Occurrences

Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa

Rasahṛdayatantra
RHT, 3, 25.1 sā cāpi hemapiṣṭirvipacyate gandhake bhūyaḥ /
Rasamañjarī
RMañj, 2, 47.1 ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet /
Rasaratnasamuccaya
RRS, 2, 98.2 vilīne gandhake kṣiptvā jārayettriguṇālakaṃ //
RRS, 16, 58.1 tato drute vinikṣipya gaṃdhake tad viloḍya ca /
Rasaratnākara
RRĀ, R.kh., 4, 4.2 ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet //
RRĀ, R.kh., 4, 39.1 ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogahṛt /
RRĀ, V.kh., 4, 7.1 ṣaḍguṇe gandhake jīrṇe śanairvastraṃ nivārayet /
RRĀ, V.kh., 4, 19.1 pādāṃśe gandhake jīrṇe jāyate gandhapiṣṭikā /
Rasendracintāmaṇi
RCint, 3, 47.1 tulye tu gandhake jīrṇe śuddhācchataguṇo rasaḥ /
RCint, 3, 47.2 dviguṇe gandhake jīrṇe sarvakuṣṭhaharaḥ paraḥ //
RCint, 3, 48.1 triguṇe gandhake jīrṇe sarvajāḍyavināśanaḥ /
RCint, 3, 49.2 ṣaḍguṇe gandhake jīrṇe sarvarogaharo rasaḥ /
Rasādhyāya
RAdhy, 1, 160.1 bhaved dārḍhyaṃ ca rāgena jīrṇe sūtena gandhake /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 161.2, 7.0 sadoṣe ca gandhake jārite na kāryasiddhiriti tu gurumukhād gandhakaśuddhir avagantavyā //
RAdhyṬ zu RAdhy, 161.2, 9.0 evaṃ ca rasāt ṣaḍguṇaśuddhagandhake jīrṇe 'tīvaraktaḥ pārado bhavati //
Rasārṇava
RArṇ, 8, 5.1 aṣṭādaśasahasrāṇi sthitā rāgāśca gandhake /
RArṇ, 12, 9.2 gandhake samajīrṇe 'smin śatavedhī raso bhavet //
RArṇ, 12, 339.2 triguṇe gandhake jīrṇe tena hema tu kārayet //
Ānandakanda
ĀK, 1, 13, 13.1 rasendre ye guṇāḥ santi te guṇāḥ santi gandhake /
ĀK, 1, 23, 193.2 ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogajit //
ĀK, 1, 23, 215.2 ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet //
ĀK, 1, 23, 251.1 gandhake samajīrṇe 'smin śatavedhī bhavedrasaḥ /
ĀK, 1, 23, 538.2 triguṇe gandhake jīrṇe tena hema tu kārayet //
Mugdhāvabodhinī
MuA zu RHT, 3, 25.2, 5.0 hemnā militā yā piṣṭimelanaviśet sā hemapiṣṭī bhūyaḥ punaḥ gandhake vipacyate yuktyā pākaḥ kāryaḥ pūrvavad gandhake //
MuA zu RHT, 3, 25.2, 5.0 hemnā militā yā piṣṭimelanaviśet sā hemapiṣṭī bhūyaḥ punaḥ gandhake vipacyate yuktyā pākaḥ kāryaḥ pūrvavad gandhake //
MuA zu RHT, 5, 46.2, 4.0 gandhakanihitaṃ gandhake nihitaṃ sthāpitaṃ sūtaṃ ūrdhvādho gandhakaṃ dattvā sūtaṃ madhyasthaṃ kuryādityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 55.2, 5.0 jīrṇe ca gandhake pārado raktavarṇo bhavet //
Rasasaṃketakalikā
RSK, 1, 16.2 ṣaḍguṇe gandhake jīrṇe raso nikhilarogahā //
Rasārṇavakalpa
RAK, 1, 79.2 gandhake samajīrṇe'smin śatavedhī bhavedrasaḥ //