Occurrences

Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Garuḍapurāṇa
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Yogaratnākara

Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 9.3 sa tvam aṅgakaṣāyo 'si digdhaviddhām iva mādayemām amūṃ mayīti //
Chāndogyopaniṣad
ChU, 7, 26, 2.11 tasmai mṛditakaṣāyāya tamasas pāraṃ darśayati bhagavān sanatkumāraḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 27, 10.1 anāryāṃ śayane bibhrad dadad vṛddhiṃ kaṣāyapaḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 4, 1.0 vi pājaseti visrasyāpo hi ṣṭhā mayobhuva iti tisṛbhir apa upasṛjya mitraḥ saṃsṛjya pṛthivīm iti dvābhyāṃ saṃsarjanīyaiḥ saṃsṛjati armakapālaiḥ piṣṭair veṇvaṅgārair vrīhituṣaiḥ palāśakaṣāyeṇa śarkarābhiḥ piṣṭābhiḥ kṛṣṇājinalomabhir ajalomabhir iti //
Śatapathabrāhmaṇa
ŚBM, 6, 5, 1, 1.1 parṇakaṣāyaniṣpakvā etā āpo bhavanti /
ŚBM, 6, 5, 1, 1.2 sthemne nveva yad v eva parṇakaṣāyeṇa somo vai parṇaścandramā u vai soma etad u vā ekamagnirūpam etasyaivāgnirūpasyopāptyai //
Arthaśāstra
ArthaŚ, 2, 25, 33.1 tāsāṃ moraṭāpalāśapattūrameṣaśṛṅgīkarañjakṣīravṛkṣakaṣāyabhāvitaṃ dagdhakaṭaśarkarācūrṇaṃ lodhracitrakavilaṅgapāṭhāmustākaliṅgayavadāruharidrendīvaraśatapuṣpāpāmārgasaptaparṇanimbāsphotakalkārdhayuktam antarnakho muṣṭiḥ kumbhīṃ rājapeyāṃ prasādayati //
ArthaŚ, 14, 1, 30.1 bhallātakayātudhānāvānudhāmārgavabāṇānāṃ puṣpair elakākṣigugguluhālāhalānāṃ ca kaṣāyaṃ bastanaraśoṇitayuktaṃ daṃśayogaḥ //
ArthaŚ, 14, 2, 14.1 kuṣṭhasya priyālakalkakaṣāyaḥ pratīkāraḥ //
ArthaŚ, 14, 2, 16.1 vaṭakaṣāyasnātaḥ sahacarakalkadigdhaḥ kṛṣṇo bhavati //
ArthaŚ, 14, 4, 4.1 sṛgālavinnāmadanasinduvāritavaraṇavāraṇavalīmūlakaṣāyāṇām anyatamasya samastānāṃ vā kṣīrayuktaṃ pānaṃ madanadoṣaharam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 10.0 adhvaryukaṣāyayor jātau //
Carakasaṃhitā
Ca, Sū., 4, 3.1 iha khalu ṣaḍ virecanaśatāni bhavanti ṣaḍ virecanāśrayāḥ pañca kaṣāyayonayaḥ pañcavidhaṃ kaṣāyakalpanaṃ pañcāśanmahākaṣāyāḥ pañca kaṣāyaśatāni iti saṃgrahaḥ //
Ca, Sū., 4, 3.1 iha khalu ṣaḍ virecanaśatāni bhavanti ṣaḍ virecanāśrayāḥ pañca kaṣāyayonayaḥ pañcavidhaṃ kaṣāyakalpanaṃ pañcāśanmahākaṣāyāḥ pañca kaṣāyaśatāni iti saṃgrahaḥ //
Ca, Sū., 4, 3.1 iha khalu ṣaḍ virecanaśatāni bhavanti ṣaḍ virecanāśrayāḥ pañca kaṣāyayonayaḥ pañcavidhaṃ kaṣāyakalpanaṃ pañcāśanmahākaṣāyāḥ pañca kaṣāyaśatāni iti saṃgrahaḥ //
Ca, Sū., 4, 3.1 iha khalu ṣaḍ virecanaśatāni bhavanti ṣaḍ virecanāśrayāḥ pañca kaṣāyayonayaḥ pañcavidhaṃ kaṣāyakalpanaṃ pañcāśanmahākaṣāyāḥ pañca kaṣāyaśatāni iti saṃgrahaḥ //
Ca, Sū., 4, 6.1 pañca kaṣāyayonaya iti madhurakaṣāyo 'mlakaṣāyaḥ kaṭukaṣāyastiktakaṣāyaḥ kaṣāyakaṣāyaśceti tantre saṃjñā //
Ca, Sū., 4, 6.1 pañca kaṣāyayonaya iti madhurakaṣāyo 'mlakaṣāyaḥ kaṭukaṣāyastiktakaṣāyaḥ kaṣāyakaṣāyaśceti tantre saṃjñā //
Ca, Sū., 4, 6.1 pañca kaṣāyayonaya iti madhurakaṣāyo 'mlakaṣāyaḥ kaṭukaṣāyastiktakaṣāyaḥ kaṣāyakaṣāyaśceti tantre saṃjñā //
Ca, Sū., 4, 6.1 pañca kaṣāyayonaya iti madhurakaṣāyo 'mlakaṣāyaḥ kaṭukaṣāyastiktakaṣāyaḥ kaṣāyakaṣāyaśceti tantre saṃjñā //
Ca, Sū., 4, 6.1 pañca kaṣāyayonaya iti madhurakaṣāyo 'mlakaṣāyaḥ kaṭukaṣāyastiktakaṣāyaḥ kaṣāyakaṣāyaśceti tantre saṃjñā //
Ca, Sū., 4, 6.1 pañca kaṣāyayonaya iti madhurakaṣāyo 'mlakaṣāyaḥ kaṭukaṣāyastiktakaṣāyaḥ kaṣāyakaṣāyaśceti tantre saṃjñā //
Ca, Sū., 4, 7.1 pañcavidhaṃ kaṣāyakalpanamiti tadyathā svarasaḥ kalkaḥ śṛtaḥ śītaḥ phāṇṭaḥ kaṣāya iti /
Ca, Sū., 4, 7.1 pañcavidhaṃ kaṣāyakalpanamiti tadyathā svarasaḥ kalkaḥ śṛtaḥ śītaḥ phāṇṭaḥ kaṣāya iti /
Ca, Sū., 4, 7.6 kaṣāyo yo 'bhiniryāti sa śītaḥ samudāhṛtaḥ /
Ca, Sū., 4, 7.8 teṣāṃ yathāpūrvaṃ balādhikyam ataḥ kaṣāyakalpanā vyādhyāturabalāpekṣiṇī na tvevaṃ khalu sarvāṇi sarvatropayogīni bhavanti //
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 8.2 teṣāmekaikasmin mahākaṣāye daśa daśāvayavikān kaṣāyānanuvyākhyāsyāmaḥ tānyeva pañca kaṣāyaśatāni bhavanti //
Ca, Sū., 4, 8.2 teṣāmekaikasmin mahākaṣāye daśa daśāvayavikān kaṣāyānanuvyākhyāsyāmaḥ tānyeva pañca kaṣāyaśatāni bhavanti //
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 12.1 vīraṇaśāliṣaṣṭikekṣuvālikādarbhakuśakāśagundretkaṭakattṛṇamūlānīti daśemāni stanyajananāni bhavanti pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurohiṇīsārivā iti daśemāni stanyaśodhanāni bhavanti jīvakarṣabhakakākolīkṣīrakākolīmudgaparṇīmāṣaparṇīmedāvṛddharuhājaṭilākuliṅgā iti daśemāni śukrajananāni bhavanti kuṣṭhailavālukakaṭphalasamudraphenakadambaniryāsekṣukāṇḍekṣvikṣurakavasukośīrāṇīti daśemāni śukraśodhanāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 14.1 jambvāmrapallavamātuluṅgāmlabadaradāḍimayavayaṣṭikośīramṛllājā iti daśemāni chardinigrahaṇāni bhavanti nāgaradhanvayavāsakamustaparpaṭakacandanakirātatiktakaguḍūcīhrīveradhānyakapaṭolānīti daśemāni tṛṣṇānigrahaṇāni bhavanti śaṭīpuṣkaramūlabadarabījakaṇṭakārikābṛhatīvṛkṣaruhābhayāpippalīdurālabhākulīraśṛṅgya iti daśemāni hikkānigrahaṇāni bhavantīti trikaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 19.1 iti pañcakaṣāyaśatānyabhisamasya pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti //
Ca, Sū., 4, 19.1 iti pañcakaṣāyaśatānyabhisamasya pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti //
Ca, Sū., 4, 21.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca naitāni bhagavan pañca kaṣāyaśatāni pūryante tāni tāni hyevāṅgānyupaplavante teṣu teṣu mahākaṣāyeṣviti //
Ca, Sū., 4, 24.1 rasā lavaṇavarjyāśca kaṣāya iti saṃjñitāḥ /
Ca, Sū., 4, 24.2 tasmāt pañcavidhā yoniḥ kaṣāyāṇāmudāhṛtā //
Ca, Sū., 4, 25.2 mahatāṃ ca kaṣāyāṇāṃ pañcāśat parikīrtitā //
Ca, Sū., 4, 26.1 pañca cāpi kaṣāyāṇāṃ śatānyuktāni bhāgaśaḥ /
Ca, Sū., 4, 28.2 pañcāśatko hyayaṃ vargaḥ kaṣāyāṇāmudāhṛtaḥ //
Ca, Sū., 5, 66.2 tailāddaśaguṇaṃ śeṣaṃ kaṣāyamavatārayet //
Ca, Sū., 5, 67.1 tena tailaṃ kaṣāyeṇa daśakṛtvo vipācayet /
Ca, Sū., 14, 16.1 kaṣāyamadyanityānāṃ garbhiṇyā raktapittinām /
Ca, Sū., 15, 9.1 tatastaṃ puruṣaṃ snehasvedopapannamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇamanupahatavastrasaṃvītaṃ devatāgnidvijaguruvṛddhavaidyānarcitavantamiṣṭe nakṣatratithikaraṇamuhūrte kārayitvā brāhmaṇān svastivācanaṃ prayuktābhir āśīrbhir abhimantritāṃ madhumadhukasaindhavaphāṇitopahitāṃ madanaphalakaṣāyamātrāṃ pāyayet //
Ca, Sū., 15, 10.1 madanaphalakaṣāyamātrāpramāṇaṃ tu khalu sarvasaṃśodhanamātrāpramāṇāni ca pratipuruṣamapekṣitavyāni bhavanti yāvaddhi yasya saṃśodhanaṃ pītaṃ vaikārikadoṣaharaṇāyopapadyate na cātiyogāyogāya tāvadasya mātrāpramāṇaṃ veditavyaṃ bhavati //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Nid., 1, 36.0 tatra pūrvarūpadarśane jvarādau vā hitaṃ laghvaśanam apatarpaṇaṃ vā jvarasyāmāśayasamutthatvāt tataḥ kaṣāyapānābhyaṅgasnehasvedapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanopaśamananastaḥkarmadhūpadhūmapānāñjanakṣīrabhojanavidhānaṃ ca yathāsvaṃ yuktyā prayojyam //
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 18.1 pratyāgate ca paścime bastau pratyāśvastaṃ tadaharevobhayatobhāgaharaṃ saṃśodhanaṃ pāyayedyuktyā tasya vidhir upadekṣyate madanaphalapippalīkaṣāyasyārdhāñjalimātreṇa trivṛtkalkākṣamātramāloḍya pātum asmai prayacchet tadasya doṣamubhayato nirharati sādhu evameva kalpoktāni vamanavirecanāni pratisaṃsṛjya pāyayedenaṃ buddhyā sarvaviśeṣānavekṣamāṇo bhiṣak //
Ca, Vim., 7, 19.1 athainaṃ samyagviriktaṃ vijñāyāparāhṇe śaikharikakaṣāyeṇa sukhoṣṇena pariṣecayet /
Ca, Vim., 7, 19.2 tenaiva ca kaṣāyeṇa bāhyābhyantarān sarvodakārthān kārayecchaśvat tadabhāve kaṭutiktakaṣāyāṇāmauṣadhānāṃ kvāthairmūtrakṣārairvā pariṣecayet /
Ca, Vim., 7, 22.1 athāśvaśakṛdāhṛtya mahati kiliñjake prastīryātape śoṣayitvodūkhale kṣodayitvā dṛṣadi punaḥ sūkṣmacūrṇāni kārayitvā viḍaṅgakaṣāyeṇa triphalākaṣāyeṇa vāṣṭakṛtvo daśakṛtvo vāātape suparibhāvitāni bhāvayitvā dṛṣadi punaḥ sūkṣmāṇi cūrṇāni kārayitvā nave kalaśe samāvāpyānuguptaṃ nidhāpayet /
Ca, Vim., 7, 22.1 athāśvaśakṛdāhṛtya mahati kiliñjake prastīryātape śoṣayitvodūkhale kṣodayitvā dṛṣadi punaḥ sūkṣmacūrṇāni kārayitvā viḍaṅgakaṣāyeṇa triphalākaṣāyeṇa vāṣṭakṛtvo daśakṛtvo vāātape suparibhāvitāni bhāvayitvā dṛṣadi punaḥ sūkṣmāṇi cūrṇāni kārayitvā nave kalaśe samāvāpyānuguptaṃ nidhāpayet /
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Vim., 7, 26.1 athāhareti brūyāttilvakoddālakayordvau bilvamātrau piṇḍau ślakṣṇapiṣṭau viḍaṅgakaṣāyeṇa tadardhamātrau śyāmātrivṛtayoḥ ato 'rdhamātrau dantīdravantyoḥ ato 'rdhamātrau ca cavyacitrakayoriti /
Ca, Vim., 7, 26.2 etaṃ saṃbhāraṃ viḍaṅgakaṣāyasyārdhāḍhakamātreṇa pratisaṃsṛjya tattailaprasthaṃ samāvāpya sarvamāloḍya mahati paryoge samāsicyāgnāvadhiśrityāsane samāsicyāgnāvadhiśrityāsane sukhopaviṣṭaḥ sarvataḥ snehamavalokayannajasraṃ mṛdvagninā sādhayeddarvyā satatamavaghaṭṭayan /
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 57.0 kṣīrajananāni tu madyāni sīdhuvarjyāni grāmyānūpaudakāni ca śākadhānyamāṃsāni dravamadhurāmlalavaṇabhūyiṣṭhāś cāhārāḥ kṣīriṇyaś cauṣadhayaḥ kṣīrapānam anāyāsaśca vīraṇaṣaṣṭikaśālīkṣuvālikādarbhakuśakāśagundretkaṭamūlakaṣāyāṇāṃ na pānamiti kṣīrajananāni //
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 3, 139.1 krodhapravātavyāyāmān kaṣāyāṃśca vivarjayet /
Ca, Cik., 3, 160.2 pācanaṃ śamanīyaṃ vā kaṣāyaṃ pāyayedbhiṣak //
Ca, Cik., 3, 162.1 doṣā baddhāḥ kaṣāyeṇa stambhitvāttaruṇe jvare /
Ca, Cik., 3, 162.2 na tu kalpanamuddiśya kaṣāyaḥ pratiṣidhyate //
Ca, Cik., 3, 163.1 yaḥ kaṣāyakaṣāyaḥ syāt sa varjyastaruṇajvare /
Ca, Cik., 3, 166.1 na sarpiḥ pāyayedvaidyaḥ kaṣāyaistamupācaret /
Ca, Cik., 3, 197.1 ata ūrdhvaṃ pravakṣyante kaṣāyā jvaranāśanāḥ /
Ca, Cik., 3, 199.2 jvaraghnā dīpanāścaite kaṣāyā doṣapācanāḥ //
Ca, Cik., 3, 203.1 kaṣāyāḥ śamayantyāśu pañca pañcavidhāñjvarān /
Ca, Cik., 3, 208.1 vibaddhadoṣo jvaritaḥ kaṣāyaṃ saguḍaṃ pibet /
Ca, Cik., 3, 209.1 pittaśleṣmaharastveṣa kaṣāyo hyānulomikaḥ /
Ca, Cik., 3, 215.1 kaṣāyāśca yavāgvaśca pipāsājvaranāśanāḥ /
Ca, Cik., 3, 216.1 jvarāḥ kaṣāyairvamanairlaṅghanairlaghubhojanaiḥ /
Ca, Cik., 3, 218.1 kaṣāyāḥ sarva evaite sarpiṣā saha yojitāḥ /
Ca, Cik., 3, 222.2 paktvā tena kaṣāyeṇa payasā dviguṇena ca //
Ca, Cik., 3, 225.1 kṛtvā kaṣāyaṃ peṣyārthe dadyāttāmalakīṃ śaṭīm /
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Ca, Cik., 3, 258.2 tena kaṣāyeṇa dviguṇitapayasā teṣāmeva ca kalkena kaṣāyārdhamātraṃ mṛdvagninā sādhayettailam /
Ca, Cik., 3, 258.2 tena kaṣāyeṇa dviguṇitapayasā teṣāmeva ca kalkena kaṣāyārdhamātraṃ mṛdvagninā sādhayettailam /
Ca, Cik., 3, 267.1 athoṣṇābhiprāyiṇāṃ jvaritānām abhyaṅgādīn upakramān upadekṣyāmaḥ agurukuṣṭhatagarapatranaladaśaileyadhyāmakahareṇukāsthauṇeyaka kṣemakailāvarāṅgadalapuratamālapatrabhūtīkarohiṣasaralaśallakī devadārvagnimanthabilvasyonākakāśmaryapāṭalāpunarnavā vṛścīrakaṇṭakārībṛhatīśālaparṇīpṛśniparṇīmāṣaparṇīmudgaparṇīgokṣurakairaṇḍaśobhāñjanakavaruṇārkacirabilvatilvaka śaṭīpuṣkaramūlagaṇḍīrorubūkapattūrākṣīvāśmantakaśigrumātuluṅgapīlukamūlakaparṇītilaparṇīpīluparṇīmeṣaśṛṅgī hiṃsrādantaśaṭhairāvatakabhallātakāsphotakāṇḍīrātmajaikeṣīkākarañjadhānyakājamodapṛthvīkāsumukhasurasakuṭherakakālamālakaparṇāsakṣavakaphaṇijjhaka bhūstṛṇaśṛṅgaverapippalīsarṣapāśvagandhārāsnāruhārohāvacābalātibalāguḍūcī śatapuṣpāśītavallīnākulīgandhanākulīśvetājyotiṣmatīcitrakādhyaṇḍāmlacāṅgerītilabadarakulatthamāṣāṇām evaṃvidhānām anyeṣāṃ coṣṇavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet tena kaṣāyeṇa teṣāmeva ca kalkena surāsauvīrakatuṣodakamaireyamedakadadhimaṇḍāranālakaṭvaraprativinītena tailapātraṃ vipācayet /
Ca, Cik., 3, 267.1 athoṣṇābhiprāyiṇāṃ jvaritānām abhyaṅgādīn upakramān upadekṣyāmaḥ agurukuṣṭhatagarapatranaladaśaileyadhyāmakahareṇukāsthauṇeyaka kṣemakailāvarāṅgadalapuratamālapatrabhūtīkarohiṣasaralaśallakī devadārvagnimanthabilvasyonākakāśmaryapāṭalāpunarnavā vṛścīrakaṇṭakārībṛhatīśālaparṇīpṛśniparṇīmāṣaparṇīmudgaparṇīgokṣurakairaṇḍaśobhāñjanakavaruṇārkacirabilvatilvaka śaṭīpuṣkaramūlagaṇḍīrorubūkapattūrākṣīvāśmantakaśigrumātuluṅgapīlukamūlakaparṇītilaparṇīpīluparṇīmeṣaśṛṅgī hiṃsrādantaśaṭhairāvatakabhallātakāsphotakāṇḍīrātmajaikeṣīkākarañjadhānyakājamodapṛthvīkāsumukhasurasakuṭherakakālamālakaparṇāsakṣavakaphaṇijjhaka bhūstṛṇaśṛṅgaverapippalīsarṣapāśvagandhārāsnāruhārohāvacābalātibalāguḍūcī śatapuṣpāśītavallīnākulīgandhanākulīśvetājyotiṣmatīcitrakādhyaṇḍāmlacāṅgerītilabadarakulatthamāṣāṇām evaṃvidhānām anyeṣāṃ coṣṇavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet tena kaṣāyeṇa teṣāmeva ca kalkena surāsauvīrakatuṣodakamaireyamedakadadhimaṇḍāranālakaṭvaraprativinītena tailapātraṃ vipācayet /
Ca, Cik., 3, 280.2 pāyayitvā kaṣāyaṃ ca bhojayedrasabhojanam //
Ca, Cik., 3, 283.1 ā daśāham upakramya kaṣāyādyairupācaret /
Ca, Cik., 3, 299.1 triphalāyāḥ kaṣāyaṃ vā guḍūcyā rasameva vā /
Ca, Cik., 4, 12.1 raktapittaṃ kaṣāyābhaṃ kṛṣṇaṃ gomūtrasaṃnibham /
Ca, Cik., 4, 78.2 balājale paryuṣitāḥ kaṣāyā raktaṃ sapittaṃ śamayantyudīrṇam //
Ca, Cik., 4, 82.1 kaṣāyayogairvividhairyathoktairdīpte 'nale śleṣmaṇi nirjite ca /
Ca, Cik., 4, 87.1 kaṣāyayogān payasā purā vā pītvānu cādyāt payasaiva śālīn /
Ca, Cik., 4, 87.2 kaṣāyayogairathavā vipakvametaiḥ pibet sarpiratisrave ca //
Ca, Cik., 4, 88.1 vāsāṃ saśākhāṃ sapalāśamūlāṃ kṛtvā kaṣāyaṃ kusumāni cāsyāḥ /
Ca, Cik., 4, 97.2 kaṣāyayogā ya ihopadiṣṭāste cāvapīḍe bhiṣajā prayojyāḥ /
Ca, Cik., 5, 66.3 eta eva ca kalkāḥ syuḥ kaṣāyaḥ pañcamūlikaḥ //
Ca, Cik., 5, 76.3 te cūrṇayogā vartyastāḥ kaṣāyāste ca gulminām //
Ca, Cik., 5, 97.2 pañcamūlīkaṣāyeṇa sakṣāreṇa śilājatu /
Ca, Cik., 1, 3, 64.1 payāṃsi takrāṇi rasāḥ sayūṣās toyaṃ samūtrā vividhāḥ kaṣāyāḥ /
Mahābhārata
MBh, 7, 58, 10.1 utsāditaḥ kaṣāyeṇa balavadbhiḥ suśikṣitaiḥ /
MBh, 12, 28, 45.1 te pibantaḥ kaṣāyāṃśca sarpīṃṣi vividhāni ca /
MBh, 12, 205, 6.2 tathāpakvakaṣāyākhyaṃ vijñānaṃ na prakāśate //
MBh, 12, 210, 29.1 kaṣāyavarjitaṃ jñānaṃ yeṣām utpadyate 'calam /
MBh, 12, 226, 6.2 tatra pakvakaṣāyo hi dāntaḥ sarvatra sidhyati //
MBh, 12, 237, 3.1 kaṣāyaṃ pācayitvā tu śreṇisthāneṣu ca triṣu /
MBh, 12, 262, 26.1 evaṃ pakvakaṣāyāṇām ānantyena śrutena ca /
MBh, 12, 262, 36.3 pakve kaṣāye vamanai rasajñāne na tiṣṭhati //
MBh, 12, 318, 32.1 te pibantaḥ kaṣāyāṃśca sarpīṃṣi vividhāni ca /
MBh, 13, 130, 22.3 teṣāṃ mauṇḍyaṃ kaṣāyaśca vāsarātriśca kāraṇam //
MBh, 13, 132, 15.2 akaṣāyakṛtaścaiva mārgaḥ sevyaḥ sadā budhaiḥ //
Manusmṛti
ManuS, 11, 154.1 śuktāni ca kaṣāyāṃś ca pītvā medhyāny api dvijaḥ /
Rāmāyaṇa
Rām, Ay, 85, 68.1 kalkāṃś cūrṇakaṣāyāṃś ca snānāni vividhāni ca /
Saundarānanda
SaundĀ, 5, 53.1 nandastatas tarukaṣāyaviraktavāsāś cintāvaśo navagṛhīta iva dvipendraḥ /
Saṅghabhedavastu
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 65.1 śuṣkamūlakakolāmlakaṣāyeṇa praśasyate /
AHS, Śār., 2, 47.1 balāmūlakaṣāyasya bhāgāḥ ṣaṭ payasas tathā /
AHS, Nidānasthāna, 3, 10.1 kaṣāyāḥ svādavo 'pyasya viśuddhaśleṣmaṇo hitāḥ /
AHS, Nidānasthāna, 3, 10.2 kimu tiktāḥ kaṣāyā vā ye nisargāt kaphāpahāḥ //
AHS, Nidānasthāna, 3, 12.2 kaṣāyāśca hitās tasya madhurā eva kevalam //
AHS, Cikitsitasthāna, 1, 47.1 yathāyogam ime yojyāḥ kaṣāyā doṣapācanāḥ /
AHS, Cikitsitasthāna, 1, 68.2 kaṣāyaṃ taṃ piban kāle jvarān sarvān apohati //
AHS, Cikitsitasthāna, 1, 81.2 kaṣāyapānapathyānnair daśāha iti laṅghite //
AHS, Cikitsitasthāna, 1, 88.2 pūrve kaṣāyāḥ saghṛtāḥ sarve yojyā yathāmalam //
AHS, Cikitsitasthāna, 2, 9.2 trivṛcchyāmākaṣāyeṇa kalkena ca saśarkaram //
AHS, Cikitsitasthāna, 2, 32.1 balājale paryuṣitaiḥ kaṣāyo raktapittahā /
AHS, Cikitsitasthāna, 2, 35.1 ye ca pittajvare coktāḥ kaṣāyās tāṃśca yojayet /
AHS, Cikitsitasthāna, 2, 35.2 kaṣāyair vividhairebhir dīpte 'gnau vijite kaphe //
AHS, Cikitsitasthāna, 2, 41.1 pītvā kaṣāyān payasā bhuñjīta payasaiva ca /
AHS, Cikitsitasthāna, 2, 48.1 kaṣāyayogān pūrvoktān kṣīrekṣvādirasāplutān /
AHS, Cikitsitasthāna, 3, 40.2 lihyād vā cūrṇam eteṣāṃ kaṣāyam athavā pibet //
AHS, Cikitsitasthāna, 3, 129.1 yavasvede kaṣāyaṃ taṃ pūtaṃ taccābhayāśatam /
AHS, Cikitsitasthāna, 3, 153.1 tilvakasya kaṣāyeṇa vidārīsvarasena ca /
AHS, Cikitsitasthāna, 4, 18.2 kaṣāyalehasnehādyais teṣāṃ saṃśamayed ataḥ //
AHS, Cikitsitasthāna, 4, 25.1 pibet kaṣāyaṃ jīrṇe 'smin peyāṃ taireva sādhitām /
AHS, Cikitsitasthāna, 5, 48.2 kaṣāyaiḥ kṣālayed āsyaṃ dhūmaṃ prāyogikaṃ pibet //
AHS, Cikitsitasthāna, 7, 21.1 svāduvargakaṣāyair vā yuktaṃ madyaṃ samākṣikam /
AHS, Cikitsitasthāna, 8, 127.1 kṣīraśeṣe kaṣāye ca tasmin pūte vimiśrayet /
AHS, Cikitsitasthāna, 9, 15.2 kṛṣṇāviḍaṅgatriphalākaṣāyais taṃ virecayet //
AHS, Cikitsitasthāna, 9, 61.1 mustākaṣāyam evaṃ vā piben madhusamāyutam /
AHS, Cikitsitasthāna, 9, 61.2 sakṣaudraṃ śālmalīvṛntakaṣāyaṃ vā himāhvayam //
AHS, Cikitsitasthāna, 11, 37.1 rasaṃ vā dhanvayāsasya kaṣāyaṃ kakubhasya vā /
AHS, Cikitsitasthāna, 11, 59.1 kṣīrivṛkṣakaṣāyeṇa vraṇaṃ prakṣālya lepayet /
AHS, Cikitsitasthāna, 12, 3.1 surasādikaṣāyeṇa dadyād āsthāpanaṃ tataḥ /
AHS, Cikitsitasthāna, 12, 7.3 gāyatridārvīkṛmihṛddhavānāṃ kaphe trayaḥ kṣaudrayutāḥ kaṣāyāḥ //
AHS, Cikitsitasthāna, 12, 8.2 lodhrāmbukālīyakadhātakīnāṃ pitte trayaḥ kṣaudrayutāḥ kaṣāyāḥ //
AHS, Cikitsitasthāna, 12, 41.1 udvartane kaṣāyaṃ tu vargeṇāragvadhādinā /
AHS, Cikitsitasthāna, 13, 26.1 kaṣāyair yaugikair yuñjyāt svaiḥ svais tadvacchilājatu /
AHS, Cikitsitasthāna, 15, 61.1 nyagrodhādikaṣāyeṇa snehavastiśca tacchṛtaḥ /
AHS, Cikitsitasthāna, 15, 68.1 muṣkakādikaṣāyeṇa snehavastiśca tacchṛtaḥ /
AHS, Cikitsitasthāna, 15, 93.2 koladviprasthasaṃyuktaṃ kaṣāyam upakalpayet //
AHS, Cikitsitasthāna, 17, 14.2 daśamūlakaṣāyasya kaṃse pathyāśataṃ pacet //
AHS, Cikitsitasthāna, 19, 38.2 kṛtaḥ kaṣāyaḥ kaphapittakuṣṭhaṃ susevito dharma ivocchinatti //
AHS, Cikitsitasthāna, 19, 60.1 eṣa kaṣāyo vamanaṃ virecanaṃ varṇakas tathodgharṣaḥ /
AHS, Cikitsitasthāna, 20, 20.2 taṃ kaṣāyaṃ kaṇāgālakṛmijitkalkayojitam //
AHS, Cikitsitasthāna, 20, 22.1 trivṛtkalkaṃ phalakaṇākaṣāyāloḍitaṃ tataḥ /
AHS, Cikitsitasthāna, 20, 23.1 kaṭutiktakaṣāyāṇāṃ kaṣāyaiḥ pariṣecanam /
AHS, Cikitsitasthāna, 22, 12.1 kaṣāyam abhayānāṃ vā pāyayed ghṛtabharjitam /
AHS, Cikitsitasthāna, 22, 41.1 madhuyaṣṭyāḥ palaśataṃ kaṣāye pādaśeṣite /
AHS, Cikitsitasthāna, 22, 45.1 balākaṣāyakalkābhyāṃ tailaṃ kṣīrasamaṃ pacet /
AHS, Cikitsitasthāna, 22, 56.2 pañcamūlakaṣāyeṇa vāriṇā śītalena vā //
AHS, Kalpasiddhisthāna, 1, 8.2 tataḥ pibet kaṣāyaṃ taṃ prātar mṛditagālitam //
AHS, Kalpasiddhisthāna, 1, 16.1 taṃ lehaṃ bhakṣyabhojyeṣu tatkaṣāyāṃśca yojayet /
AHS, Kalpasiddhisthāna, 1, 16.2 vatsakādipratīvāpaḥ kaṣāyaḥ phalamajjajaḥ //
AHS, Kalpasiddhisthāna, 2, 9.2 trivṛtkalkakaṣāyābhyāṃ sādhitaḥ sasito himaḥ //
AHS, Kalpasiddhisthāna, 2, 35.2 caturaṅgulamajjño vā kaṣāyaṃ pāyayeddhimam //
AHS, Kalpasiddhisthāna, 2, 37.1 dantīkaṣāye tanmajjño guḍaṃ jīrṇaṃ ca nikṣipet /
AHS, Kalpasiddhisthāna, 2, 39.1 lodhrasyaiva kaṣāyeṇa tṛtīyaṃ tena bhāvayet /
AHS, Kalpasiddhisthāna, 2, 39.2 kaṣāye daśamūlasya taṃ bhāgaṃ bhāvitaṃ punaḥ //
AHS, Kalpasiddhisthāna, 2, 41.1 tilvakasya kaṣāyeṇa kalkena ca saśarkaraḥ /
AHS, Kalpasiddhisthāna, 3, 39.1 gudaṃ bhraṣṭaṃ kaṣāyaiśca stambhayitvā praveśayet /
AHS, Kalpasiddhisthāna, 6, 8.1 kaṣāyayonayaḥ pañca rasā lavaṇavarjitāḥ /
AHS, Kalpasiddhisthāna, 6, 9.1 pañcadhaiva kaṣāyāṇāṃ pūrvaṃ pūrvaṃ balādhikā /
AHS, Utt., 1, 6.2 kṣīrivṛkṣakaṣāyeṇa sarvagandhodakena vā //
AHS, Utt., 9, 18.1 yaṣṭīkaṣāyaḥ sekas tu kṣīraṃ candanasādhitam /
AHS, Utt., 9, 38.2 nyagrodhādikaṣāyaiśca sakṣīraiḥ secayed ruji //
AHS, Utt., 13, 21.2 rasaskandhakaṣāyeṣu saptakṛtvaḥ pṛthak pṛthak //
AHS, Utt., 13, 50.1 triphalāpañcamūlānāṃ kaṣāyaṃ kṣīrasaṃyutam /
AHS, Utt., 20, 18.2 śuṇṭhīkuṣṭhakaṇāvelladrākṣākalkakaṣāyavat //
AHS, Utt., 22, 36.1 sakaṭphalaiḥ kaṣāyaiśca teṣāṃ gaṇḍūṣa iṣyate /
AHS, Utt., 22, 38.2 paṭolanimbatriphalākaṣāyaḥ kavaḍo hitaḥ //
AHS, Utt., 22, 55.2 harītakīkaṣāyo vā peyo mākṣikasaṃyutaḥ //
AHS, Utt., 22, 97.1 kṣudrāguḍūcīsumanaḥpravāladārvīyavāsatriphalākaṣāyaḥ /
AHS, Utt., 22, 104.2 pītaḥ kaṣāyo madhunā nihanti mukhe sthitaścāsyagadān aśeṣān //
AHS, Utt., 24, 49.2 etenaiva kaṣāyeṇa ghṛtaprasthaṃ vipācayet //
AHS, Utt., 27, 18.2 nyagrodhādikaṣāyeṇa tataḥ śītena secayet //
AHS, Utt., 27, 22.2 kaṣāyaiḥ pratisāryo 'tha śeṣo bhaṅgoditaḥ kramaḥ //
AHS, Utt., 30, 12.1 sakṣaudrāṇi kaṣāyāṇi vardhamānāstathābhayāḥ /
AHS, Utt., 34, 8.2 sarṣapā likhitāḥ sūkṣmaiḥ kaṣāyairavacūrṇayet //
AHS, Utt., 34, 12.1 kalkaiścūrṇaiḥ kaṣāyāṇāṃ kṣaudrayuktairupācaret /
AHS, Utt., 34, 20.2 limpet kaṣāyaiḥ sakṣaudrair likhitvā śataponakam //
AHS, Utt., 34, 57.2 āragvadhādivargasya kaṣāyaḥ pariṣecanam //
AHS, Utt., 34, 59.1 durgandhānāṃ kaṣāyaḥ syāt tailaṃ vā kalka eva vā /
AHS, Utt., 36, 88.1 pittaṃ pittajvaraharaiḥ kaṣāyasnehavastibhiḥ /
AHS, Utt., 37, 69.1 suśītaiḥ secayeccānu kaṣāyaiḥ kṣīrivṛkṣajaiḥ /
AHS, Utt., 39, 156.1 śatāvarīkalkakaṣāyasiddhaṃ ye sarpir aśnanti sitādvitīyam /
Kirātārjunīya
Kir, 17, 62.1 niḥśeṣaṃ śakalitavalkalāṅgasāraiḥ kurvadbhir bhuvam abhitaḥ kaṣāyacitrām /
Kāmasūtra
KāSū, 1, 4, 15.1 avibhavastu śarīramātro mallikāphenakakaṣāyamātraparicchadaḥ pūjyād deśād āgataḥ kalāsu vicakṣaṇastadupadeśena goṣṭhyāṃ veśocite ca vṛtte sādhayed ātmānam iti pīṭhamardaḥ //
KāSū, 7, 1, 4.11 śatāvarīśvadaṃṣṭrāguḍakaṣāye pippalīmadhukalke gokṣīracchāgaghṛte pakve tasya puṣpārambheṇānvahaṃ prāśanaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate /
KāSū, 7, 2, 12.0 tadabhāve alābūnālakaṃ veṇuśca tailakaṣāyaiḥ subhāvitaḥ sūtrajaṅghābaddhaḥ ślakṣṇā kāṣṭhamālāl vā grathitā bahubhir āmalakāsthibhiḥ saṃyuktetyapaviddhayogāḥ //
KāSū, 7, 2, 16.0 tataḥ kaṣāyair ekadināntaritaṃ śodhanam //
KāSū, 7, 2, 24.0 tataḥ śītaiḥ kaṣāyaiḥ kṛtavedanānigrahaṃ sopakrameṇa niṣpādayet //
KāSū, 7, 2, 27.0 etair eva kaṣāyaiḥ pakvena tailena parimardanaṃ ṣaṇmāsyam //
Kūrmapurāṇa
KūPur, 2, 28, 4.2 dāntaḥ pakvakaṣāyo 'sau brahmāśramamupāśrayet //
Saṃvitsiddhi
SaṃSi, 1, 175.1 kṣīre madhuradhīr yādṛṅnaiva nimbakaṣāyadhīḥ /
Suśrutasaṃhitā
Su, Sū., 5, 6.1 ato 'nyatamaṃ karma cikīrṣatā vaidyena pūrvam evopakalpayitavyāni yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapattrapaṭṭamadhughṛtavasāpayas tailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ //
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Sū., 5, 37.1 ata ūrdhvaṃ doṣakālabalādīnavekṣya kaṣāyālepanabandhāhārācārān vidadhyāt //
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 37, 12.2 śodhanāni kaṣāyāṇi vargaścāragvadhādikaḥ //
Su, Sū., 37, 22.1 kaṣāyāṇāmanuṣṇānāṃ vṛkṣāṇāṃ tvakṣu sādhitam /
Su, Sū., 37, 22.2 śṛtaṃ śītaṃ kaṣāyaṃ vā ropaṇārtheṣu śasyate //
Su, Sū., 38, 80.1 ebhir lepān kaṣāyāṃśca tailaṃ sarpīṃṣi pānakān /
Su, Sū., 43, 3.2 atha madanapuṣpāṇāmātapapariśuṣkāṇāṃ cūrṇaprakuñcaṃ pratyakpuṣpāsadāpuṣpīnimbakaṣāyāṇām anyatamenāloḍya madhusaindhavayuktāṃ puṣpacūrṇamātrāṃ pāyayitvā vāmayet /
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 43, 3.11 madanaphalamajjakvāthaṃ vā pippalyādipratīvāpaṃ taccūrṇaṃ vā nimbarūpikākaṣāyayor anyatareṇa saṃtarpaṇakaphajavyādhiharaṃ madanaphalamajjacūrṇaṃ vā madhukakāśmaryadrākṣākaṣāyeṇa /
Su, Sū., 43, 3.11 madanaphalamajjakvāthaṃ vā pippalyādipratīvāpaṃ taccūrṇaṃ vā nimbarūpikākaṣāyayor anyatareṇa saṃtarpaṇakaphajavyādhiharaṃ madanaphalamajjacūrṇaṃ vā madhukakāśmaryadrākṣākaṣāyeṇa /
Su, Sū., 43, 4.1 jīmūtakakusumacūrṇaṃ pūrvavadeva kṣīreṇa nirvṛtteṣu kṣīrayavāgūṃ romaśeṣu saṃtānikām aromaśeṣu dadhyuttaraṃ haritapāṇḍuṣu dadhi tatkaṣāyasaṃsṛṣṭāṃ vā surāṃ kaphārocakakāsaśvāsapāṇḍurogayakṣmasu paryāgateṣu madanaphalamajjavadupayogaḥ //
Su, Sū., 43, 9.1 kṛtavedhanaphalapippalīnāṃ vamanadravyakaṣāyaparipītānāṃ bahuśaścūrṇamutpalādiṣu dattamāghrātaṃ vāmayati tattvanavabaddhadoṣeṣu yavāgūm ā kaṇṭhāt pītavatsu ca vidadhyāt /
Su, Sū., 43, 11.1 kaṣāyaiḥ svarasaiḥ kalkaiścūrṇair api ca buddhimān /
Su, Sū., 44, 31.2 sudhautāṃstatkaṣāyeṇa śālīnāṃ cāpi taṇḍulān //
Su, Sū., 44, 32.2 śālitaṇḍulacūrṇaṃ ca tatkaṣāyoṣmasādhitam //
Su, Sū., 44, 39.2 teṣām eva kaṣāyeṇa śītalena suyojitam //
Su, Sū., 44, 41.2 ajaśṛṅgyāḥ kaṣāyeṇa tamabhyāsicya sādhayet //
Su, Sū., 44, 47.2 tayoḥ kalkakaṣāyābhyāṃ cakratailaṃ vipācayet //
Su, Sū., 44, 60.2 cūrṇayitvā tu dvau bhāgau tatkaṣāyeṇa gālayet //
Su, Sū., 44, 61.2 daśamūlīkaṣāyeṇa trivṛdvatsaṃprayojayet //
Su, Sū., 44, 67.1 pippalyādikaṣāyeṇa pibetpiṣṭāṃ harītakīm /
Su, Sū., 44, 81.1 kaṣāyaiḥ samabhāgaṃ tu tadaṅgārair viśoṣitam /
Su, Sū., 44, 91.1 kṣīraṃ rasaḥ kalkamatho kaṣāyaḥ śṛtaś ca śītaś ca tathaiva cūrṇam /
Su, Śār., 10, 13.1 atha kumāraṃ śītābhiradbhirāśvāsya jātakarmaṇi kṛte madhusarpiranantacūrṇamaṅgulyānāmikayā lehayet tato balātailenābhyajya kṣīravṛkṣakaṣāyeṇa sarvagandhodakena vā rūpyahemaprataptena vā vāriṇā snāpayedenaṃ kapitthapatrakaṣāyeṇa vā koṣṇena yathākālaṃ yathādoṣaṃ yathāvibhavaṃ ca //
Su, Śār., 10, 13.1 atha kumāraṃ śītābhiradbhirāśvāsya jātakarmaṇi kṛte madhusarpiranantacūrṇamaṅgulyānāmikayā lehayet tato balātailenābhyajya kṣīravṛkṣakaṣāyeṇa sarvagandhodakena vā rūpyahemaprataptena vā vāriṇā snāpayedenaṃ kapitthapatrakaṣāyeṇa vā koṣṇena yathākālaṃ yathādoṣaṃ yathāvibhavaṃ ca //
Su, Śār., 10, 17.1 dhanvabhūmijātāṃ tu sūtikāṃ ghṛtatailayoranyatarasya mātrāṃ pāyayet pippalyādikaṣāyānupānāṃ snehanityā ca syāttrirātraṃ pañcarātraṃ vā balavatī abalāṃ yavāgūṃ pāyayettrirātraṃ pañcarātraṃ vā /
Su, Śār., 10, 37.1 teṣu ca yathābhihitaṃ mṛdvacchedanīyam auṣadhaṃ mātrayā kṣīrapasya kṣīrasarpiṣā dhātryāśca vidadhyāt kṣīrānnād asyātmani dhātryāśca annādasya kaṣāyādīnātmanyeva na dhātryāḥ //
Su, Cik., 1, 8.2 tadyathā apatarpaṇamālepaḥ pariṣeko 'bhyaṅgaḥ svedo vimlāpanam upanāhaḥ pācanaṃ visrāvaṇaṃ sneho vamanaṃ virecanaṃ chedanaṃ bhedanaṃ dāraṇaṃ lekhanameṣaṇamāharaṇaṃ vyadhanaṃ visrāvaṇaṃ sīvanaṃ saṃdhānaṃ pīḍanaṃ śoṇitāsthāpanaṃ nirvāpaṇamutkārikā kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanaṃ vraṇadhūpanamutsādanamavasādanaṃ mṛdukarma dāruṇakarma kṣārakarmāgnikarma kṛṣṇakarma pāṇḍukarma pratisāraṇaṃ romasaṃjananaṃ lomāpaharaṇaṃ vastikarmottaravastikarma bandhaḥ pattradānaṃ kṛmighnaṃ bṛṃhaṇaṃ viṣaghnaṃ śirovirecanaṃ nasyaṃ kavaladhāraṇaṃ dhūmo madhu sarpir yantram āhāro rakṣāvidhānam iti //
Su, Cik., 1, 9.1 teṣu kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanamiti śodhanaropaṇāni teṣvaṣṭau śastrakṛtyāḥ śoṇitāsthāpanaṃ kṣāro 'gniryantram āhāro rakṣāvidhānaṃ bandhavidhānaṃ coktāni snehasvedanavamanavirecanavastyuttaravastiśirovirecananasyadhūmakavalaghāraṇāny anyatra vakṣyāmaḥ yadanyadavaśiṣṭam upakramajātaṃ tadiha vakṣyate //
Su, Cik., 1, 54.1 kaṣāyaiḥ śodhanaṃ kāryaṃ śodhanaiḥ prāgudīritaiḥ /
Su, Cik., 1, 59.2 kaṣāye vidhivatteṣāṃ kṛte cādhiśrayet punaḥ //
Su, Cik., 1, 63.1 śuddhalakṣaṇayuktānāṃ kaṣāyaṃ ropaṇaṃ hitam /
Su, Cik., 1, 76.2 svabuddhyā cāpi vibhajet kaṣāyādiṣu saptasu //
Su, Cik., 1, 78.1 sa vātaduṣṭe dātavyaḥ kaṣāyādiṣu saptasu /
Su, Cik., 2, 87.2 kaṣāyaṃ rājavṛkṣādau surasādau ca dhāvanam //
Su, Cik., 2, 88.1 tayor eva kaṣāyeṇa tailaṃ śodhanamiṣyate /
Su, Cik., 3, 11.1 nyagrodhādikaṣāyaṃ tu suśītaṃ pariṣecane /
Su, Cik., 3, 15.1 pratisārya kaṣāyaistu śeṣaṃ bhagnavadācaret /
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 6, 9.2 viśeṣatastu vātārśaḥsu sarpīṃṣi ca vātaharadīpanīyasiddhāni hiṅgvādibhiścūrṇaiḥ pratisaṃsṛjya pibet pittārśaḥsu pṛthakparṇyādīnāṃ kaṣāyeṇa dīpanīyapratīvāpaṃ sarpiḥ śoṇitārśaḥsu mañjiṣṭhāmuruṅgyādīnāṃ kaṣāye pācayet śleṣmārśaḥsu surasādīnāṃ kaṣāye /
Su, Cik., 6, 9.2 viśeṣatastu vātārśaḥsu sarpīṃṣi ca vātaharadīpanīyasiddhāni hiṅgvādibhiścūrṇaiḥ pratisaṃsṛjya pibet pittārśaḥsu pṛthakparṇyādīnāṃ kaṣāyeṇa dīpanīyapratīvāpaṃ sarpiḥ śoṇitārśaḥsu mañjiṣṭhāmuruṅgyādīnāṃ kaṣāye pācayet śleṣmārśaḥsu surasādīnāṃ kaṣāye /
Su, Cik., 6, 9.2 viśeṣatastu vātārśaḥsu sarpīṃṣi ca vātaharadīpanīyasiddhāni hiṅgvādibhiścūrṇaiḥ pratisaṃsṛjya pibet pittārśaḥsu pṛthakparṇyādīnāṃ kaṣāyeṇa dīpanīyapratīvāpaṃ sarpiḥ śoṇitārśaḥsu mañjiṣṭhāmuruṅgyādīnāṃ kaṣāye pācayet śleṣmārśaḥsu surasādīnāṃ kaṣāye /
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 14.1 dvipañcamūlīdantīcitrakapathyānāṃ tulāmāhṛtya jalacaturdroṇe vipācayet tataḥ pādāvaśiṣṭaṃ kaṣāyamādāya suśītaṃ guḍatulayā sahonmiśrya ghṛtabhājane niḥkṣipya māsamupekṣeta yavapalle tataḥ prātaḥ prātarmātrāṃ pāyayeta tenārśograhaṇīdoṣapāṇḍurogodāvartārocakā na bhavanti dīptaścāgnirbhavati //
Su, Cik., 6, 17.1 ata ūrdhvaṃ bhallātakavidhānam upadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāhṛtya tata ekamādāya dvidhā tridhā caturdhā vā chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupaseveta tato 'parāhṇe kṣīraṃ sarpirodana ityāhāra evamekaikaṃ vardhayedyāvat pañcati tataḥ pañca pañcābhivardhayedyāvat saptatiriti prāpya ca saptatimapakarṣayedbhūyaḥ pañca pañca yāvat pañceti pañcabhyastvekaikaṃ yāvadekam iti /
Su, Cik., 6, 17.1 ata ūrdhvaṃ bhallātakavidhānam upadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāhṛtya tata ekamādāya dvidhā tridhā caturdhā vā chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupaseveta tato 'parāhṇe kṣīraṃ sarpirodana ityāhāra evamekaikaṃ vardhayedyāvat pañcati tataḥ pañca pañcābhivardhayedyāvat saptatiriti prāpya ca saptatimapakarṣayedbhūyaḥ pañca pañca yāvat pañceti pañcabhyastvekaikaṃ yāvadekam iti /
Su, Cik., 7, 8.2 kṣārān yavāgūryūṣāṃśca kaṣāyāṇi payāṃsi ca //
Su, Cik., 7, 13.1 kṣārān yavāgūryūṣāṃś ca kaṣāyāṇi payāṃsi ca /
Su, Cik., 7, 16.1 kṣārān yavāgūryūṣāṃś ca kaṣāyāṇi payāṃsi ca /
Su, Cik., 7, 27.1 ghṛtaiḥ kṣāraiḥ kaṣāyaiś ca kṣīraiḥ sottarabastibhiḥ /
Su, Cik., 7, 33.2 uddhṛtaśalyaṃ tūṣṇodakadroṇyām avagāhya svedayet tathā hi bastirasṛjā na pūryate pūrṇe vā kṣīravṛkṣakaṣāyaṃ puṣpanetreṇa vidadhyāt //
Su, Cik., 7, 34.2 kṣīravṛkṣakaṣāyastu puṣpanetreṇa yojitaḥ /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 8, 14.1 kaṣāyaṃ sukṛtaṃ kṛtvā snehakumbhe niṣecayet /
Su, Cik., 9, 5.1 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa vābhihitena māṃsasātmyāya vā jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ //
Su, Cik., 9, 5.1 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa vābhihitena māṃsasātmyāya vā jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ //
Su, Cik., 9, 6.2 tatra tvaksamprāpte śodhanālepanāni śoṇitaprāpte saṃśodhanālepanakaṣāyapānaśoṇitāvasecanāni māṃsaprāpte śodhanālepanakaṣāyapānaśoṇitāvasecanāriṣṭamanthaprāśāḥ caturthakarmaguṇaprāptaṃ yāpyamātmavataḥ saṃvidhānavataśca tatra saṃśodhanācchoṇitāvasecanāccordhvaṃ bhallātaśilājatudhātumākṣīkaguggulvagurutuvarakakhadirāsanāyaskṛtividhānam āseveta pañcamaṃ naivopakramet //
Su, Cik., 9, 6.2 tatra tvaksamprāpte śodhanālepanāni śoṇitaprāpte saṃśodhanālepanakaṣāyapānaśoṇitāvasecanāni māṃsaprāpte śodhanālepanakaṣāyapānaśoṇitāvasecanāriṣṭamanthaprāśāḥ caturthakarmaguṇaprāptaṃ yāpyamātmavataḥ saṃvidhānavataśca tatra saṃśodhanācchoṇitāvasecanāccordhvaṃ bhallātaśilājatudhātumākṣīkaguggulvagurutuvarakakhadirāsanāyaskṛtividhānam āseveta pañcamaṃ naivopakramet //
Su, Cik., 9, 9.1 triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacet etattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṃ ceti //
Su, Cik., 9, 23.1 kaṣāyakalpena subhāvitāṃ tu jalaṃ tvacā cūtaharītakīnām /
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 10, 8.1 atha surā vakṣyāmaḥ śiṃśapākhadirayoḥ sāram ādāyotpāṭya cottamāraṇībrāhmīkośavatīs tat sarvam ekataḥ kaṣāyakalpena vipācyodakamādadīta maṇḍodakārthaṃ kiṇvapiṣṭamabhiṣuṇuyācca yathoktam /
Su, Cik., 10, 10.1 ataścūrṇakriyāṃ vakṣyāmaḥ sālasārādīnāṃ sāracūrṇaprastham āhṛtyāragvadhādikaṣāyaparipītam anekaśaḥ sālasārādikaṣāyeṇaiva pāyayet evaṃ nyagrodhādīnāṃ phaleṣu puṣpeṣvāragvadhādīnāṃ cūrṇakriyāṃ kārayet //
Su, Cik., 10, 10.1 ataścūrṇakriyāṃ vakṣyāmaḥ sālasārādīnāṃ sāracūrṇaprastham āhṛtyāragvadhādikaṣāyaparipītam anekaśaḥ sālasārādikaṣāyeṇaiva pāyayet evaṃ nyagrodhādīnāṃ phaleṣu puṣpeṣvāragvadhādīnāṃ cūrṇakriyāṃ kārayet //
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 11, 7.1 tatrādita eva pramehiṇaṃ snigdham anyatamena tailena priyaṅgvādisiddhena vā ghṛtena vāmayet pragāḍhaṃ virecayecca virecanādanantaraṃ surasādikaṣāyeṇāsthāpayen mahauṣadhabhadradārumustāvāpena madhusaindhavayuktena dahyamānaṃ ca nyagrodhādikaṣāyeṇa nistailena //
Su, Cik., 11, 7.1 tatrādita eva pramehiṇaṃ snigdham anyatamena tailena priyaṅgvādisiddhena vā ghṛtena vāmayet pragāḍhaṃ virecayecca virecanādanantaraṃ surasādikaṣāyeṇāsthāpayen mahauṣadhabhadradārumustāvāpena madhusaindhavayuktena dahyamānaṃ ca nyagrodhādikaṣāyeṇa nistailena //
Su, Cik., 11, 8.1 tataḥ śuddhadehamāmalakarasena haridrāṃ madhusaṃyuktāṃ pāyayet triphalāviśālādevadārumustakaṣāyaṃ vā śālakampillakamuṣkakakalkamakṣamātraṃ vā madhumadhuramāmalakarasena haridrāyutaṃ kuṭajakapittharohītakabibhītakasaptaparṇapuṣpakalkaṃ vā nimbāragvadhasaptaparṇamūrvākuṭajasomavṛkṣapalāśānāṃ vā tvakpatramūlaphalapuṣpakaṣāyāṇi ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ //
Su, Cik., 11, 8.1 tataḥ śuddhadehamāmalakarasena haridrāṃ madhusaṃyuktāṃ pāyayet triphalāviśālādevadārumustakaṣāyaṃ vā śālakampillakamuṣkakakalkamakṣamātraṃ vā madhumadhuramāmalakarasena haridrāyutaṃ kuṭajakapittharohītakabibhītakasaptaparṇapuṣpakalkaṃ vā nimbāragvadhasaptaparṇamūrvākuṭajasomavṛkṣapalāśānāṃ vā tvakpatramūlaphalapuṣpakaṣāyāṇi ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 10.1 tataḥ priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣvariṣṭānayaskṛtīrlehānāsavāṃś ca kurvīta śṛṅgāṭakagiloḍyabisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅkateṣu vā yavānnavikārāṃśca seveta yathoktakaṣāyasiddhāṃ yavāgūṃ cāsmai prayacchet kaṣāyāṇi vā pātum //
Su, Cik., 11, 10.1 tataḥ priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣvariṣṭānayaskṛtīrlehānāsavāṃś ca kurvīta śṛṅgāṭakagiloḍyabisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅkateṣu vā yavānnavikārāṃśca seveta yathoktakaṣāyasiddhāṃ yavāgūṃ cāsmai prayacchet kaṣāyāṇi vā pātum //
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 12, 9.1 apakvānāṃ tu piḍakānāṃ śophavat pratīkāraḥ pakvānāṃ vraṇavaditi tailaṃ tu vraṇaropaṇamevādau kurvīta āragvadhādikaṣāyamutsādanārthe sālasārādikaṣāyaṃ pariṣecane pippalyādikaṣāyaṃ pānabhojaneṣu pāṭhācitrakaśārṅgeṣṭākṣudrābṛhatīsārivāsomavalkasaptaparṇāragvadhakuṭajamūlacūrṇāni madhumiśrāṇi prāśnīyāt //
Su, Cik., 12, 9.1 apakvānāṃ tu piḍakānāṃ śophavat pratīkāraḥ pakvānāṃ vraṇavaditi tailaṃ tu vraṇaropaṇamevādau kurvīta āragvadhādikaṣāyamutsādanārthe sālasārādikaṣāyaṃ pariṣecane pippalyādikaṣāyaṃ pānabhojaneṣu pāṭhācitrakaśārṅgeṣṭākṣudrābṛhatīsārivāsomavalkasaptaparṇāragvadhakuṭajamūlacūrṇāni madhumiśrāṇi prāśnīyāt //
Su, Cik., 12, 9.1 apakvānāṃ tu piḍakānāṃ śophavat pratīkāraḥ pakvānāṃ vraṇavaditi tailaṃ tu vraṇaropaṇamevādau kurvīta āragvadhādikaṣāyamutsādanārthe sālasārādikaṣāyaṃ pariṣecane pippalyādikaṣāyaṃ pānabhojaneṣu pāṭhācitrakaśārṅgeṣṭākṣudrābṛhatīsārivāsomavalkasaptaparṇāragvadhakuṭajamūlacūrṇāni madhumiśrāṇi prāśnīyāt //
Su, Cik., 12, 10.1 sālasārādivargakaṣāyaṃ caturbhāgāvaśiṣṭamavatārya parisrāvya punarupanīya sādhayet sidhyati cāmalakarodhrapriyaṅgudantīkṛṣṇāyastāmracūrṇānyāvapet etadanupadagdhaṃ lehībhūtam avatāryānuguptaṃ nidadhyāt tato yathāyogam upayuñjīta eṣa lehaḥ sarvamehānāṃ hantā //
Su, Cik., 14, 5.1 tatra vātodariṇaṃ vidārigandhādisiddhena sarpiṣā snehayitvā tilvakavipakvenānulomya citrāphalatailapragāḍhena vidārigandhādikaṣāyeṇāsthāpayed anuvāsayecca sālvaṇena copanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena kṣīreṇa jāṅgalarasena ca svedayeccābhīkṣṇam //
Su, Cik., 14, 6.1 pittodariṇaṃ tu madhuragaṇavipakvena sarpiṣā snehayitvā śyāmātriphalātrivṛdvipakvenānulomya śarkarāmadhughṛtapragāḍhena nyagrodhādikaṣāyeṇāsthāpayedanuvāsayecca pāyasenopanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena payasā //
Su, Cik., 14, 7.1 śleṣmodariṇaṃ tu pippalyādikaṣāyasiddhena sarpiṣopasnehya snuhīkṣīravipakvenānulomya trikaṭukamūtrakṣāratailapragāḍhena muṣkakādikaṣāyeṇāsthāpayedanuvāsayecca śaṇātasīdhātakīkiṇvasarṣapamūlakabījakalkaiścopanāhayedudaraṃ bhojayeccainaṃ trikaṭukapragāḍhena kulatthayūṣeṇa pāyasena vā svedayeccābhīkṣṇam //
Su, Cik., 14, 7.1 śleṣmodariṇaṃ tu pippalyādikaṣāyasiddhena sarpiṣopasnehya snuhīkṣīravipakvenānulomya trikaṭukamūtrakṣāratailapragāḍhena muṣkakādikaṣāyeṇāsthāpayedanuvāsayecca śaṇātasīdhātakīkiṇvasarṣapamūlakabījakalkaiścopanāhayedudaraṃ bhojayeccainaṃ trikaṭukapragāḍhena kulatthayūṣeṇa pāyasena vā svedayeccābhīkṣṇam //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 15, 29.2 balāmūlakaṣāyasya daśamūlīśṛtasya ca //
Su, Cik., 15, 40.1 balākaṣāyapītebhyastilebhyo vāpyanekaśaḥ /
Su, Cik., 16, 8.1 pañcamūlakaṣāyeṇa prakṣālya lavaṇottaraiḥ /
Su, Cik., 16, 13.1 kṣīravṛkṣakaṣāyeṇa prakṣālyaudakajena vā /
Su, Cik., 16, 23.2 kaṣāyapānair vamanair ālepair upanāhanaiḥ //
Su, Cik., 16, 24.2 āragvadhakaṣāyeṇa pakvaṃ cāpāṭya dhāvayet //
Su, Cik., 16, 41.2 dhāvet tiktakaṣāyeṇa tiktaṃ sarpistathā hitam //
Su, Cik., 16, 42.2 kuryāt saṃśodhanīyāni kaṣāyādīni buddhimān //
Su, Cik., 17, 27.2 kṛtvā kaṣāyaṃ vipacettu tailamāvāpya mustāsaralāpriyaṅgūḥ //
Su, Cik., 17, 44.1 bhārgīṃ pibettu payasaḥ pariśodhanārthamāragvadhādiṣu varaṃ madhunā kaṣāyam //
Su, Cik., 18, 9.1 kākolivargasya ca śītalāni pibet kaṣāyāṇi saśarkarāṇi /
Su, Cik., 18, 11.1 vidārya vā pakvamapohya pūyaṃ dhāvet kaṣāyeṇa vanaspatīnām /
Su, Cik., 18, 15.2 śastreṇa vāpāṭya supakvamāśu prakṣālayet pathyatamaiḥ kaṣāyaiḥ //
Su, Cik., 18, 39.2 āsphotajātīkaravīrapatraiḥ kaṣāyamiṣṭaṃ vraṇaśodhanārtham //
Su, Cik., 18, 55.2 hitaśca nityaṃ triphalākaṣāyo gāḍhaśca bandho yavabhojanaṃ ca //
Su, Cik., 19, 13.1 pītadārukaṣāyaṃ ca pibenmūtreṇa saṃyutam /
Su, Cik., 19, 33.1 athavāpi suśītena kaṣāyeṇa vaṭādinā /
Su, Cik., 19, 44.1 asminneva kaṣāye tu tailaṃ dhīro vipācayet /
Su, Cik., 19, 56.2 madhuyuktāni cābhīkṣṇaṃ kaṣāyāṇi pibennaraḥ //
Su, Cik., 20, 16.1 baddhvā ca kṣīravṛkṣasya kaṣāyaiḥ khadirasya ca /
Su, Cik., 20, 58.2 triphalākolakhadirakaṣāyaṃ vraṇaropaṇam //
Su, Cik., 21, 3.1 saṃlikhya sarṣapīṃ samyak kaṣāyair avacūrṇayet /
Su, Cik., 21, 3.2 kaṣāyeṣveva tailaṃ ca kurvīta vraṇaropaṇam //
Su, Cik., 21, 7.2 kaṣāyaisteṣu siddhaṃ ca tailaṃ ropaṇamiṣyate //
Su, Cik., 21, 13.2 uddhṛtya madhusaṃyuktaiḥ kaṣāyair avacūrṇayet //
Su, Cik., 21, 16.1 kaṣāyakalkasarpīṃṣi tailaṃ cūrṇaṃ rasakriyām /
Su, Cik., 22, 25.2 paṭolatriphalānimbakaṣāyaścātra dhāvane /
Su, Cik., 22, 32.1 kaṣāyaṃ jātimadanakaṭukasvādukaṇṭakaiḥ /
Su, Cik., 23, 11.1 tatra vātaśvayathau traivṛtameraṇḍatailaṃ vā māsamardhamāsaṃ vā pāyayet nyagrodhādikakaṣāyasiddhaṃ sarpiḥ pittaśvayathau āragvadhādisiddhaṃ sarpiḥ śleṣmaśvayathau sannipātaśvayathau snuhīkṣīrapātraṃ dvādaśabhir amlapātraiḥ pratisaṃsṛjya dantīdravantīpratīvāpaṃ sarpiḥ pācayitvā pāyayet viṣanimitteṣu kalpeṣu pratīkāraḥ //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 24, 15.1 kṣīravṛkṣakaṣāyair vā kṣīreṇa ca vimiśritaiḥ /
Su, Cik., 24, 15.2 bhilloṭakakaṣāyeṇa tathaivāmalakasya vā //
Su, Cik., 24, 28.1 teṣāṃ kalkakaṣāyābhyāṃ cakratailaṃ vipācayet /
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Cik., 29, 12.10 tasya navamadivasāt prabhṛtyaṇutailābhyaṅgaḥ somavalkakaṣāyapariṣekaḥ /
Su, Cik., 29, 12.13 tatastrayodaśāt prabhṛti somavalkakaṣāyapariṣekaḥ /
Su, Cik., 29, 12.23 ajakarṇakaṣāyamutsādanārthe /
Su, Cik., 31, 6.1 ata ūrdhvaṃ kaṣāyasnehapākakramam upadekṣyāmaḥ /
Su, Cik., 31, 6.2 tatra kecidāhuḥ tvakpatraphalamūlādīnāṃ bhāgastaccaturguṇaṃ jalaṃ caturbhāgāvaśeṣaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ snehaprasṛteṣu ṣaṭsu caturguṇaṃ dravamāvāpya caturaścākṣasamān bheṣajapiṇḍānityeṣa snehapākakalpaḥ /
Su, Cik., 31, 8.1 tatrānyatamaparimāṇasaṃmitānāṃ yathāyogaṃ tvakpatraphalamūlādīnām ātapapariśoṣitānāṃ chedyāni khaṇḍaśaśchedayitvā bhedyānyaṇuśo bhedayitvāvakuṭyāṣṭaguṇena ṣoḍaśaguṇena vāmbhasābhiṣicyasthālyāṃ caturbhāgāvaśiṣṭaṃ kvāthayitvāpaharedityeṣa kaṣāyapākakalpaḥ /
Su, Cik., 31, 8.2 snehāccaturbhāgāvaśiṣṭaṃ kvāthayitvāpaharedityeṣa kaṣāyapākakalpaḥ /
Su, Cik., 31, 8.4 athavā tatrodakadroṇe tvakpatraphalamūlādīnāṃ tulāmāvāpya caturbhāgāvaśiṣṭaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ snehakuḍave bheṣajapalaṃ piṣṭaṃ kalkaṃ caturguṇaṃ dravamāvāpya vipacedityeṣa snehapākakalpaḥ //
Su, Cik., 32, 13.1 dravasvedastu vātaharadravyakvāthapūrṇe koṣṇakaṭāhe droṇyāṃ vāvagāhya svedayet evaṃ payomāṃsarasayūṣatailadhānyāmlaghṛtavasāmūtreṣvavagāheta etair eva sukhoṣṇaiḥ kaṣāyaiśca pariṣiñcediti //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 34, 10.1 snehasvedābhyām avibhāvitaśarīreṇālpam auṣadham alpaguṇaṃ vā pītamūrdhvamadho vā nābhyeti doṣāṃścotkleśya taiḥ saha balakṣayamāpādayati tatrādhmānaṃ hṛdayagrahastṛṣṇā mūrcchā dāhaśca bhavati tamayogamityācakṣate tamāśu vāmayenmadanaphalalavaṇāmbubhir virecayettīkṣṇataraiḥ kaṣāyaiśca /
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 34, 17.1 krūrakoṣṭhasyātiprabhūtadoṣasya mṛdvauṣadhamavacāritaṃ samutkliśya doṣānna niḥśeṣān apaharati tataste doṣāḥ parisrāvamāpādayanti tatra daurbalyodaraviṣṭambhārucigātrasadanāni bhavanti savedanau cāsya pittaśleṣmāṇau parisravatas taṃ parisrāvamityācakṣate tamajakarṇadhavatiniśapalāśabalākaṣāyair madhusaṃyuktair āsthāpayet upaśāntadoṣaṃ snigdhaṃ ca bhūyaḥ saṃśodhayet //
Su, Cik., 35, 11.1 vraṇanetram aṣṭāṅgulaṃ mudgavāhisroto vraṇamavekṣya yathāsvaṃ snehakaṣāye vidadhīta //
Su, Cik., 37, 124.2 kṣīravṛkṣakaṣāyeṇa payasā śītalena ca //
Su, Cik., 38, 32.1 kalkasnehakaṣāyāṇāmavivekādbhiṣagvaraiḥ /
Su, Cik., 38, 36.2 kaṣāyaprasṛtān pañca supūtāṃstatra dāpayet //
Su, Cik., 38, 38.2 saṃmūrchite kaṣāyaṃ tu catuḥprasṛtisaṃmitam //
Su, Cik., 38, 80.2 kṣīravṛkṣakaṣāyāḍhyā bastayaḥ śoṇite hitāḥ //
Su, Cik., 38, 104.1 pañcamūlīkaṣāyaṃ ca tailaṃ māgadhikā madhu /
Su, Cik., 40, 64.2 kaṣāyoṣṇodakābhyāṃ ca kavalā doṣato hitāḥ //
Su, Ka., 1, 25.2 utsādane kaṣāye ca pariṣeke 'nulepane //
Su, Ka., 1, 55.1 utsādane parīṣeke kaṣāye cānulepane /
Su, Ka., 5, 46.1 carmavṛkṣakaṣāyaṃ vā kalkaṃ vā kuśalo bhiṣak /
Su, Ka., 5, 53.2 pittajvaraharaiḥ pittaṃ kaṣāyasnehabastibhiḥ //
Su, Ka., 5, 60.1 hṛtvā doṣān kṣipramūrdhvaṃ tvadhaśca samyak siñcet kṣīriṇāṃ tvakkaṣāyaiḥ /
Su, Ka., 7, 15.2 jālinīmadanāṅkoṭhakaṣāyair vāmayettu tam //
Su, Ka., 8, 133.1 kṣīriṇāṃ tvakkaṣāyeṇa suśītena ca secayet /
Su, Utt., 17, 69.1 tryahāt tryahācca dhāveta kaṣāyairanilāpahaiḥ /
Su, Utt., 18, 89.1 sārivādikaṣāye ca kaṣāye cotpalādike /
Su, Utt., 18, 89.1 sārivādikaṣāye ca kaṣāye cotpalādike /
Su, Utt., 19, 13.1 jambvāmradhātryaṇudalaiḥ paridhāvanārthaṃ kāryaṃ kaṣāyamavasecanam eva cāpi /
Su, Utt., 24, 37.2 etaiḥ kṛtaṃ kaṣāyaṃ tu kavale saṃprayojayet //
Su, Utt., 29, 4.2 kṣīravṛkṣakaṣāye ca kākolyādau gaṇe tathā //
Su, Utt., 31, 3.2 sahe tathā vidārī ca kaṣāyāḥ secane hitāḥ //
Su, Utt., 38, 25.2 pūrayedrājavṛkṣādikaṣāyaiścāpi dhāvanam //
Su, Utt., 39, 112.1 kaṣāyaiḥ pācanair hṛdyair jvaraghnaiḥ samupācaret /
Su, Utt., 39, 112.2 pañcamūlīkaṣāyaṃ tu pācanaṃ pavanajvare //
Su, Utt., 39, 113.2 pippalyādikaṣāyaṃ tu kaphaje paripācanam //
Su, Utt., 39, 168.1 ataḥ saṃśamanīyāni kaṣāyāṇi nibodha me /
Su, Utt., 39, 169.2 kṛtaḥ kaṣāyaḥ saguḍo hanyācchvasanajaṃ jvaram //
Su, Utt., 39, 170.1 śṛtaṃ śītakaṣāyaṃ vā guḍūcyāḥ peyam eva tu /
Su, Utt., 39, 170.2 balādarbhaśvadaṃṣṭrāṇāṃ kaṣāyaṃ pādaśeṣitam //
Su, Utt., 39, 176.1 śarkarāmadhuro hanti kaṣāyaḥ paittikaṃ jvaram /
Su, Utt., 39, 177.2 śṛtaṃ śītakaṣāyaṃ vā sotpalaṃ śarkarāyutam //
Su, Utt., 39, 179.2 svādutiktakaṣāyāṇāṃ kaṣāyaiḥ śarkarāyutaiḥ //
Su, Utt., 39, 181.2 kṣīraiḥ kṣīrikaṣāyaiśca suśītaiścandanāyutaiḥ //
Su, Utt., 39, 192.1 rājavṛkṣādivargasya kaṣāyo madhusaṃyutaḥ /
Su, Utt., 39, 197.1 kaṣāyo nāśayet pītaḥ śleṣmapittabhavaṃ jvaram /
Su, Utt., 39, 201.1 kaṣāyaḥ sādhitaḥ pīto vātapittajvaraṃ jayet /
Su, Utt., 39, 205.1 kaṣāyaṃ vidhivat kṛtvā peyametajjvarāpaham /
Su, Utt., 39, 206.2 eṣāṃ kaṣāyaḥ pītastu sannipātajvaraṃ jayet //
Su, Utt., 39, 213.1 guḍūcīnimbadhātrīṇāṃ kaṣāyaṃ vā samākṣikam /
Su, Utt., 39, 216.1 daśamūlīkaṣāyeṇa māgadhīrvā prayojayet /
Su, Utt., 39, 269.1 jayet kaṣāyaṃ ca hitaṃ sarvagandhakṛtaṃ tathā /
Su, Utt., 39, 269.2 nimbadārukaṣāyaṃ vā hitaṃ saumanasaṃ yathā //
Su, Utt., 39, 289.1 tatkaṣāyāmlasaṃsiddhāḥ snehāścābhyañjane hitāḥ /
Su, Utt., 39, 289.2 teṣāṃ śītakaṣāye vā dāhārtamavagāhayet //
Su, Utt., 39, 309.2 utpalādikaṣāyādyāścandanośīrasaṃyutāḥ //
Su, Utt., 40, 66.3 kaṣāyo hantyatīsāraṃ sāmaṃ pittasamudbhavam //
Su, Utt., 40, 72.1 maustaṃ kaṣāyamekaṃ vā peyaṃ madhusamāyutam /
Su, Utt., 40, 98.2 kṛtaṃ śālmalivṛnteṣu kaṣāyaṃ himasaṃjñitam //
Su, Utt., 40, 130.2 viḍaṅgatriphalākṛṣṇākaṣāyaistaṃ virecayet //
Su, Utt., 41, 47.2 kṛtvā kaṣāyaṃ vipaceddhi tasya ṣaḍbhir hi pātrair ghṛtapātramekam //
Su, Utt., 42, 36.1 tṛṇamūlakaṣāye tu jīvanīyaiḥ pacedghṛtam /
Su, Utt., 43, 16.1 ghṛtaṃ kaṣāyāṃścoddiṣṭān pittajvaravināśanān /
Su, Utt., 43, 17.2 vacānimbakaṣāyābhyāṃ vāntaṃ hṛdi kaphātmake //
Su, Utt., 44, 19.2 ādāribimbīṃ sakadambapuṣpīṃ vipācya sarpirvipacet kaṣāye //
Su, Utt., 44, 20.2 hitaṃ ca yaṣṭīmadhujaṃ kaṣāyaṃ cūrṇaṃ samaṃ vā madhunāvalihyāt //
Su, Utt., 44, 27.1 nyagrodhavargasya pibet kaṣāyaṃ śītaṃ sitākṣaudrayutaṃ hitāśī /
Su, Utt., 45, 23.1 pibecchītakaṣāyaṃ vā jambvāmrārjunasaṃbhavam /
Su, Utt., 45, 33.2 vāsākaṣāyotpalamṛtpriyaṅgurodhrāñjanāmbhoruhakesarāṇi //
Su, Utt., 46, 20.1 pibet kaṣāyāṇi ca gandhavanti pittajvaraṃ yāni śamaṃ nayanti /
Su, Utt., 46, 25.1 yathāsvaṃ ca jvaraghnāni kaṣāyāṇyupayojayet /
Su, Utt., 47, 26.2 pittātmake madhuravargakaṣāyamiśraṃ madyaṃ hitaṃ samadhuśarkaram iṣṭagandham //
Su, Utt., 48, 20.1 pittaghnavargaistu kṛtaḥ kaṣāyaḥ saśarkaraḥ kṣaudrayutaḥ suśītaḥ /
Su, Utt., 48, 26.1 kuryāt kaṣāyaṃ ca yatheritena madhūkapuṣpādiṣu cāpareṣu /
Su, Utt., 48, 28.2 āmodbhavāṃ bilvavacāyutaistu jayet kaṣāyairatha dīpanīyaiḥ //
Su, Utt., 48, 29.1 āmrātabhallātabalāyutāni pibet kaṣāyāṇyatha dīpanāni /
Su, Utt., 48, 32.2 svaiḥ svaiḥ kaṣāyair vamanāni tāsāṃ tathā jvaroktāni ca pācanāni //
Su, Utt., 49, 18.1 yathāsvaṃ ca kaṣāyāṇi jvaraghnāni prayojayet /
Su, Utt., 49, 21.2 kaṣāyāṇyupayuktāni ghnanti pittakṛtāṃ vamīm //
Su, Utt., 49, 24.1 kṛtaṃ guḍūcyā vidhivat kaṣāyaṃ himasaṃjñitam /
Su, Utt., 51, 20.2 kṛtsne vṛṣakaṣāye vā pacet sarpiścaturguṇe //
Su, Utt., 54, 29.2 tatkaṣāyaprapītānāṃ tilānāṃ sneham eva vā //
Su, Utt., 54, 30.2 viḍaṅgānāṃ kaṣāyeṇa traiphalena tathaiva ca //
Su, Utt., 55, 25.1 duḥsparśāsvarasaṃ vāpi kaṣāyaṃ kuṅkumasya ca /
Su, Utt., 58, 27.1 kaṣāyakalkasarpīṃṣi bhakṣyān lehān payāṃsi ca /
Su, Utt., 63, 15.1 ṣaṭkamekaṃ vakṣyāma ekastu ṣaṭkasaṃyogaḥ madhurāmlalavaṇakaṭutiktakaṣāyaḥ eṣa eka eva ṣaṭsaṃyogaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 14.1 antastyaktakaṣāyasya nirdvandvasya nirāśiṣaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 88.2 kramukaṃ kaivukaṃ pūgaṃ kaṣāyaṃ madhurāhvayam //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 29.2 bhaktyā nirmathitāśeṣakaṣāyadhiṣaṇo 'rjunaḥ //
BhāgPur, 2, 6, 45.2 āpīyatāṃ karṇakaṣāyaśoṣān anukramiṣye ta imān supeśān //
BhāgPur, 4, 2, 20.1 vijñāya śāpaṃ giriśānugāgraṇīr nandīśvaro roṣakaṣāyadūṣitaḥ /
BhāgPur, 4, 22, 20.2 ratirdurāpā vidhunoti naiṣṭhikī kāmaṃ kaṣāyaṃ malamantarātmanaḥ //
BhāgPur, 11, 18, 41.2 avipakvakaṣāyo 'smād amuṣmāc ca vihīyate //
Garuḍapurāṇa
GarPur, 1, 167, 61.2 vaṭikā ghṛtatailaṃ vā kaṣāyaḥ śoṣaroganut /
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 36.0 ajakarṇakaṣāyamiti kalkamityarthaḥ kalke'pi kaṣāyaśabdo vartate pañcavidhaṃ kaṣāyakalpanam iti vacanāt //
NiSaṃ zu Su, Cik., 29, 12.32, 36.0 ajakarṇakaṣāyamiti kalkamityarthaḥ kalke'pi kaṣāyaśabdo vartate pañcavidhaṃ kaṣāyakalpanam iti vacanāt //
NiSaṃ zu Su, Cik., 29, 12.32, 36.0 ajakarṇakaṣāyamiti kalkamityarthaḥ kalke'pi kaṣāyaśabdo vartate pañcavidhaṃ kaṣāyakalpanam iti vacanāt //
Rasahṛdayatantra
RHT, 16, 3.2 dviguṇitaraktakaṣāyaṃ kṣīreṇa caturguṇena pacet //
RHT, 19, 53.1 karkoṭīmūlarasaṃ kaṣāyam atha sindhunā pibettridinam /
Rasamañjarī
RMañj, 1, 21.1 palatrayaṃ citrakasarṣapāṇāṃ kumārīkanyābṛhatīkaṣāyaiḥ /
RMañj, 3, 51.1 trir gokṣurakaṣāyeṇa triḥ puṭedvānarīrasaiḥ /
RMañj, 6, 72.1 eṣāṃ kaṣāyeṇa punarbhāvayetsaptadhātape /
RMañj, 6, 101.1 kaṭutrayakaṣāyeṇa kanakasya rasena ca /
RMañj, 6, 101.2 phalatrayakaṣāyeṇa munipuṣparasena ca //
RMañj, 6, 102.2 citrakasya kaṣāyeṇa jvālāmukhyā rasena ca //
RMañj, 6, 173.1 daśamūlakaṣāyeṇa bhāvayetpraharadvayam /
RMañj, 6, 331.1 pippalyāśca kaṣāyeṇa vajrīkṣīreṇa bhāvayet /
RMañj, 8, 20.1 triphalāyāḥ kaṣāyeṇa prātarnayanadhāvanāt /
RMañj, 9, 36.1 muṇḍīcūrṇakaṣāyeṇa yutaṃ tailaṃ vipācitam /
Rasaprakāśasudhākara
RPSudh, 5, 34.1 varākaṣāyairmatimān tathā kuru bhiṣagvara /
Rasaratnasamuccaya
RRS, 2, 39.1 tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ /
RRS, 2, 40.1 punarviṃśativārāṇi triphalotthakaṣāyataḥ /
RRS, 3, 78.1 madhutulye ghanībhūte kaṣāye brahmamūlaje /
RRS, 5, 116.1 ruddhvā gajapuṭe pacyātkaṣāyaistraiphalaiḥ punaḥ /
RRS, 5, 127.1 gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet /
RRS, 5, 240.0 apāmārgakaṣāyeṇa tailaṃ syādviṣamuṣṭijam //
RRS, 12, 18.1 pādāṃśakaṃ sāraraviḥ samāṃśagandho vipakvaḥ svakaṣāyapiṣṭaḥ /
RRS, 12, 105.2 arkamūlakaṣāyaṃ ca satryūṣam anupāyayet /
RRS, 13, 10.1 drākṣādikakaṣāyeṇa saptadhā paribhāvayet /
RRS, 15, 84.1 devadālyāḥ kaṣāyeṇa hyarśoghnaṃ śaucamācaret /
RRS, 16, 32.2 kaṣāyamanupānaṃ syādvātātīsāranāśanaḥ //
RRS, 16, 64.2 triphalānāṃ daśāṅghrīṇāṃ kaṣāyeṇa tataḥ param //
RRS, 16, 74.1 pañcakolakaṣāyaiśca kuryāccūrṇaṃ tataḥ param /
RRS, 16, 82.2 bhāvayetsaptavārāṇi pañcakolakaṣāyataḥ //
RRS, 16, 98.2 vātapradhāne ca kaphapradhāne rātrau kaṣāyaṃ kuṭajasya dadyāt //
RRS, 16, 132.1 saṃcūrṇya pañcakolotthaiḥ kaṣāyaiḥ sāmlavetasaiḥ /
Rasaratnākara
RRĀ, R.kh., 2, 32.1 kāṣṭhodumbarapañcāṅgaiḥ kaṣāyaṃ ṣoḍaśāṃśakam /
RRĀ, R.kh., 6, 40.2 triphalotthakaṣāyasya palānyādāya ṣoḍaśa //
RRĀ, R.kh., 9, 14.1 ruddhvā gajapuṭe pacyātkaṣāyaistraiphalaiḥ punaḥ /
RRĀ, R.kh., 9, 27.1 gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet /
RRĀ, R.kh., 9, 39.2 bṛhatyāśca kaṣāyairvā bījapūrasya toyataḥ //
RRĀ, R.kh., 10, 6.2 apāmārgakaṣāyeṇa tailaṃ syādviṣatuṇḍajam //
RRĀ, R.kh., 10, 24.1 tathaivottaravāruṇyāḥ kaṣāyeṇa samāharet /
RRĀ, Ras.kh., 2, 106.2 kaṣāyairbhāvitaṃ cūrṇyaṃ jātīphalalavaṃgakam //
RRĀ, Ras.kh., 4, 5.1 kaṣāyaṃ bhāvayettena māsaikaṃ pūrvaloḍitam /
RRĀ, Ras.kh., 4, 29.1 kuṣṭhakhaṇḍāni saṃpācya kaṣāye traiphale same /
RRĀ, Ras.kh., 6, 9.2 bhūkuṣmāṇḍīkaṣāyeṇa bhāvayeddinasaptakam //
RRĀ, Ras.kh., 6, 47.2 pācayettatkaṣāyairvā dolāyantre dinatrayam //
RRĀ, V.kh., 2, 24.1 muniśca hayamūtreṇa kaṣāyaṃ kārayecchubham /
RRĀ, V.kh., 3, 104.2 kulatthānāṃ kaṣāye ca jambīrāṇāṃ drave tathā //
RRĀ, V.kh., 3, 112.2 ruddhvā gajapuṭe pacyāt kaṣāyaistraiphalaiḥ punaḥ //
RRĀ, V.kh., 19, 11.1 mañjiṣṭhāyāḥ kaṣāyeṇa peṣayenmatsyakajjalam /
Rasendracintāmaṇi
RCint, 4, 26.2 trirgokṣurakaṣāyeṇa triḥpuṭedvānarīrasaiḥ //
RCint, 4, 32.1 triphalotthakaṣāyasya palānyādāya ṣoḍaśa /
RCint, 6, 4.1 kāñjike ca kulatthānāṃ kaṣāye saptadhā pṛthak /
RCint, 8, 44.2 kāse śvāse taṃ ca dadyāt kaṣāyaṃ mādhvīkāktaṃ pippalīcūrṇayuktam //
RCint, 8, 45.1 yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye /
RCint, 8, 45.1 yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye /
RCint, 8, 235.1 payāṃsi śuktāni rasāḥ sayūṣās toyaṃ samūtraṃ vividhāḥ kaṣāyāḥ /
Rasendracūḍāmaṇi
RCūM, 10, 24.2 tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ //
RCūM, 10, 25.2 punarviṃśativārāṇi triphalotthakaṣāyataḥ //
Rasendrasārasaṃgraha
RSS, 1, 156.2 trirgokṣurakaṣāyeṇa triḥ puṭedvānarīrasaiḥ //
RSS, 1, 379.1 apāmārgakaṣāyeṇa nimbubījaṃ viśodhayet /
Rasādhyāya
RAdhy, 1, 150.1 sūto'sau jīrṇalohaḥ sangodhūmābhaḥ kaṣāyataḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 150.2, 8.0 ityarthaṃ lohacūrṇasya kaṣāyeṇa rasaḥ pāśitaḥ san godhūmavarṇo bhavati //
Rasārṇava
RArṇ, 6, 61.2 phalatrayakaṣāyena khalle tu parimardayet //
Rājanighaṇṭu
RājNigh, Rogādivarga, 37.2 rasaścūrṇaṃ kaṣāyaścāvalehaḥ kalka ityapi //
RājNigh, Rogādivarga, 38.2 cūrṇaṃ tu vastubhiḥ kṣuṇṇaiḥ kaṣāyaḥ kvathitaistu taiḥ //
Ānandakanda
ĀK, 1, 9, 53.1 pūrvavadbhasmayetsvarṇaṃ daśamūlakaṣāyataḥ /
ĀK, 1, 9, 180.1 taṃ palāśakaṣāyeṇa bhāvanāścaikaviṃśatiḥ /
ĀK, 1, 15, 32.2 pāyasāśī kaṣāyaṃ tṛṣārtaḥ khādiraṃ pibet //
ĀK, 1, 15, 559.1 abhyaṅgaṃ nācaretsnānaṃ somavalkakaṣāyajam /
ĀK, 1, 19, 156.2 kuryātkaṣāyabastiṃ ca jīrṇadhānyāśanaṃ bhajet //
ĀK, 2, 1, 55.1 madhutulye ghanībhūte kaṣāye brahmamūlaje /
ĀK, 2, 5, 29.2 ruddhvā gajapuṭe pācyaṃ kaṣāyaistraiphalaiḥ punaḥ //
ĀK, 2, 5, 41.2 bṛhatyāśca kaṣāyeṇa bījapūrasya ca dravaiḥ //
ĀK, 2, 5, 53.2 gomūtrais triphalā kvāthyā tatkaṣāyeṇa bhāvayet //
ĀK, 2, 7, 91.1 triphalotthakaṣāyasya bhāgānādāya ṣoḍaśa /
ĀK, 2, 8, 60.2 eteṣāṃ hayamūtreṇa kaṣāyaṃ sādhitaṃ punaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 3.1 gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /
ŚdhSaṃh, 2, 11, 56.2 kulatthasya kaṣāyeṇa ghṛṣṭvā tailena vā puṭet //
ŚdhSaṃh, 2, 12, 132.2 arkamūlakaṣāyaṃ tu satryūṣam anupāyayet //
ŚdhSaṃh, 2, 12, 189.2 khadirasya kaṣāyeṇa samena paripācitam //
ŚdhSaṃh, 2, 12, 214.1 pippalyāstu kaṣāyeṇa vajrakṣīreṇa bhāvayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 23.0 kvathanīyadravyamaṣṭaguṇe jale niṣkvāthya caturbhāgāvaśiṣṭe kaṣāye bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 100.2 svāṅgaśītaṃ samuddhṛtya kaṣāyaiḥ svedayet punaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 13.0 eteṣāṃ cūrṇena saṃyuktam arkamūlakaṣāyaṃ tvanupānamāhuḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 17.0 asyānupānam āha khadirasya khadirasārasya kaṣāyeṇa kvathitarūpeṇa samena vākucīphalacūrṇasamānamānena saha paripācitaṃ taditi vākucīcūrṇaṃ tacca triśāṇaṃ ṭaṅkatrayaṃ saṃgṛhya gavāṃ kṣīraiḥ traiphalaiḥ kvāthairvā pibet //
Abhinavacintāmaṇi
ACint, 1, 47.2 kaṣāye lepane prāyo yujyate raktacandanam //
ACint, 1, 61.2 kaṣāyaḥ palaṃmātraṃ syād iti bhojamatam viduḥ //
ACint, 1, 62.1 yāmaṃ kalkaṃ kaṣāyavīryam akhilaṃ cūrṇaṃ ca pakṣatrayaṃ ṣaṇmāsaṃ ghṛtalehayo sapurayor māsatrayaṃ modakaḥ /
ACint, 1, 71.2 kaṣāyaḥ pañcadhā proktas tadbhedau yūṣamanthakau //
ACint, 1, 80.2 kaṣāyaṃ ca daśaguṇaṃ pācanaṃ dvādaśam bhavet //
Bhāvaprakāśa
BhPr, 7, 3, 4.1 gomūtre ca kulatthānāṃ kaṣāye tu tridhā tridhā /
BhPr, 7, 3, 46.1 gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /
BhPr, 7, 3, 56.1 gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /
BhPr, 7, 3, 91.1 gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /
BhPr, 7, 3, 110.1 kulatthasya kaṣāyeṇa ghṛṣṭvā talena vā puṭet /
BhPr, 7, 3, 113.1 kulatthasya kaṣāyeṇa ghṛṣṭvā tailena vā puṭet /
BhPr, 7, 3, 121.1 gomūtre ca kulatthānāṃ kaṣāye'tra tridhā tridhā /
BhPr, 7, 3, 158.1 kumārikācitrakaraktasarṣapaiḥ kṛtaiḥ kaṣāyair bṛhatīvimiśritaiḥ /
BhPr, 7, 3, 166.1 kumārikācitrakaraktasarṣapaiḥ kṛtaiḥ kaṣāyair bṛhatīvimiśritaiḥ /
BhPr, 7, 3, 168.1 bahvauṣadhikaṣāyeṇa sveditaḥ sa balī bhavet /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 24.2 pañcatiktakaṣāyeṇa pāyayetsarvakuṣṭhajit //
Janmamaraṇavicāra
JanMVic, 1, 114.0 na ca apakvakaṣāyasya kadācid api uktarūpam ātmajñānaṃ bhavati tathā ca malino hi yathādarśo rūpālokasya na kṣamaḥ //
Mugdhāvabodhinī
MuA zu RHT, 16, 5.2, 5.0 jyotiṣmatīvibhītakakarañjakaṭutumbītailaṃ jyotiṣmatī kaṅguṇī vibhītakaḥ kalidrumaḥ karañjaḥ pratītaḥ kaṭutumbī kaṭukā yā tumbī etāsāṃ tailaṃ ekaṃ ato dviguṇito yo raktakaṣāyaḥ raktagaṇasya kvāthaḥ taṃ niyojya pūrvasaṃbandhāt //
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
MuA zu RHT, 19, 54.2, 2.0 mātuluṅgasyeyaṃ jaṭā mātuluṅgī tāṃ piṣṭvā tasyā rasaṃ śuṇṭhī saindhavaṃ ca yaḥ pumān prātaḥ pibati tu punaḥ kvathitaṃ tasyāḥ kaṣāyaṃ gosalilena yaḥ pibati rasājīrṇe taṃ puruṣaṃ rakṣati na vināśayatītyarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 103.2, 3.0 etad rītikiṭṭajanyaṃ dāruharidrākaṣāyājadugdhapākajanyaṃ tu rasāñjanam ityapi vadanti //
RRSṬīkā zu RRS, 8, 32.2, 7.0 tathā kṛto vicitrasaṃskāro garbhadrāvako raktavargakaṣāye niṣecanarūpo melāpakadravyasaṃyogādiśca yasyetyevaṃguṇaviśiṣṭaṃ rasaśāstre siddhabījamityabhidhīyate //
RRSṬīkā zu RRS, 9, 64.3, 9.0 ghanena babbūlatvakkaṣāyeṇa purāṇaṃ lohakiṭṭacūrṇaṃ sūkṣmaṃ kaṇaṃ yathā syāttathā saṃmardya tatra guḍacūrṇaṃ samaṃ dattvā punaḥ saṃmardya kṛteyaṃ mṛjjalamṛditi khyātā //
Rasasaṃketakalikā
RSK, 4, 69.1 saṃcūrṇya pañcakolotthaiḥ kaṣāyaiścāmlavetasaiḥ /
RSK, 5, 11.1 guḍūcikā śālmalikā kaṣāyair niṣkārdhamānā madhunā tataśca /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 113.1 api tu khalu punaḥ śāriputra yadā tathāgatā arhantaḥ samyaksaṃbuddhāḥ kalpakaṣāye votpadyante sattvakaṣāye vā kleśakaṣāye vā dṛṣṭikaṣāye vā āyuṣkaṣāye votpadyante //
SDhPS, 2, 113.1 api tu khalu punaḥ śāriputra yadā tathāgatā arhantaḥ samyaksaṃbuddhāḥ kalpakaṣāye votpadyante sattvakaṣāye vā kleśakaṣāye vā dṛṣṭikaṣāye vā āyuṣkaṣāye votpadyante //
SDhPS, 2, 113.1 api tu khalu punaḥ śāriputra yadā tathāgatā arhantaḥ samyaksaṃbuddhāḥ kalpakaṣāye votpadyante sattvakaṣāye vā kleśakaṣāye vā dṛṣṭikaṣāye vā āyuṣkaṣāye votpadyante //
SDhPS, 2, 113.1 api tu khalu punaḥ śāriputra yadā tathāgatā arhantaḥ samyaksaṃbuddhāḥ kalpakaṣāye votpadyante sattvakaṣāye vā kleśakaṣāye vā dṛṣṭikaṣāye vā āyuṣkaṣāye votpadyante //
SDhPS, 2, 113.1 api tu khalu punaḥ śāriputra yadā tathāgatā arhantaḥ samyaksaṃbuddhāḥ kalpakaṣāye votpadyante sattvakaṣāye vā kleśakaṣāye vā dṛṣṭikaṣāye vā āyuṣkaṣāye votpadyante //
SDhPS, 2, 114.1 evaṃrūpeṣu śāriputra kalpasaṃkṣobhakaṣāyeṣu bahusattveṣu lubdheṣvalpakuśalamūleṣu tadā śāriputra tathāgatā arhantaḥ samyaksaṃbuddhā upāyakauśalyena tadevaikaṃ buddhayānaṃ triyānanirdeśena nirdiśanti //
SDhPS, 3, 48.1 kiṃcāpi śāriputra sa tathāgato na kalpakaṣāya utpatsyate /
Yogaratnākara
YRā, Dh., 133.2 trirgokṣurakaṣāyeṇa triḥ puṭed vānarīrasaiḥ //
YRā, Dh., 165.1 ajāmūtre'thavā taile kaṣāye vā kulatthaje /
YRā, Dh., 394.1 babbūlatvakkaṣāyeṇa bhaṅgāṃ saṃsvedya śoṣayet /