Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 2, 39.1 tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ /
RRS, 2, 49.1 prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ /
RRS, 2, 98.2 vilīne gandhake kṣiptvā jārayettriguṇālakaṃ //
RRS, 3, 2.2 gandhakasya tu māhātmyaṃ tadguhyaṃ vada me prabho //
RRS, 3, 10.2 tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //
RRS, 3, 12.2 tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale //
RRS, 3, 14.1 caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu /
RRS, 3, 19.2 vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ //
RRS, 3, 20.1 gandhakatvaṃ ca samprāptā gandho 'bhūtsaviṣaḥ smṛtaḥ /
RRS, 3, 20.2 tasmād balivasetyukto gandhako 'timanoharaḥ //
RRS, 3, 21.1 payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ /
RRS, 3, 24.1 gandhako drāvito bhṛṅgarase kṣipto viśudhyati /
RRS, 3, 24.2 tadrasaiḥ saptadhā bhinno gandhakaḥ pariśudhyati //
RRS, 3, 25.2 gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛti //
RRS, 3, 26.1 chādayetpṛthudīrgheṇa kharpareṇaiva gandhakam /
RRS, 3, 29.1 kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam /
RRS, 3, 34.1 ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam /
RRS, 3, 35.2 śuddhagandhakasevāyāṃ tyajedyogayutena hi //
RRS, 3, 36.1 gandhakastulyamaricaḥ ṣaḍguṇatriphalānvitaḥ /
RRS, 3, 42.1 gandhakasya prayogāṇāṃ śataṃ tanna prakīrtitam /
RRS, 3, 43.2 gandhakaṃ navanītena piṣṭvā vastraṃ lipedghanam //
RRS, 3, 163.1 luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ /
RRS, 4, 62.1 lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /
RRS, 5, 13.2 mūlībhirmadhyamaṃ prāhuḥ kaniṣṭhaṃ gandhakādibhiḥ /
RRS, 5, 34.2 ūrdhvādho gandhakaṃ dattvā mūṣāmadhye nirudhya ca //
RRS, 5, 53.1 jambīrarasasampiṣṭarasagandhakalepitam /
RRS, 5, 56.2 kṣiptvā rasena bhāṇḍe taddviguṇaṃ dehi gandhakam //
RRS, 5, 145.1 gaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam /
RRS, 5, 146.1 devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam /
RRS, 6, 35.2 tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam /
RRS, 8, 5.1 dhātubhir gandhakādyaiśca nirdravair mardito rasaḥ /
RRS, 9, 17.2 īṣacchidrānvitāmekāṃ tatra gandhakasaṃyutām //
RRS, 9, 19.2 dāpayetpracuraṃ yatnādāplāvya rasagandhakau //
RRS, 9, 23.2 anena ca krameṇaiva kuryādgandhakajāraṇam //
RRS, 9, 54.1 nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca /
RRS, 9, 55.2 iṣṭikāyantram etat syād gandhakaṃ tena jārayet //
RRS, 9, 58.1 mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /
RRS, 9, 64.3 anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ //
RRS, 11, 77.1 rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /
RRS, 11, 78.2 hatastataḥ ṣaḍguṇagandhakena sabījabaddho vipulaprabhāvaḥ //
RRS, 11, 120.2 sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet /
RRS, 12, 13.1 vimarditābhyāṃ rasagandhakābhyāṃ nīreṇa kuryādiha golakaṃ tam /
RRS, 12, 20.1 saṃtaptasīsabhāgaṃ ca pāradaṃ gandhakaṃ kaṇām /
RRS, 12, 26.1 pāradaṃ rasakaṃ tālaṃ tutthaṃ gandhakaṭaṅkaṇam /
RRS, 12, 58.1 abhrakaṃ gandhakaṃ sūtaṃ tolakaikaṃ pṛthakpṛthak /
RRS, 12, 92.1 sūtaṃ gandhakatālakaṃ maṇiśilāṃ tāpyaṃ lavaṃ tutthakaṃ jepālaṃ viṣaṭaṅkaṇaṃ madhuphalaṃ kṛtvā samāṃśaṃ dṛḍham /
RRS, 12, 94.1 rasagandhakatāmrābhraṃ lāṅgalīvahnirāmaṭham /
RRS, 12, 98.2 tadardhaṃ gandhakaṃ caiva tadardhaṃ tu manaḥśilā //
RRS, 12, 100.1 syād rasena samāyukto gandhakaḥ sumanoharaḥ /
RRS, 12, 102.2 tāmragandhakasūtaṃ ca musalīrasamarditaḥ /
RRS, 12, 106.1 rasagandhakatulyāṃśaṃ dhattūraphalajadravaiḥ /
RRS, 12, 115.1 gandhakābhrasamaḥ sūto vārāhīrasamarditaḥ /
RRS, 12, 120.1 hastiśuṇḍīyutāṃs tulyāṃs tadardhaśivagandhakān /
RRS, 12, 123.1 rasabhāgo bhavedeko gandhako dviguṇo mataḥ /
RRS, 12, 129.1 vaṅgaṃ nāgaṃ ca sūtaṃ ca nepālaṃ gandhakaṃ tathā /
RRS, 12, 131.1 gandhakaṃ ca rasaṃ śuddhaṃ pratyekaṃ karṣasammitam /
RRS, 12, 145.1 nāgaṃ vaṅgaṃ rasaṃ tāmraṃ gandhakaṃ ṭaṅkaṇaṃ tathā /
RRS, 12, 149.1 haraśca gandhakaṃ caiva kunaṭī ca samaṃ samam /
RRS, 13, 3.1 gandhakasya tathā bhāgaṃ ghṛtena parimardayet /
RRS, 13, 33.1 śuddhasūtasya bhāgaikaṃ bhāgaikaṃ śuddhagandhakam /
RRS, 13, 36.1 rasabhasma viṣaṃ tulyaṃ gandhakaṃ dviguṇaṃ matam /
RRS, 13, 39.1 rasagandhakapippalyo harītakyakṣavāsakam /
RRS, 13, 49.1 sūtārdhaṃ gandhakaṃ mardyaṃ yāmaikaṃ kanyakādravaiḥ /
RRS, 13, 52.2 pāradaṃ gandhakaṃ caiva palamekaṃ pṛthak pṛthak //
RRS, 13, 56.1 rasabhāgo bhavedeko gandhako dviguṇo mataḥ /
RRS, 13, 62.2 gandhakena kuru tatsamaṃ tataś cāṭarūṣakaṭukair vibhāvayet //
RRS, 13, 64.1 rasagandhakatāmrābhraṃ kaṇāśuṇṭhyūṣaṇaṃ samam /
RRS, 13, 65.1 gandhakaṃ maricaṃ sājyaṃ pibecchvāsakaphāpaham /
RRS, 13, 66.5 rasagandhakadhānyābhratālatāpyopalaṃ kramāt /
RRS, 13, 71.2 saindhavaṃ gandhakaṃ tālaṃ kaṭukaṃ cūrṇayet samān //
RRS, 13, 77.1 karṣaikaṃ gandhakaṃ śuddhaṃ ghṛtaiś coṣṇodakaiḥ pibet /
RRS, 14, 2.2 tālakaṃ gandhakaṃ tutthaṃ mākṣikaṃ rasakaṃ śilām //
RRS, 14, 6.1 gandhakaṃ śodhayeddugdhe rasakaṃ naravāriṇā /
RRS, 14, 14.2 mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam //
RRS, 14, 18.2 niṣkārdhaṃ nīlatutthasya sarvatulyaṃ tu gandhakam //
RRS, 14, 21.1 niṣkārdhaṃ gandhakāttrīṇi cūrṇīkṛtya vinikṣipet /
RRS, 14, 23.2 śuddhagandhakaniṣkau dvau cūrṇayitvā citrakadravaiḥ //
RRS, 14, 31.1 tulyaṃ pāradagandhakaṃ trikaṭukaṃ tābhyāṃ rajaḥ kambujaṃ taistulyaṃ ca bhavetkapardabhasitaṃ syātpāradāṭṭaṅkaṇam /
RRS, 14, 32.2 gandhakaṃ dviguṇaṃ dattvā mardayeccitrakāmbunā //
RRS, 14, 51.1 adhyardhaniṣkau rasatutthabhāgau pṛthakpṛthaggandhakaṭaṅkakarṣam /
RRS, 14, 63.2 etāvadgandhakātpādaṃ maricādbhāvitādapi //
RRS, 14, 76.1 yuktaṃ gandhakapiṣṭyāyastālakaṃ svarṇamākṣikam /
RRS, 15, 5.1 śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam /
RRS, 15, 9.1 mṛtasūtārkahemābhratīkṣṇamuṇḍaṃ sagandhakam /
RRS, 15, 24.1 gandhakaṃ tāratāmraṃ ca kṛtvā caikatra piṣṭikām /
RRS, 15, 24.2 tatsamaṃ cābhrakaṃ tīkṣṇaṃ gandhakātpañcamāṃśakam //
RRS, 15, 37.1 rasagrastasamudgīrṇagandhakasya palatrayam /
RRS, 15, 40.2 tripalaṃ gandhakaṃ dattvā krauñcyām atha ca golakam //
RRS, 15, 46.2 pṛthvībhaṭena saṃtulyaṃ sarvatulyaṃ ca gandhakam //
RRS, 15, 58.1 nāgaṃ pāradagandhakaṃ trilavaṇaṃ vāyarkajaṃ melayed ekaikaṃ ca palaṃ palaṃ trayamataḥ pañca kramānmardayet /
RRS, 15, 61.1 śreṣṭhā dantyagniyugmatrikaṭukahalinīpīlukumbhaṃ vipakvaṃ prasthe mūtrasya sasnukpayasi rasapalaṃ dve pale gandhakasya /
RRS, 16, 25.1 dvau bhāgau gaṃdhakasyāṣṭau śaṃkhacūrṇasya yojayet /
RRS, 16, 29.1 mṛtapāradabhāgaikaṃ catvāraḥ śuddhagaṃdhakāt /
RRS, 16, 43.2 gandhakaṃ śuddhasūtaṃ ca tulyaṃ jambīrajair dravaiḥ //
RRS, 16, 58.1 tato drute vinikṣipya gaṃdhake tad viloḍya ca /
RRS, 16, 68.1 rasagaṃdhakayoḥ kṛtvā kajjalīṃ tulyabhāgayoḥ /
RRS, 16, 79.1 pāradaṃ gandhakaṃ vyoma tīkṣṇaṃ tālaṃ manaḥśilā /
RRS, 16, 87.1 naṣṭapiṣṭau caturmāṣamekaikaṃ rasagaṃdhakau /
RRS, 16, 92.1 rasagaṃdhakatāmrābhraṃ kṣārāṃstrīnvaruṇo vṛṣam /
RRS, 16, 110.1 haṃsapādīrasaiḥ siddhaṃ rasagaṃdhakayoḥ palam /
RRS, 16, 129.1 dvipalaṃ gandhakaṃ śuddhaṃ drāvayitvā vinikṣipet /
RRS, 16, 139.2 rasatulyaṃ śivācūrṇaṃ gandhakaṃ tryūṣaṇaṃ tathā //
RRS, 16, 147.1 tāmraṃ pāradagaṃdhakau trikaṭukaṃ tīkṣṇaṃ ca sauvarcalaṃ khalle mardya dṛḍhaṃ vidhāya sikatākumbhe'ṣṭayāmaṃ tataḥ /
RRS, 16, 152.1 śulbaṃ tālakagandhakau jalanidheḥ pheno 'gnigarbhāśayaḥ kāntāyo lavaṇāni hemapavayo nīlāṃjanaṃ tutthakam /
RRS, 16, 153.1 kaṇanāgaragandhakapāradakaṃ garalaṃ maricaṃ samabhāgayutam /
RRS, 17, 5.1 rasena sitavarṣābhvā rasaṃ dviguṇagaṃdhakam /
RRS, 17, 8.2 tattāmraṃ śuddhasūtaṃ ca gaṃdhakaṃ ca samaṃ samam //
RRS, 17, 19.1 mṛtasūtasya bhāgaikaṃ catvāraḥ śuddhagandhakāt /
RRS, 22, 6.1 etaccaturguṇaṃ sūtaṃ sūtāddviguṇagandhakam /
RRS, 22, 18.1 sarvatastriguṇāṃ tulyāṃ rasagandhakakajjalīm /
RRS, 22, 23.1 gandhakaḥ palamātraśca pṛthagakṣau śilālakau /