Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 2, 1, 2.1 pra tad voced amṛtasya vidvān gandharvo dhāma paramaṃ guhā yat /
AVŚ, 2, 2, 1.1 divyo gandharvo bhuvanasya yas patir eka eva namasyo vikṣv īḍyaḥ /
AVŚ, 2, 2, 2.2 mṛḍāt gandharvo bhuvanasya yas patir eka eva namasyaḥ suśevāḥ //
AVŚ, 2, 2, 3.1 anavadyābhiḥ sam u jagma ābhir apsarāsv api gandharva āsīt /
AVŚ, 2, 2, 4.1 abhriye didyun nakṣatriye yā viśvāvasuṃ gandharvaṃ sacadhve /
AVŚ, 2, 2, 5.2 tābhyo gandharvapatnībhyo 'psarābhyo 'karam namaḥ //
AVŚ, 3, 24, 6.1 tisro mātrā gandharvāṇāṃ catasro gṛhapatnyāḥ /
AVŚ, 4, 4, 1.1 yāṃ tvā gandharvo akhanad varuṇāya mṛtabhraje /
AVŚ, 4, 34, 3.2 āste yama upa yāti devānt saṃ gandharvair madate somyebhiḥ //
AVŚ, 4, 37, 2.1 tvayā vayam apsaraso gandharvāṃś cātayāmahe /
AVŚ, 4, 37, 7.1 ānṛtyataḥ śikhaṇḍino gandharvasyāpsarāpateḥ /
AVŚ, 4, 37, 8.2 tābhir haviradān gandharvān avakādān vyṛṣatu //
AVŚ, 4, 37, 9.2 tābhir haviradān gandharvān avakādān vyṛṣatu //
AVŚ, 4, 37, 11.2 priyo dṛśa iva bhūtvā gandharvaḥ sacate striyaḥ /
AVŚ, 4, 37, 12.1 jāyā id vo apsaraso gandharvāḥ patayo yūyam /
AVŚ, 7, 73, 3.2 tam u viśve amṛtāso juṣāṇā gandharvasya praty āsnā rihanti //
AVŚ, 7, 109, 5.2 sa no devo havir idaṃ juṣāṇo gandharvebhiḥ sadhamādaṃ madema //
AVŚ, 8, 5, 13.1 nainaṃ ghnanty apsaraso na gandharvā na martyāḥ /
AVŚ, 8, 6, 19.2 strībhāgān piṅgo gandharvān vāto abhram ivājatu //
AVŚ, 8, 7, 23.2 sarpā gandharvā yā vidus tā asmā avase huve //
AVŚ, 8, 8, 15.1 gandharvāpsarasaḥ sarpān devān puṇyajanān pitṝn /
AVŚ, 8, 10, 27.1 sodakrāmat sā gandharvāpsarasa āgacchat tāṃ gandharvāpsarasa upāhvayanta puṇyagandha ehīti /
AVŚ, 8, 10, 27.1 sodakrāmat sā gandharvāpsarasa āgacchat tāṃ gandharvāpsarasa upāhvayanta puṇyagandha ehīti /
AVŚ, 8, 10, 27.4 taṃ puṇyaṃ gandhaṃ gandharvāpsarasa upajīvanti puṇyagandhir upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 9, 7, 10.0 dhātā ca savitā cāṣṭhīvantau jaṅghā gandharvā apsarasaḥ kuṣṭhikā aditiḥ śaphāḥ //
AVŚ, 10, 9, 9.1 devāḥ pitaro manuṣyā gandharvāpsarasaś ca ye /
AVŚ, 10, 10, 13.2 vaśā samudram adhyaṣṭhād gandharvaiḥ kalibhiḥ saha //
AVŚ, 11, 5, 2.2 gandharvā enam anv āyan trayastriṃśat triśatāḥ ṣaṭsahasrāḥ sarvānt sa devāṃs tapasā piparti //
AVŚ, 11, 6, 4.1 gandharvāpsaraso brūmo aśvinā brahmaṇaspatim /
AVŚ, 11, 7, 27.1 devāḥ pitaro manuṣyā gandharvāpsarasaś ca ye /
AVŚ, 11, 9, 16.2 ya udārā antarhitā gandharvāpsarasaś ca ye /
AVŚ, 11, 9, 24.2 gandharvāpsarasaḥ sarpān devān puṇyajanān pitṝn /
AVŚ, 12, 1, 23.2 yaṃ gandharvā apsarasaś ca bhejire tena mā surabhiṃ kṛṇu mā no dvikṣata kaścana //
AVŚ, 12, 1, 50.1 ye gandharvā apsaraso ye cārāyāḥ kimīdinaḥ /
AVŚ, 13, 1, 23.2 tāṃ gandharvāḥ kaśyapā unnayanti tāṃ rakṣanti kavayo 'pramādam //
AVŚ, 14, 2, 3.1 somasya jāyā prathamaṃ gandharvas te 'paraḥ patiḥ /
AVŚ, 14, 2, 4.1 somo dadad gandharvāya gandharvo dadad agnaye /
AVŚ, 14, 2, 4.1 somo dadad gandharvāya gandharvo dadad agnaye /
AVŚ, 14, 2, 9.2 ye gandharvā apsarasaś ca devīr eṣu vānaspatyeṣu ye 'dhitasthuḥ /
AVŚ, 14, 2, 34.2 tās te janitram abhi tāḥ parehi namas te gandharvartunā kṛṇomi //
AVŚ, 14, 2, 35.1 namo gandharvasya namase namo bhāmāya cakṣuṣe ca kṛṇmaḥ /
AVŚ, 14, 2, 36.1 rāyā vayaṃ sumanasaḥ syāmod ito gandharvam āvīvṛtāma /
AVŚ, 18, 1, 4.2 gandharvo apsv apyā ca yoṣā sā nau nābhiḥ paramaṃ jāmi tan nau //