Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Pāraskaragṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Rasārṇava
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 12, 7, 2.1 tvayā vayam apsaraso gandharvāṃś cātayāmasi /
AVP, 12, 8, 3.2 tābhir gandharvāṁ abhedyāṁ avakādān vy ṛṣatu //
AVP, 12, 8, 4.2 gandharvān sarvān oṣadhe pra ṇudasva parā ṇaya //
Atharvaveda (Śaunaka)
AVŚ, 4, 37, 2.1 tvayā vayam apsaraso gandharvāṃś cātayāmahe /
AVŚ, 4, 37, 8.2 tābhir haviradān gandharvān avakādān vyṛṣatu //
AVŚ, 4, 37, 9.2 tābhir haviradān gandharvān avakādān vyṛṣatu //
AVŚ, 8, 6, 19.2 strībhāgān piṅgo gandharvān vāto abhram ivājatu //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 7, 21.1 vasūn rudrān ādityān maruto 'tha sādhyān ṛbhūn yakṣān gandharvāṃś ca pitṝṃś ca viśvān /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 2.6 hayo bhūtvā devān avahad vājī gandharvān arvāsurān aśvo manuṣyān /
Gopathabrāhmaṇa
GB, 2, 2, 19, 1.0 yo vai sadasyān gandharvān veda na sadasyām ārtim ārchati //
GB, 2, 2, 19, 18.0 sa ya evam etānt sadasyān gandharvān avidvānt sadaḥ prasarpati sa sadasyām ārtim ārchati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 25, 1.2 divyān gandharvān iti /
JUB, 3, 25, 1.3 taṃ divyān gandharvān abhipravahati //
Kauśikasūtra
KauśS, 13, 14, 7.7 yābhir devā asurān akalpayan yātūn manūn gandharvān rākṣasāṃś ca /
Pāraskaragṛhyasūtra
PārGS, 2, 12, 2.0 udakāntaṃ gatvādbhir devāṃśchandāṃsi vedānṛṣīnpurāṇācāryān gandharvānitarācāryānsaṃvatsaraṃ ca sāvayavaṃ pitṝn ācāryānsvāṃśca tarpayeyuḥ //
Śatapathabrāhmaṇa
ŚBM, 10, 6, 4, 1.12 hayo bhūtvā devān avahad vājī gandharvān arvāsurān aśvo manuṣyān /
Ṛgveda
ṚV, 3, 38, 6.2 apaśyam atra manasā jaganvān vrate gandharvāṁ api vāyukeśān //
Mahābhārata
MBh, 1, 59, 5.1 dānavān rākṣasāṃścaiva gandharvān pannagāṃstathā /
MBh, 1, 158, 25.1 mānuṣān ati gandharvān sarvān gandharva lakṣaye /
MBh, 2, 1, 10.5 asurānmānuṣān devān gandharvān rākṣasān api //
MBh, 3, 41, 9.2 bhūtāni ca piśācāṃśca gandharvān atha pannagān //
MBh, 3, 42, 11.1 trīṃllokān guhyakāṃś caiva gandharvāṃś ca sapannagān /
MBh, 3, 195, 6.1 sa tu devān sagandharvāñjitvā dhundhur amarṣaṇaḥ /
MBh, 3, 229, 23.2 saro dvaitavanaṃ gatvā gandharvān idam abruvan //
MBh, 3, 230, 5.1 tataḥ pramathya gandharvāṃs tad vanaṃ viviśur balāt /
MBh, 3, 230, 6.3 tān anādṛtya gandharvāṃstad vanaṃ viviśur mahat //
MBh, 3, 230, 10.1 tān dṛṣṭvā patataḥ śīghrān gandharvān udyatāyudhān /
MBh, 3, 230, 13.2 gandharvāñśataśo 'bhyaghnaṃllaghutvāt sūtanandanaḥ //
MBh, 3, 230, 18.3 vaikartanaṃ parīpsanto gandharvān samavārayan //
MBh, 3, 230, 20.2 uccukruśuś ca kauravyā gandharvān prekṣya pīḍitān //
MBh, 3, 230, 21.1 gandharvāṃstrāsitān dṛṣṭvā citraseno 'tyamarṣaṇaḥ /
MBh, 3, 230, 26.2 gandharvān yodhayāṃcakruḥ samare bhṛśavikṣatāḥ //
MBh, 3, 232, 9.1 etān āsthāya vai tāta gandharvān yoddhum āhave /
MBh, 3, 233, 17.2 gandharvān punar evedaṃ vacanaṃ pratyabhāṣata //
MBh, 3, 234, 4.1 tān samāpatato rājan gandharvāñśataśo raṇe /
MBh, 3, 234, 6.1 abhikruddhān abhiprekṣya gandharvān arjunas tadā /
MBh, 3, 234, 8.2 gandharvāñśataśo rājañjaghāna niśitaiḥ śaraiḥ //
MBh, 3, 234, 16.2 astraiḥ saṃvārya tejasvī gandharvān pratyavidhyata //
MBh, 3, 234, 20.1 gandharvāṃs trāsitān dṛṣṭvā kuntīputreṇa dhīmatā /
MBh, 3, 235, 12.2 mokṣayāmāsa tān sarvān gandharvān praśaśaṃsa ca //
MBh, 3, 235, 17.1 devarāḍ api gandharvān mṛtāṃs tān samajīvayat /
MBh, 3, 237, 1.3 jānāsi tvaṃ jitāñśatrūn gandharvāṃstejasā mayā //
MBh, 3, 237, 10.3 mumucuḥ śaravarṣāṇi gandharvān pratyanekaśaḥ //
MBh, 4, 21, 28.1 darpācca sūtaputro 'sau gandharvān avamanyate /
MBh, 4, 45, 16.1 naiṣa devānna gandharvānnāsurānna ca rākṣasān /
MBh, 5, 95, 18.1 na devānnaiva ditijānna gandharvānna mānuṣān /
MBh, 5, 122, 52.1 yaḥ sa devān sagandharvān sayakṣāsurapannagān /
MBh, 6, 62, 5.2 devabrahmarṣigandharvān sarvānmadhurayā girā //
MBh, 7, 102, 27.1 yaḥ sadevān sagandharvān daityāṃścaikaratho 'jayat /
MBh, 7, 119, 21.2 devadānavagandharvān vijetāro hyavismitāḥ /
MBh, 7, 160, 7.1 sasurāsuragandharvān imāṃl lokān dvijottama /
MBh, 8, 28, 60.1 hatvā jitvā ca gandharvāṃś citrasenamukhān raṇe /
MBh, 12, 29, 20.2 devānmanuṣyān gandharvān atyaricyanta dakṣiṇāḥ //
MBh, 12, 29, 32.2 devānmanuṣyān gandharvān atyaricyanta dakṣiṇāḥ //
MBh, 12, 50, 25.1 tvaṃ hi devān sagandharvān sasurāsurarākṣasān /
MBh, 12, 160, 41.2 maharṣisuragandharvān uvācedaṃ pitāmahaḥ //
MBh, 12, 200, 25.1 itarāstu vyajāyanta gandharvāṃsturagān dvijān /
MBh, 12, 318, 58.2 devadānavagandharvān piśācoragarākṣasān //
MBh, 13, 27, 57.2 paspardha gaṅgā gandharvān pulinaiśca śiloccayān //
MBh, 13, 84, 9.2 mānuṣān atha gandharvānnāgān atha ca pakṣiṇaḥ //
MBh, 14, 7, 25.2 yena devān sagandharvāñ śakraṃ cābhibhaviṣyasi //
Rāmāyaṇa
Rām, Bā, 14, 9.1 ṛṣīn yakṣān sagandharvān asurān brāhmaṇāṃs tathā /
Rām, Bā, 14, 20.1 sa hi devān sagandharvān siddhāṃś ca ṛṣisattamān /
Rām, Ay, 85, 14.1 āhvaye devagandharvān viśvāvasuhahāhuhūn /
Rām, Utt, 13, 8.2 devarṣiyakṣagandharvān bādhate sma sa nityaśaḥ //
Rām, Utt, 49, 5.1 yo hi devān sagandharvān asurān saha rākṣasaiḥ /
Rām, Utt, 91, 2.2 tvaramāṇo 'bhicakrāma gandharvān devarūpiṇaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 32.1 jāgrad rakṣāṃsi gandharvān pretān anyāṃśca tadvidhān /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 575.1 ṣaṣṭhe ṣaṣṭhe bhavān māse gandharvān saṃnipātayet /
Harivaṃśa
HV, 3, 3.2 ṛṣīn devān sagandharvān asurān atha rākṣasān //
HV, 3, 93.1 ariṣṭā tu mahāsattvān gandharvān amitaujasaḥ /
Kūrmapurāṇa
KūPur, 1, 7, 60.1 yakṣān piśācān gandharvāṃstathaivāpsarasaḥ śubhāḥ /
KūPur, 1, 15, 1.3 sasarja devān gandharvān ṛṣīṃścaivāsuroragān //
KūPur, 2, 43, 31.1 gandharvāṃśca piśācāṃśca sayakṣoragarākṣasān /
Liṅgapurāṇa
LiPur, 1, 63, 40.1 tathā kiṃnaragandharvānariṣṭājanayadbahūn /
LiPur, 1, 70, 251.1 yakṣānpiśācān gandharvāṃs tvathaivāpsarasāṃ gaṇān /
Matsyapurāṇa
MPur, 6, 45.2 tathā kiṃnaragandharvān ariṣṭājanayad bahūn //
MPur, 115, 5.1 devāṃstribhuvanaśreṣṭhān gandharvāṃśca manoramān /
Viṣṇupurāṇa
ViPur, 1, 5, 58.1 tataḥ punaḥ sasarjādau sa kalpasya pitāmahaḥ yakṣān piśācān gandharvān tathaivāpsarasāṃ gaṇān //
ViPur, 1, 15, 86.2 devān ṛṣīn sagandharvān asurān pannagāṃs tathā //
ViPur, 1, 21, 25.2 ariṣṭā tu mahāsattvān gandharvān samajījanat //
ViPur, 4, 3, 5.3 āha bhagavān anādipuruṣaḥ puruṣottamo yauvanāśvasya māndhātuḥ purukutsanāmā putras tam aham anupraviśya tān aśeṣaduṣṭagandharvān upaśamaṃ nayiṣyāmīti //
ViPur, 4, 3, 8.1 rasātalagataś cāsau bhagavattejasāpyāyitātmavīryaḥ sakalagandharvāñjaghāna /
ViPur, 5, 32, 20.2 tataḥ paṭe surān daityāngandharvāṃśca pradhānataḥ /
ViPur, 5, 32, 21.1 apāsya sā tu gandharvāṃstathoragasurāsurān /
Bhāgavatapurāṇa
BhāgPur, 2, 3, 6.1 rūpābhikāmo gandharvān strīkāmo 'psara urvaśīm /
BhāgPur, 2, 10, 37.2 siddhacāraṇagandharvān vidyādhrāsuraguhyakān //
Garuḍapurāṇa
GarPur, 1, 6, 64.2 ariṣṭā tu mahāsattvān gandharvānsamajījanat //
Kathāsaritsāgara
KSS, 5, 2, 277.1 tataḥ kadācid gandharvān abhiyoktuṃ madena saḥ /
Rasārṇava
RArṇ, 2, 119.2 arcayed yakṣagandharvān piśācān rākṣasāṃstathā //
Ānandakanda
ĀK, 1, 11, 18.1 yakṣarākṣasagandharvānmantrajñānsvajanānapi /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 7.2 sāsurānsuragandharvān sayakṣoragarākṣasān //