Occurrences

Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sūryaśataka
Viṣṇupurāṇa
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Sūryaśatakaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Maitrāyaṇīsaṃhitā
MS, 1, 3, 4, 1.1 vācaspataye pavasva vṛṣṇo aṃśubhyāṃ gabhastipūtaḥ //
Taittirīyasaṃhitā
TS, 6, 4, 5, 31.0 gabhastipūta ity āha //
TS, 6, 4, 5, 32.0 gabhastinā hy enam pavayati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 1.1 vācaspataye pavasva vṛṣṇo aṃśubhyāṃ gabhastipūtaḥ /
VSM, 7, 17.2 ā yaḥ śaryābhis tuvinṛmṇo asyāśrīṇītādiśaṃ gabhastau /
Ṛgveda
ṚV, 1, 54, 4.2 yan māyino vrandino mandinā dhṛṣacchitāṃ gabhastim aśanim pṛtanyasi //
ṚV, 1, 62, 12.1 sanād eva tava rāyo gabhastau na kṣīyante nopa dasyanti dasma /
ṚV, 1, 64, 10.2 astāra iṣuṃ dadhire gabhastyor anantaśuṣmā vṛṣakhādayo naraḥ //
ṚV, 1, 82, 6.1 yunajmi te brahmaṇā keśinā harī upa pra yāhi dadhiṣe gabhastyoḥ /
ṚV, 1, 88, 6.2 astobhayad vṛthāsām anu svadhāṃ gabhastyoḥ //
ṚV, 1, 122, 15.2 ratho vām mitrāvaruṇā dīrghāpsāḥ syūmagabhastiḥ sūro nādyaut //
ṚV, 1, 130, 4.1 dādṛhāṇo vajram indro gabhastyoḥ kṣadmeva tigmam asanāya saṃ śyad ahihatyāya saṃ śyat /
ṚV, 2, 14, 8.2 gabhastipūtam bharata śrutāyendrāya somaṃ yajyavo juhota //
ṚV, 2, 18, 8.2 upa jyeṣṭhe varūthe gabhastau prāye prāye jigīvāṃsaḥ syāma //
ṚV, 3, 60, 5.1 indra ṛbhubhir vājavadbhiḥ samukṣitaṃ sutaṃ somam ā vṛṣasvā gabhastyoḥ /
ṚV, 5, 43, 4.2 madhvo rasaṃ sugabhastir giriṣṭhāṃ caniścadad duduhe śukram aṃśuḥ //
ṚV, 5, 54, 11.2 agnibhrājaso vidyuto gabhastyoḥ śiprāḥ śīrṣasu vitatā hiraṇyayīḥ //
ṚV, 5, 86, 3.2 prati druṇā gabhastyor gavāṃ vṛtraghna eṣate //
ṚV, 6, 19, 3.1 pṛthū karasnā bahulā gabhastī asmadryak sam mimīhi śravāṃsi /
ṚV, 6, 20, 9.1 sa īṃ spṛdho vanate apratīto bibhrad vajraṃ vṛtrahaṇaṃ gabhastau /
ṚV, 6, 29, 2.2 ā raśmayo gabhastyo sthūrayor ādhvann aśvāso vṛṣaṇo yujānāḥ //
ṚV, 6, 45, 18.1 dhiṣva vajraṃ gabhastyo rakṣohatyāya vajrivaḥ /
ṚV, 6, 49, 9.1 prathamabhājaṃ yaśasaṃ vayodhāṃ supāṇiṃ devaṃ sugabhastim ṛbhvam /
ṚV, 7, 37, 3.2 ubhā te pūrṇā vasunā gabhastī na sūnṛtā ni yamate vasavyā //
ṚV, 7, 45, 4.1 imā giraḥ savitāraṃ sujihvam pūrṇagabhastim īᄆate supāṇim /
ṚV, 7, 71, 3.2 syūmagabhastim ṛtayugbhir aśvair āśvinā vasumantaṃ vahethām //
ṚV, 8, 12, 7.1 vavakṣur asya ketavo uta vajro gabhastyoḥ /
ṚV, 9, 10, 2.1 hinvānāso rathā iva dadhanvire gabhastyoḥ /
ṚV, 9, 13, 7.2 dadhanvire gabhastyoḥ //
ṚV, 9, 20, 6.1 sa vahnir apsu duṣṭaro mṛjyamāno gabhastyoḥ /
ṚV, 9, 36, 4.1 śumbhamāna ṛtāyubhir mṛjyamāno gabhastyoḥ /
ṚV, 9, 64, 5.1 śumbhamānā ṛtāyubhir mṛjyamānā gabhastyoḥ /
ṚV, 9, 65, 6.1 yad adbhiḥ pariṣicyase mṛjyamāno gabhastyoḥ /
ṚV, 9, 71, 3.1 adribhiḥ sutaḥ pavate gabhastyor vṛṣāyate nabhasā vepate matī /
ṚV, 9, 72, 2.2 yadī mṛjanti sugabhastayo naraḥ sanīᄆābhir daśabhiḥ kāmyam madhu //
ṚV, 9, 76, 2.1 śūro na dhatta āyudhā gabhastyoḥ svaḥ siṣāsan rathiro gaviṣṭiṣu /
ṚV, 9, 86, 34.2 gabhastipūto nṛbhir adribhiḥ suto mahe vājāya dhanyāya dhanvasi //
ṚV, 9, 107, 13.2 tam īṃ hinvanty apaso yathā rathaṃ nadīṣv ā gabhastyoḥ //
ṚV, 9, 110, 5.2 śaryābhir na bharamāṇo gabhastyoḥ //
ṚV, 10, 44, 2.1 suṣṭhāmā rathaḥ suyamā harī te mimyakṣa vajro nṛpate gabhastau /
ṚV, 10, 61, 3.2 ā yaḥ śaryābhis tuvinṛmṇo asyāśrīṇītādiśaṃ gabhastau //
ṚV, 10, 73, 8.1 tvam etāni papriṣe vi nāmeśāna indra dadhiṣe gabhastau /
ṚV, 10, 96, 3.1 so asya vajro harito ya āyaso harir nikāmo harir ā gabhastyoḥ /
Mahābhārata
MBh, 1, 20, 12.1 tvam uttamaḥ sarvam idaṃ carācaraṃ gabhastibhir bhānur ivāvabhāsase /
MBh, 2, 16, 15.2 vyāpteyaṃ pṛthivī sarvā sūryasyeva gabhastibhiḥ //
MBh, 3, 34, 69.1 yathā rājan prajāḥ sarvāḥ sūryaḥ pāti gabhastibhiḥ /
MBh, 3, 161, 10.2 samāvṛtāḥ prekṣya tamonudasya gabhastijālaiḥ pradiśo diśaś ca //
MBh, 4, 65, 10.1 saṃsaranti diśaḥ sarvā yaśaso 'sya gabhastayaḥ /
MBh, 4, 65, 10.2 uditasyeva sūryasya tejaso 'nu gabhastayaḥ //
MBh, 6, 60, 42.2 gabhastibhir ivārkasya saṃsyūto jalado mahān //
MBh, 6, 102, 72.2 gabhastibhir ivādityastejāṃsi śiśirātyaye //
MBh, 7, 12, 25.1 madhyaṃ dinam anuprāpto gabhastiśatasaṃvṛtaḥ /
MBh, 7, 25, 8.2 bhuvaneṣviva sarveṣu gabhastīn udito raviḥ //
MBh, 7, 25, 9.2 gabhastibhir ivārkasya vyomni nānābalāhakāḥ //
MBh, 7, 31, 44.1 saṃśaptakasamudraṃ tam ucchoṣyāstragabhastibhiḥ /
MBh, 7, 37, 21.2 mumoca śataśaḥ kruddho gabhastīn iva bhāskaraḥ //
MBh, 7, 85, 25.2 atāpayaccharavrātair gabhastibhir ivāṃśumān //
MBh, 7, 85, 27.2 gabhastaya ivārkasya pratapantaḥ samantataḥ //
MBh, 7, 90, 39.2 visṛjantau ca śataśo gabhastīn iva bhāskarau //
MBh, 7, 128, 15.1 madhyaṃdinagataṃ sūryaṃ pratapantaṃ gabhastibhiḥ /
MBh, 7, 138, 34.2 gabhastibhir madhyagato yathārko varṣātyaye tadvad abhūnnarendra //
MBh, 7, 165, 25.1 dhṛṣṭadyumnastadā rājan gabhastibhir ivāṃśumān /
MBh, 7, 170, 17.2 muhūrtād bhāskarasyeva rājaṃl lokaṃ gabhastayaḥ //
MBh, 8, 6, 40.2 udyann iva sadā bhānus tamāṃsy ugrair gabhastibhiḥ //
MBh, 8, 12, 43.2 vyaśoṣayata duḥśoṣaṃ tīvraiḥ śaragabhastibhiḥ //
MBh, 8, 12, 49.1 saṃtāpayantāv anyonyaṃ dīptaiḥ śaragabhastibhiḥ /
MBh, 8, 66, 40.2 salohito raktagabhastimaṇḍalo divākaro 'stābhimukho yathā tathā //
MBh, 8, 67, 31.1 pratāpya senām āmitrīṃ dīptaiḥ śaragabhastibhiḥ /
MBh, 12, 306, 18.1 tataḥ saśiṣyeṇa mayā sūryeṇeva gabhastibhiḥ /
MBh, 12, 349, 15.1 prakāśitastvaṃ svaguṇair yaśogarbhagabhastibhiḥ /
MBh, 13, 17, 131.2 gabhastir brahmakṛd brahmā brahmavid brāhmaṇo gatiḥ //
MBh, 13, 62, 37.1 ādatte ca rasaṃ bhaumam ādityaḥ svagabhastibhiḥ /
MBh, 13, 143, 20.2 tasyaivordhvaṃ tiryag adhaścaranti gabhastayo medinīṃ tāpayantaḥ //
Rāmāyaṇa
Rām, Ki, 27, 3.1 navamāsadhṛtaṃ garbhaṃ bhāskarasya gabhastibhiḥ /
Rām, Ki, 42, 36.1 gabhastibhir ivārkasya sa tu deśaḥ prakāśate /
Rām, Yu, 92, 5.2 gabhastīn iva sūryasya pratijagrāha vīryavān //
Rām, Utt, 3, 31.2 gabhastibhiḥ sūrya ivaujasā vṛtaḥ pituḥ samīpaṃ prayayau śriyā vṛtaḥ //
Rām, Utt, 16, 2.2 gabhastijālasaṃvītaṃ dvitīyam iva bhāskaram //
Amarakośa
AKośa, 1, 123.1 kiraṇosramayūkhāṃśugabhastighṛṇiraśmayaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 23, 16.2 niśi svapne na madhyāhne mlāne noṣṇagabhastibhiḥ //
AHS, Utt., 12, 24.2 arke 'stamastakanyastagabhastau stambham āgatāḥ //
Daśakumāracarita
DKCar, 2, 5, 6.1 atarkayaṃ ca kva gatā sā mahāṭavī kuta idamūrdhvāṇḍasaṃpuṭollekhi śaktidhvajaśikharaśūlotsedhaṃ saudhamāgatam kva ca tadaraṇyasthalīsamāstīrṇaṃ pallavaśayanam kutastyaṃ cedamindugabhastisaṃbhārabhāsuraṃ haṃsatūladukūlaśayanam eṣa ca ko nu śītaraśmikiraṇarajjudolāparibhraṣṭamūrchita ivāpsarogaṇaḥ svairasuptaḥ sundarījanaḥ kā ceyaṃ devīvāravindahastā śāradaśaśāṅkamaṇḍalāmaladukūlottaracchadam adhiśete śayanatalam //
Harivaṃśa
HV, 22, 43.2 yair vyāptā pṛthivī sarvā sūryasyeva gabhastibhiḥ //
Kumārasaṃbhava
KumSaṃ, 5, 21.1 tathābhitaptaṃ savitur gabhastibhir mukhaṃ tadīyaṃ kamalaśriyaṃ dadhau /
Kūrmapurāṇa
KūPur, 1, 41, 13.3 candrāstā nāmataḥ sarvāḥ pītābhāḥ syurgabhastayaḥ //
KūPur, 1, 41, 36.1 niḥsṛtaṃ tadamāvāsyāṃ gabhastibhyaḥ svadhāmṛtam /
KūPur, 2, 43, 14.2 asahyaraśmirbhavati pibannambho gabhastibhiḥ //
Liṅgapurāṇa
LiPur, 1, 56, 15.2 nisṛtaṃ tadamāvāsyāṃ gabhastibhyaḥ svadhāmṛtam //
LiPur, 1, 57, 23.1 uccatvāddṛśyate śīghraṃ nātivyaktairgabhastibhiḥ /
LiPur, 1, 59, 21.1 yaścāsau tapate sūryaḥ pibannaṃbho gabhastibhiḥ /
LiPur, 1, 59, 27.1 candrabhā nāmataḥ sarvā pītābhāś ca gabhastayaḥ /
LiPur, 1, 61, 1.2 kṣetrāṇyetāni sarvāṇi ātapanti gabhastibhiḥ /
LiPur, 1, 63, 95.1 yaistu vyāptāstrayo lokāḥ sūryasyeva gabhastibhiḥ //
Matsyapurāṇa
MPur, 115, 20.0 tuhinagiribhavāṃ mahaughavegāṃ tuhinagabhastisamānaśītalodām //
MPur, 125, 32.1 samudrādvāyusaṃyogādvahantyāpo gabhastayaḥ /
MPur, 126, 68.2 viniḥsṛṣṭaṃ tvamāvāsyāṃ gabhastibhyastadāmṛtam //
MPur, 128, 20.3 candratārāgrahaiḥ sarvaiḥ pītā bhānorgabhastayaḥ //
MPur, 128, 33.1 kṣetrāṇyetāni vai sūryamāpatanti gabhastibhiḥ /
MPur, 166, 1.3 gabhastibhiḥ pradīptābhiḥ saṃśoṣayati sāgarān //
MPur, 166, 3.1 bhittvā gabhastibhiścaiva mahīṃ gatvā rasātalāt /
Sūryaśataka
SūryaŚ, 1, 5.2 pakṣacchedavraṇāsṛksruta iva dṛṣado darśayanprātaradrer ātāmrastīvrabhānor anabhimatanude stādgabhastyudgamo vaḥ //
Viṣṇupurāṇa
ViPur, 2, 12, 13.1 niḥsṛtaṃ tadamāvāsyāṃ gabhastibhyaḥ sudhāmṛtam /
ViPur, 5, 18, 57.1 viśvaṃ bhavānsṛjati sūryagabhastirūpo viśvaṃ ca te guṇamayo 'yamaja prapañcaḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 15.1 viśuṣkakaṇṭhodgatasīkarāmbhaso gabhastibhir bhānumato 'nutāpitāḥ /
ṚtuS, Prathamaḥ sargaḥ, 16.1 hutāgnikalpaiḥ saviturgabhastibhiḥ kalāpinaḥ klāntaśarīracetasaḥ /
ṚtuS, Pañcamaḥ sargaḥ, 2.1 niruddhavātāyanamandirodaraṃ hutāśano bhānumato gabhastayaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 9.1 ādityaḥ savitāryamā kharasahasroṣṇāṃśur aṃśū ravirmārtaṇḍastaraṇirgabhastiraruṇo bhānurnabho 'harmaṇiḥ /
AbhCint, 2, 14.2 bhāḥprabhāvasugabhastibhānavo bhā mayūkhamahasī chavirvibhā //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 1.0 tīvrabhānorgabhastyudgamaḥ kiraṇodayo vo yuṣmākamanabhimatanude anabhimatam anabhīṣṭaṃ pāpaṃ śatrurvā tasya nodanaṃ nut tasyai stādbhavatāt //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 21.0 yato gabhastyudgama ātāmro lohito 'tastadanurañjitāḥ śilā evamutprekṣyante //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 1.0 te sahasratviṣaḥ sahasraraśmerusrā gabhastayo'nabhimataṃ duḥkhaṃ visraṃsayantu dhvaṃsayantu //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 175, 3.2 gabhastigaṃ ca tasyādho hyandhatāmisrameva ca //
SkPur (Rkh), Revākhaṇḍa, 191, 13.2 gabhastipatirvai yāmye tvaṣṭā nairṛtadiṅmukhaḥ //