Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 5, 1.2 devānāṃ dānavānāṃ ca gandharvoragarakṣasām /
MPur, 6, 29.1 avadhyāḥ sarvadevānāṃ gandharvoragarakṣasām /
MPur, 6, 45.2 tathā kiṃnaragandharvān ariṣṭājanayad bahūn //
MPur, 8, 6.2 gandharvavidyādharakiṃnarāṇām īśaṃ punaścitrarathaṃ cakāra //
MPur, 10, 24.1 gandharvaiśca purā dugdhā vasudhā sāpsarogaṇaiḥ /
MPur, 13, 17.1 kiṃ kimetaditi proktā gandharvagaṇaguhyakaiḥ /
MPur, 15, 3.2 yāṃś ca devāsuragaṇā gandharvāpsarasāṃ gaṇāḥ //
MPur, 23, 11.1 ṛṣibhirdevagandharvairoṣadhībhistathaiva ca /
MPur, 37, 2.2 nāhaṃ devamanuṣyeṣu na gandharvamaharṣiṣu /
MPur, 37, 4.2 surarṣigandharvanarāvamānātkṣayaṃ gatā me yadi śakralokāḥ /
MPur, 43, 22.2 gandharvairapsarobhiśca nityamevopaśobhitāḥ //
MPur, 43, 23.1 tasya yajñe jagau gāthāṃ gandharvo nāradastathā /
MPur, 51, 32.2 tataḥ sutāstu sauvīryādgandharvairasurair hṛtāḥ //
MPur, 64, 27.2 śakraloke sa gandharvaiḥ pūjyate'pi yugatrayam //
MPur, 78, 11.2 so'pyatra lakṣmīmacalāmavāpya gandharvavidyādharalokabhāksyāt //
MPur, 80, 11.1 apsarogaṇagandharvaiḥ pūjyamānaḥ surālaye /
MPur, 83, 33.1 gandharvavanaśobhāvān ataḥ kīrtirdṛḍhāstu me /
MPur, 83, 45.1 apsarogaṇagandharvairākīrṇena virājatā /
MPur, 85, 8.2 pūjyamānaḥ sa gandharvairgaurīloke mahīyate //
MPur, 87, 7.2 pitṛbhirdevagandharvaiḥ pūjyamāno divaṃ vrajet //
MPur, 91, 10.1 somaloke sa gandharvaiḥ kiṃnarāpsarasāṃ gaṇaiḥ /
MPur, 93, 55.1 devadānavagandharvā yakṣarākṣasapannagāḥ /
MPur, 98, 13.2 tāvatsa gandharvagaṇaiḥ [... au2 Zeichenjh] sampūjyate nārada nākapṛṣṭhe //
MPur, 101, 84.2 manvantaraśataṃ so'pi gandharvādhipatirbhavet //
MPur, 102, 14.1 devā yakṣāstathā nāgā gandharvāpsaraso'surāḥ /
MPur, 104, 20.2 devadānavagandharvā ṛṣayaḥ siddhacāraṇāḥ /
MPur, 105, 4.2 gandharvāpsarasāṃ madhye svarge krīḍati mānavaḥ //
MPur, 105, 11.1 siddhacāraṇagandharvaiḥ pūjyate divi daivataiḥ /
MPur, 106, 14.1 devadānavagandharvā ṛṣayaḥ siddhacāraṇāḥ /
MPur, 106, 36.2 pūjyate satataṃ putra ṛṣigandharvakiṃnaraiḥ //
MPur, 107, 14.1 svarge ca śakraloke'sminnṛṣigandharvasevite /
MPur, 111, 10.2 tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
MPur, 113, 42.2 tatra devagaṇāścaiva gandharvāsurarākṣasāḥ /
MPur, 114, 8.2 nāgadvīpastathā saumyo gandharvastvatha vāruṇaḥ //
MPur, 114, 82.2 hemakūṭe tu vijñeyā gandharvāḥ sāpsarogaṇāḥ //
MPur, 115, 5.1 devāṃstribhuvanaśreṣṭhān gandharvāṃśca manoramān /
MPur, 116, 1.3 gandharvaiśca samākīrṇāṃ nityaṃ śakreṇa sevitām //
MPur, 116, 13.1 tasyāṃ rūpamadonmattā gandharvānugatāḥ sadā /
MPur, 117, 9.1 āpānabhūmau galitairgandharvāpsarasāṃ kvacit /
MPur, 117, 10.2 mṛditābhiḥ samākīrṇaṃ gandharvāṇāṃ manoramam //
MPur, 120, 1.2 krīḍāvihāraṃ gandharvaiḥ paśyannapsarasāṃ saha //
MPur, 120, 2.2 agraṃ nivedya devāya gandharvebhyastadā dadau //
MPur, 120, 11.2 krīḍamānāstu gandharvairdevarāmā manoramāḥ //
MPur, 120, 22.1 susnātadevagandharvadevarāmāgaṇena ca /
MPur, 120, 36.1 tamūcurnṛpatiṃ gatvā gandharvāpsarasāṃ gaṇāḥ /
MPur, 120, 40.1 priya eva sadaivāsīdgandharvāpsarasāṃ nṛpaḥ /
MPur, 122, 8.1 devarṣigandharvayutaḥ prathamo merurucyate /
MPur, 122, 27.2 eteṣu devagandharvāḥ siddhāśca saha cāraṇaiḥ //
MPur, 126, 2.1 gandharvairapsarobhiśca sarpagrāmaṇirākṣasaiḥ /
MPur, 126, 4.1 tumburur nāradaścaiva gandharvau gāyatāṃ varau /
MPur, 126, 14.1 citrasenaśca gandharvastathā vā suruciśca yaḥ /
MPur, 126, 18.2 citrasenaśca gandharvaḥ pūrṇāyuścaiva gāyanau //
MPur, 126, 22.2 gandharvau dhṛtarāṣṭraśca sūryavarcāśca tāvubhau //
MPur, 126, 26.2 gandharvāpsarasaścaiva gītanṛtyairupāsate //
MPur, 126, 46.2 sevyate gītanṛtyaiśca gandharvāpsarasāṃ gaṇaiḥ //
MPur, 133, 52.1 tato devaiḥ sagandharvaiḥ siṃhanādo mahānkṛtaḥ /
MPur, 145, 6.2 devāsuramanuṣyāśca yakṣagandharvarākṣasāḥ //
MPur, 148, 86.2 rājabhiḥ sahitāstasthurgandharvā hemabhūṣaṇāḥ //
MPur, 148, 98.2 sanāgayakṣagandharvamahoraganiśācarā //
MPur, 150, 188.1 jaghne muhūrtamātreṇa gandharvāṇāṃ daśāyutam /
MPur, 153, 26.1 gandharvā rākṣasā yakṣāḥ sakiṃnaramahoragāḥ /
MPur, 153, 31.2 tasya pātayataḥ senāṃ yakṣagandharvakiṃnarāḥ //
MPur, 153, 83.1 dānavendraṃ tadā cakre gandharvāstraṃ mahādbhutam /
MPur, 153, 88.2 gandharvanagaraṃ teṣu gandharvāstravinirmitam //
MPur, 153, 88.2 gandharvanagaraṃ teṣu gandharvāstravinirmitam //
MPur, 153, 161.2 gandharvakiṃnarodgītamapsaronṛtyasaṃkulam //
MPur, 153, 212.2 yakṣarākṣasagandharvā divyanānāstrapāṇayaḥ //
MPur, 153, 217.2 siddhagandharvasaṃghuṣṭavipulācalamastakam //
MPur, 153, 219.2 tataḥ kiṃnaragandharvanāganārīvinoditaiḥ /
MPur, 154, 43.1 tantrītrayalayopetaṃ siddhagandharvakiṃnaraiḥ /
MPur, 154, 105.2 jagurgandharvamukhyāśca nanṛtuścāpsarogaṇāḥ //
MPur, 154, 109.1 devagandharvanāgendraśailaśīlāvanīguṇaiḥ /
MPur, 154, 129.2 piturgṛha ivāsannā devagandharvakiṃnarāḥ //
MPur, 154, 301.2 divyapuṣpalatākīrṇaṃ siddhagandharvasevitam //
MPur, 154, 434.1 abhavanmunayo nāgā yakṣagandharvakiṃnarāḥ /
MPur, 154, 491.2 jagurgandharvamukhyāśca nanṛtuścāpsarogaṇāḥ //
MPur, 154, 492.1 vādayanto'timadhuraṃ jagur gandharvakiṃnarāḥ /
MPur, 154, 495.2 tato gandharvagītena nṛtyenāpsarasāmapi //
MPur, 154, 528.1 brahmaviṣṇvindragandharvaiḥ sakiṃnaramahoragaiḥ /
MPur, 161, 8.2 rājarṣibhiḥ puṇyakṛdbhir gandharvāpsarasāṃ gaṇaiḥ //
MPur, 161, 11.2 na devāsuragandharvā na yakṣoragarākṣasāḥ /
MPur, 161, 18.1 tato devāśca nāgāśca gandharvā ṛṣibhiḥ saha /
MPur, 161, 73.2 divyatānena gītāni jagur gandharvasattamāḥ //
MPur, 163, 84.1 yakṣarākṣasagandharvair nityaṃ sevitakaṃdaraḥ /
MPur, 165, 22.1 gandharvāṇāmapsarasāṃ bhujaṃgānāṃ ca pārthiva /
MPur, 171, 60.1 siṃhikā grahamātā vai gandharvajananī muniḥ /
MPur, 174, 5.1 devagandharvayakṣaughair anuyātaḥ sahasraśaḥ /
MPur, 174, 32.1 maruto divyagandharvairvidyādharagaṇaiḥ saha /