Occurrences

Ṛgveda
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Harṣacarita
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Rasārṇava
Śukasaptati
Saddharmapuṇḍarīkasūtra

Ṛgveda
ṚV, 2, 21, 4.1 anānudo vṛṣabho dodhato vadho gambhīra ṛṣvo asamaṣṭakāvyaḥ /
Aṣṭasāhasrikā
ASāh, 8, 14.1 subhūtirāha āścaryaṃ bhagavan yāvadgambhīro 'yaṃ bhagavan dharmaḥ prajñāpāramitā nāma /
Carakasaṃhitā
Ca, Sū., 1, 37.2 nabhasi snigdhagambhīro harṣādbhūtair udīritaḥ //
Ca, Cik., 3, 52.2 jvaraḥ kṣīṇasya śūnasya gambhīro dairgharātrikaḥ //
Lalitavistara
LalVis, 7, 41.6 tatkasmāddhetor aprameyo hyānanda tathāgato gambhīro vipulo duravagāhaḥ /
Mahābhārata
MBh, 1, 94, 14.5 gambhīraḥ sattvasampannaḥ pūrṇacandranibhānanaḥ //
MBh, 12, 84, 40.1 satyavāk śīlasampanno gambhīraḥ satrapo mṛduḥ /
MBh, 12, 217, 19.1 sarvaṃ kālaḥ samādatte gambhīraḥ svena tejasā /
MBh, 13, 17, 52.2 gambhīraghoṣo gambhīro gambhīrabalavāhanaḥ //
Rāmāyaṇa
Rām, Ay, 90, 5.2 bhīmastanitagambhīras tumulaḥ śrūyate svanaḥ //
Rām, Ay, 106, 20.1 kiṃ nu khalv adya gambhīro mūrchito na niśamyate /
Rām, Yu, 48, 9.1 sa cāpratimagambhīro devadānavadarpahā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 101.2 śrāddho gambhīraḥ sthūlalakṣaḥ kṣamāvān āryo nidrālur dīrghasūtraḥ kṛtajñaḥ //
AHS, Śār., 5, 71.2 jvaro nihanti balavān gambhīro dairgharātrikaḥ //
AHS, Nidānasthāna, 11, 4.2 āntaro dāruṇataro gambhīro gulmavad ghanaḥ //
Divyāvadāna
Divyāv, 8, 205.0 gambhīro 'yaṃ gambhīrāvabhāsaḥ //
Harṣacarita
Harṣacarita, 1, 250.1 atha vatsāt pravardhamānādipuruṣajanitātmacaraṇonnatinirgatapraghoṣaḥ parameśvaraśirodhṛtaḥ sakalakalāgamagambhīraḥ mahāmunimānyaḥ vipakṣakṣobhakṣamaḥ kṣititalalabdhāyatiḥ askhalitapravṛtto bhāgīrathīpravāha iva pāvanaḥ prāvartata vimalo vaṃśaḥ //
Harṣacarita, 1, 254.1 tatra pāśupatasyaika evābhavad bhūbhāra ivācalakulasthitiḥ sthiraś caturudadhigambhīro 'rthapatiriti nāmnā samagrāgrajanmacakracūḍāmaṇirmahātmā sūnuḥ //
Liṅgapurāṇa
LiPur, 1, 65, 78.1 gaṃbhīraroṣo gaṃbhīro gaṃbhīrabalavāhanaḥ /
LiPur, 1, 98, 72.1 yugādikṛd yugāvarto gaṃbhīro vṛṣavāhanaḥ /
Suśrutasaṃhitā
Su, Utt., 39, 92.2 gambhīrastu jvaro jñeyo hyantardāhena tṛṣṇayā //
Su, Utt., 60, 11.1 tāmrākṣaḥ priyatanuraktavastradhārī gambhīro drutamatiralpavāk sahiṣṇuḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 8, 5.1 muniḥ prasannagambhīro durvigāhyo duratyayaḥ /
Garuḍapurāṇa
GarPur, 1, 65, 86.2 vipulastriṣu gambhīro dīrghaḥ sūkṣmaśca pañcasu //
GarPur, 1, 160, 5.1 antarā dāruṇaścaiva gambhīro gulmavardhanaḥ /
Kathāsaritsāgara
KSS, 6, 1, 137.2 yadābhogo 'bdhigambhīraḥ sapakṣakṣmābhṛdāśritaḥ //
Rasārṇava
RArṇ, 2, 8.1 sāmudralakṣaṇopeto gambhīro guruvatsalaḥ /
Śukasaptati
Śusa, 23, 19.8 caturo madhurastyāgī gambhīraśca kalālayaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 36.3 gambhīraścāyaṃ mayā dharmo 'bhisaṃbuddha iti saṃvarṇayati /
SDhPS, 2, 38.2 ko bhagavan hetuḥ kaḥ pratyayo yad bhagavānadhimātraṃ punaḥ punastathāgatānām upāyakauśalyajñānadarśanadharmadeśanāṃ saṃvarṇayati gambhīraśca me dharmo 'bhisaṃbuddha iti //
SDhPS, 13, 128.1 sarveṣāṃ dharmaparyāyāṇām ayaṃ dharmaparyāyaḥ sarvagambhīraḥ sarvalokavipratyanīko yo 'yaṃ mañjuśrīs tathāgatenādya tenaiva rājñā balacakravartinā ciraparirakṣitaścūḍāmaṇir avamucya yodhebhyo dattaḥ //
SDhPS, 18, 100.1 madhuraścāsya valgumanojñasvaro gambhīro niścariṣyati hṛdayaṃgamaḥ premaṇīyaḥ //
SDhPS, 18, 119.1 evaṃ manojñastasya gambhīro dharmaśabdo niścariṣyati //