Occurrences

Rasārṇava

Rasārṇava
RArṇ, 4, 8.2 īṣac chidrānvitām ekāṃ tatra gandhakasaṃyutām //
RArṇ, 4, 10.2 dāpayetpracuraṃ yatnāt āplāvya rasagandhakau //
RArṇ, 4, 14.2 anena kramayogena kuryādgandhakajāraṇam //
RArṇ, 4, 25.1 gandhakasya kṣayo nāsti na rasasya kṣayo bhavet /
RArṇ, 6, 85.1 mākṣikaṃ meṣaśṛṅgaṃ ca śilāgandhakaṭaṅkaṇam /
RArṇ, 6, 87.1 gandhakaṃ ca śilādhātuṃ bhrāmakasya mukhaṃ tathā /
RArṇ, 6, 90.1 tālakaṃ gandhakaṃ kāntaṃ tāpyaṃ karpūraṭaṅkaṇam /
RArṇ, 6, 101.1 śvetendurekhāpuṣpāmbugandhakatrayamākṣikaiḥ /
RArṇ, 6, 104.1 bālā cātibalā caiva gandhakaṃ karkaṭāsthi ca /
RArṇ, 7, 51.1 tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam /
RArṇ, 7, 56.1 gandhakastālakaḥ śilā saurāṣṭrī khagagairikam /
RArṇ, 7, 64.0 tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //
RArṇ, 7, 66.2 tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale //
RArṇ, 7, 71.0 kṣipraṃ bhṛṅgasya niryāse kṣālito gandhako hitaḥ //
RArṇ, 7, 72.1 gandhako hi svabhāvena rasarūpaḥ svarūpataḥ /
RArṇ, 7, 72.2 gandhakaṃ śodhayet kṣīre śṛṅgaverarase tathā //
RArṇ, 7, 73.2 śodhitaḥ saptavārāṇi gandhako jāyate'malaḥ //
RArṇ, 7, 141.2 śilājatu ca sauvīraṃ viṣagandhakaṭaṅkaṇam //
RArṇ, 7, 148.1 tenaiva mākṣikaṃ tāmramajākṣīreṇa gandhakam /
RArṇ, 7, 150.1 na so 'sti lohamātaṃgo yaṃ na gandhakakesarī /
RArṇ, 8, 5.1 aṣṭādaśasahasrāṇi sthitā rāgāśca gandhake /
RArṇ, 8, 31.2 gandhakena tu śulvābhraṃ tīkṣṇābhraṃ sindhuhiṅgulāt /
RArṇ, 8, 51.2 samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ //
RArṇ, 8, 79.1 puṭayed gandhakenādāv āmlaiśca tadanantaram /
RArṇ, 9, 2.2 kāsīsaṃ saindhavaṃ kāṅkṣī sauvīraṃ vyoṣagandhakam /
RArṇ, 9, 4.0 śataśo vā plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ //
RArṇ, 9, 14.1 gandhakaṃ ca sitaṃ hiṅgulavaṇāni ca ṣaṭ tathā /
RArṇ, 9, 15.2 cūlikāgandhakāsiktau dvau viḍau śataśaḥ kramāt //
RArṇ, 9, 17.2 gandhakaḥ śataśo bhāvyo viḍo'yaṃ hemajāraṇe //
RArṇ, 11, 19.1 kṣāratrayaṃ pañcapaṭu kākṣīkāsīsagandhakam /
RArṇ, 11, 43.2 plāvitavyaṃ prayatnena gandhakābhrakacūrṇakam //
RArṇ, 11, 82.2 gandhakāt parato nāsti raseṣūparaseṣu vā //
RArṇ, 11, 83.1 pūrvoktayantrayogena dvir aṣṭaguṇagandhakam /
RArṇ, 11, 94.1 gandhakena hataṃ śulvaṃ mākṣikaṃ daradāyasam /
RArṇ, 11, 110.1 palāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam /
RArṇ, 11, 167.2 caturthāṃśapramāṇena gandhakasya tu yojayet //
RArṇ, 11, 168.2 ūrdhvaṃ gandhakacūrṇaṃ ca tato nāgadalaṃ tathā //
RArṇ, 11, 169.1 gandhakaṃ naralomāni lākṣāyāḥ paṭalaṃ kramāt /
RArṇ, 11, 197.1 viṣagandhakatāpyābhrakākaviṣṭhā ghanadhvaniḥ /
RArṇ, 11, 220.1 viśeṣād vyādhiśamano gandhakena tu mūrchitaḥ /
RArṇ, 12, 8.1 niśācararase devi gandhakaṃ bhāvayettataḥ /
RArṇ, 12, 9.2 gandhake samajīrṇe 'smin śatavedhī raso bhavet //
RArṇ, 12, 10.1 punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret /
RArṇ, 12, 11.2 punastaṃ gandhakaṃ sākṣāddrāvayitvā drutaṃ kuru //
RArṇ, 12, 66.2 jārayedgandhakaṃ sā tu jārayet sāpi tālakam //
RArṇ, 12, 119.3 rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam /
RArṇ, 12, 162.1 gandhakaṃ lohadaṇḍena ekaviṃśatibhāvitam /
RArṇ, 12, 174.1 gandhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam /
RArṇ, 12, 215.2 gandhakasya haredgandhaṃ lavaṇāmlaṃ ca jāyate //
RArṇ, 12, 216.2 viṣodakaṃ gandhakaṃ ca harabījaṃ ca tatsamam //
RArṇ, 12, 280.1 hiṅgulaṃ haritālaṃ ca gandhakaṃ ca manaḥśilā /
RArṇ, 12, 281.1 gandhakaṃ tālakaṃ caiva toyapūrṇe ghaṭe kṣipet /
RArṇ, 12, 329.1 pāradaṃ gandhakaṃ caiva mardayet gulikākṛti /
RArṇ, 12, 339.1 śuddhabaddharasendrastu gandhakaṃ tatra jārayet /
RArṇ, 12, 339.2 triguṇe gandhake jīrṇe tena hema tu kārayet //
RArṇ, 14, 2.1 gandhakaṃ bhakṣayennārī dinānāmekaviṃśatim /
RArṇ, 14, 62.1 tadbhasmapalam ekaṃ tu palaikaṃ gandhakasya ca /
RArṇ, 14, 72.1 tasya khoṭasya bhāgaikaṃ bhāgaikaṃ gandhakasya ca /
RArṇ, 14, 84.1 tadbhasmapalamekaṃ tu palamekaṃ tu gandhakam /
RArṇ, 14, 96.1 tadbhasma palamekaṃ tu palamekaṃ tu gandhakam /
RArṇ, 14, 101.1 tadbhasmapalamekaṃ tu palaikaṃ gandhakasya ca /
RArṇ, 14, 108.1 dvipalaṃ gandhakaṃ dadyāt palaikaṃ ṭaṅkaṇasya ca /
RArṇ, 14, 132.2 gandhakasya palaṃ caikam ekīkṛtyātha mardayet //
RArṇ, 14, 161.1 kāntaṃ vajraṃ tathā guñjā gandhakaṃ ca catuṣṭayam /
RArṇ, 15, 63.4 śuddhasūtapalaikaṃ tu palaikaṃ gandhakasya ca /
RArṇ, 15, 65.1 palaikaṃ śuddhasūtasya karṣaikaṃ gandhakasya ca /
RArṇ, 15, 70.2 gandhakena hate sūte mṛtalohāni vāhayet //
RArṇ, 15, 72.1 rasaṃ hemasamaṃ kṛtvā piṣṭikārdhena gandhakam /
RArṇ, 15, 83.1 sūtakaṃ gandhakaṃ tāraṃ meṣavallīrasena ca /
RArṇ, 15, 84.1 cūrṇitaṃ gandhakaṃ devi markaṭīrasabhāvitam /
RArṇ, 15, 85.3 gandhakaṃ grasate sūtaḥ piṣṭikā bhavati kṣaṇāt //
RArṇ, 15, 86.1 tilaparṇīrasenaiva gandhakaṃ bhāvayet priye /
RArṇ, 15, 87.3 jārayedvālukāyantre bhāvitaṃ gandhakaṃ punaḥ //
RArṇ, 15, 88.1 truṭitruṭi pradātavyaṃ gandhakaṃ ca punaḥ punaḥ /
RArṇ, 15, 91.1 bhāvitaṃ gandhakaṃ dadyānnarapittena saṃyutam /
RArṇ, 15, 92.1 gandhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhairavi /
RArṇ, 15, 93.1 drutasūtakamadhye tu karpūraṃ gandhakaṃ samam /
RArṇ, 15, 105.1 gandhakaṃ madhusaṃyuktaṃ harabījena marditam /
RArṇ, 15, 110.1 tālapiṣṭīpalaikaṃ tu palaikaṃ gandhakasya ca /
RArṇ, 15, 113.1 hemapiṣṭipalaikaṃ tu palaikaṃ gandhakasya ca /
RArṇ, 15, 184.1 lavaṇaṃ ṭaṅkaṇaṃ kṣāraṃ śilā tālakagandhakam /
RArṇ, 15, 200.1 baddhasūtakarājendraśilāgandhakamākṣikaiḥ /
RArṇ, 15, 202.1 mākṣikaṃ daradaṃ caiva gandhakaṃ ca manaḥśilā /
RArṇ, 16, 6.2 trikṣāraṃ pañcalavaṇaṃ kāṅkṣī kāsīsagandhakam /
RArṇ, 16, 21.2 gandhakaḥ śilayā yuktaḥ khoṭānāṃ jāraṇe hitaḥ //
RArṇ, 16, 29.1 śulvapattrapalaikaṃ tu palārdhaṃ gandhakasya ca /
RArṇ, 16, 54.1 gairikaṃ gandhakaṃ sūtaṃ tilatailena peṣayet /
RArṇ, 16, 69.2 catuḥpalaṃ gandhakasya kaṅkuṣṭhasya palatrayam /
RArṇ, 16, 86.2 gandhakaṃ pānamālepaṃ kaṅkuṣṭhaṃ bhakṣayed budhaḥ //
RArṇ, 16, 108.1 gandhakena hataṃ sūtaṃ kāṅkṣīkāsīsasaindhavam /
RArṇ, 17, 22.1 gandhakena hataṃ śulvaṃ daradena samanvitam /
RArṇ, 17, 27.1 pītagandhakapālāśaniryāsena pralepitam /
RArṇ, 17, 52.1 sūtakaṃ daradaṃ tāpyaṃ gandhakaṃ kunaṭī tathā /
RArṇ, 17, 118.1 śulvārdhaṃ gandhakaṃ dattvā tadardhaṃ mṛtasūtakam /
RArṇ, 17, 124.1 marditaṃ kaṭutailena svarṇagairikagandhakam /
RArṇ, 18, 66.1 prathamaṃ jārayet sūte gandhakaṃ suravandite /
RArṇ, 18, 87.2 tadbhasmabhāgam ekaṃ tu bhāgaikaṃ gandhakasya ca /