kharparaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu /
Carakatattvapradīpikā
CaTPra zu Ca, Sū., 26, 47.2, 1.0 samprati madhuratiktakaṣāyāṇāṃ śītatvaṃ tathā kaṭvamlalavaṇānāṃ coṣṇatvaṃ tathā kaṭutiktakaṣāyāṇāṃ cāvṛṣyatvamityādayo rasadvāreṇa dravyāṇāṃ ye guṇā uktāstadapavādam āha teṣāmityādi //
CaTPra zu Ca, Sū., 26, 47.2, 1.0 samprati madhuratiktakaṣāyāṇāṃ śītatvaṃ tathā kaṭvamlalavaṇānāṃ coṣṇatvaṃ tathā kaṭutiktakaṣāyāṇāṃ cāvṛṣyatvamityādayo rasadvāreṇa dravyāṇāṃ ye guṇā uktāstadapavādam āha teṣāmityādi //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 5.2 rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram /
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 14.1 tāmraṃ kaṣāyaṃ madhuraṃ satiktamamlaṃ ca pāke kaṭu sārakaṃ ca /
Haribhaktivilāsa
HBhVil, 3, 224.3 kaṭutiktakaṣāyāś ca balārogyasukhapradāḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 4.1 suvarṇaṃ bṛṃhaṇaṃ vṛṣyaṃ kaṣāyaṃ lekhanaṃ himam /
KaiNigh, 2, 8.2 rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram //
KaiNigh, 2, 11.2 tāmraṃ tiktaṃ himaṃ svādu kaṣāyāmlaṃ saraṃ laghu //
KaiNigh, 2, 13.2 kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram //
KaiNigh, 2, 24.2 lohaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru //
KaiNigh, 2, 30.2 abhrakaṃ madhuraṃ śītaṃ kaṣāyaṃ guru dhātukṛt //
KaiNigh, 2, 41.2 kiṃcit kaṣāya ubhayaḥ śītaḥ pāke kaṭurlaghuḥ //
KaiNigh, 2, 47.2 haritālaṃ kaṣāyoṣṇaṃ kaṭu snigdhaṃ hared viṣam //
KaiNigh, 2, 54.1 tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ viśadaṃ laghu /
KaiNigh, 2, 59.1 kāśīśamamlaṃ sakṣāraṃ kaṣāyoṣṇaṃ dṛśorhitam /
KaiNigh, 2, 72.2 sauvīraṃ madhuraṃ snigdhaṃ kaṣāyaṃ lekhanaṃ himam //
KaiNigh, 2, 79.2 saurāṣṭrī kaṭukā tiktā kaṣāyoṣṇā niyacchati //
KaiNigh, 2, 132.2 abdhipheno laghuḥ śītaḥ kaṣāyo lekhano jayet //
KaiNigh, 2, 134.2 śaṃkho'nuṣṇaḥ kaṭuḥ pāke kaṣāyo madhuro laghuḥ //
KaiNigh, 2, 144.1 kaṣāyā madhurāḥ śītāścakṣuṣyā lekhanāḥ sarāḥ /
Mugdhāvabodhinī
MuA zu RHT, 19, 46.2, 1.1 dagdhaṃ dravyaṃ rasāyane neṣṭaṃ apakvaṃ ca neṣṭaṃ amadhuraṃ kaṭutiktakaṣāyāmlalavaṇaṃ ca neṣṭaṃ uṣṇaṃ vahnitaptamiti tu punaḥ naṣṭamāṃsaṃ ninditamāṃsaṃ neṣṭaṃ punaḥ paryuṣitaṃ saṃdhānīkṛtaṃ evaṃvidhaṃ phalamūlaṃ phalaṃ mūlaṃ ca atra rasāyane bhakṣyaṃ na nirdiṣṭaṃ kathitaṃ /
Rasasaṃketakalikā
RSK, 2, 9.1 tiktaṃ kaṣāyaṃ jvarahṛtsvādupākaṃ balāvaham /
Rasārṇavakalpa
RAK, 1, 322.1 kaṭvamlatīkṣṇavirasaḥ kaṣāyakṣāravarjitaḥ /
RAK, 1, 334.1 atitīkṣṇakaṣāyāni tailaṃ kāñjīkameva ca /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 20.2 sa ca madhurāmlalavaṇakaṭukaṣāyatiktabhedāt ṣaḍvidhaḥ /
Yogaratnākara
YRā, Dh., 16.1 svarṇaṃ śītaṃ pavitraṃ kṣayavamikasanaśvāsamehāsrapittakṣaiṇyakṣveḍakṣatāsrapradaragadaharaṃ svādu tiktaṃ kaṣāyam /
YRā, Dh., 27.1 tāraṃ śītakaṣāyamamlamadhuraṃ doṣatrayacchedanaṃ snigdhaṃ dīpanamakṣikukṣigadajiddāhaṃ viṣādiṃ haret /
YRā, Dh., 49.1 kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram /
YRā, Dh., 76.1 kāntaṃ tu śītaṃ madhuraṃ kaṣāyamāyuṣkaraṃ dhātuvivardhanaṃ ca /
YRā, Dh., 181.1 haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /
YRā, Dh., 191.1 tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ viśadaṃ laghu /
YRā, Dh., 193.1 kharparaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu /
YRā, Dh., 321.2 śītalāni kaṣāyāṇi madhurāṇi śubhāni ca //
YRā, Dh., 363.2 kaṭutiktakaṣāyaṃ ca madakāri sukhapradam //