Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 22, 14.2 gandharvasya dhruve pade //
ṚV, 1, 163, 2.2 gandharvo asya raśanām agṛbhṇāt sūrād aśvaṃ vasavo nir ataṣṭa //
ṚV, 3, 38, 6.2 apaśyam atra manasā jaganvān vrate gandharvāṁ api vāyukeśān //
ṚV, 8, 1, 11.2 vahat kutsam ārjuneyaṃ śatakratuḥ tsarad gandharvam astṛtam //
ṚV, 8, 77, 5.1 abhi gandharvam atṛṇad abudhneṣu rajassv ā /
ṚV, 9, 83, 4.1 gandharva itthā padam asya rakṣati pāti devānāṃ janimāny adbhutaḥ /
ṚV, 9, 85, 12.1 ūrdhvo gandharvo adhi nāke asthād viśvā rūpā praticakṣāṇo asya /
ṚV, 9, 86, 36.2 apāṃ gandharvaṃ divyaṃ nṛcakṣasaṃ somaṃ viśvasya bhuvanasya rājase //
ṚV, 9, 113, 3.2 taṃ gandharvāḥ praty agṛbhṇan taṃ some rasam ādadhur indrāyendo pari srava //
ṚV, 10, 10, 4.2 gandharvo apsv apyā ca yoṣā sā no nābhiḥ paramaṃ jāmi tan nau //
ṚV, 10, 85, 40.1 somaḥ prathamo vivide gandharvo vivida uttaraḥ /
ṚV, 10, 85, 41.1 somo dadad gandharvāya gandharvo dadad agnaye /
ṚV, 10, 85, 41.1 somo dadad gandharvāya gandharvo dadad agnaye /
ṚV, 10, 123, 4.2 ṛtena yanto adhi sindhum asthur vidad gandharvo amṛtāni nāma //
ṚV, 10, 123, 7.1 ūrdhvo gandharvo adhi nāke asthāt pratyaṅ citrā bibhrad asyāyudhāni /
ṚV, 10, 136, 6.1 apsarasāṃ gandharvāṇām mṛgāṇāṃ caraṇe caran /
ṚV, 10, 139, 4.1 viśvāvasuṃ soma gandharvam āpo dadṛśuṣīs tad ṛtenā vy āyan /
ṚV, 10, 139, 5.1 viśvāvasur abhi tan no gṛṇātu divyo gandharvo rajaso vimānaḥ /
ṚV, 10, 139, 6.2 prāsāṃ gandharvo amṛtāni vocad indro dakṣam pari jānād ahīnām //
ṚV, 10, 177, 2.1 pataṅgo vācam manasā bibharti tāṃ gandharvo 'vadad garbhe antaḥ /