Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 2, 29.2 vāsudevaparo dharmo vāsudevaparā gatiḥ //
BhāgPur, 1, 6, 32.2 anugrahān mahāviṣṇoravighātagatiḥ kvacit //
BhāgPur, 1, 8, 4.2 bhūteṣu kālasya gatiṃ darśayan na pratikriyām //
BhāgPur, 1, 9, 38.2 prasabham abhisasāra madvadhārthaṃ sa bhavatu me bhagavān gatirmukundaḥ //
BhāgPur, 1, 9, 40.1 lalitagativilāsavalguhāsapraṇayanirīkṣaṇakalpitorumānāḥ /
BhāgPur, 1, 13, 1.2 vidurastīrthayātrāyāṃ maitreyādātmano gatim /
BhāgPur, 1, 14, 3.1 kālasya ca gatiṃ raudrāṃ viparyastartudharmiṇaḥ /
BhāgPur, 1, 15, 33.1 pṛthāpyanuśrutya dhanañjayoditaṃ nāśaṃ yadūnāṃ bhagavadgatiṃ ca tām /
BhāgPur, 1, 15, 47.2 tasmin nārāyaṇapade ekāntamatayo gatim //
BhāgPur, 1, 17, 10.2 tasya mattasya naśyanti kīrtirāyurbhago gatiḥ //
BhāgPur, 1, 17, 23.1 athavā devamāyāyā nūnaṃ gatiragocarā /
BhāgPur, 1, 18, 23.2 nabhaḥ patantyātmasamaṃ patatriṇas tathā samaṃ viṣṇugatiṃ vipaścitaḥ //
BhāgPur, 1, 19, 36.1 anyathā te 'vyaktagaterdarśanaṃ naḥ kathaṃ nṛṇām /
BhāgPur, 2, 1, 33.2 anantavīryaḥ śvasitaṃ mātariśvā gatirvayaḥ karma guṇapravāhaḥ //
BhāgPur, 2, 2, 20.1 nābhyāṃ sthitaṃ hṛdyadhiropya tasmād udānagatyorasi taṃ nayen muniḥ /
BhāgPur, 2, 2, 23.1 yogeśvarāṇāṃ gatim āhurantar bahistrilokyāḥ pavanāntarātmanām /
BhāgPur, 2, 2, 23.2 na karmabhistāṃ gatim āpnuvanti vidyātapoyogasamādhibhājām //
BhāgPur, 2, 2, 30.2 saṃsādya gatyā saha tena yāti vijñānatattvaṃ guṇasannirodham //
BhāgPur, 2, 2, 31.2 etāṃ gatiṃ bhāgavatīṃ gato yaḥ sa vai punarneha viṣajjate 'ṅga //
BhāgPur, 2, 4, 16.2 vindanti hi brahmagatiṃ gataklamāstasmai subhadraśravase namo namaḥ //
BhāgPur, 2, 4, 20.2 patirgatiścāndhakavṛṣṇisātvatāṃ prasīdatāṃ me bhagavān satāṃ patiḥ //
BhāgPur, 2, 5, 16.2 nārāyaṇaparaṃ jñānaṃ nārāyaṇaparā gatiḥ //
BhāgPur, 2, 5, 20.2 svalakṣitagatirbrahman sarveṣāṃ mama ceśvaraḥ //
BhāgPur, 2, 6, 26.1 gatayo matayaścaiva prāyaścittaṃ samarpaṇam /
BhāgPur, 2, 6, 33.1 na bhāratī me 'ṅga mṛṣopalakṣyate na vai kvacin me manaso mṛṣā gatiḥ /
BhāgPur, 2, 6, 36.1 nāhaṃ na yūyaṃ yadṛtāṃ gatiṃ vidur na vāmadevaḥ kim utāpare surāḥ /
BhāgPur, 2, 7, 3.1 jajñe ca kardamagṛhe dvija devahūtyāṃ strībhiḥ samaṃ navabhirātmagatiṃ svamātre /
BhāgPur, 2, 7, 3.2 ūce yayātmaśamalaṃ guṇasaṅgapaṅkamasmin vidhūya kapilasya gatiṃ prapede //
BhāgPur, 2, 7, 8.2 tasmā adāddhruvagatiṃ gṛṇate prasanno divyāḥ stuvanti munayo yaduparyadhastāt //
BhāgPur, 2, 8, 13.2 yāvatyaḥ karmagatayo yādṛśīrdvijasattama //
BhāgPur, 2, 8, 20.1 yogeśvaraiśvaryagatirliṅgabhaṅgastu yoginām /
BhāgPur, 2, 10, 25.1 gatiṃ jigīṣataḥ pādau ruruhāte 'bhikāmikām /
BhāgPur, 2, 10, 40.2 kuśalākuśalā miśrāḥ karmaṇāṃ gatayastvimāḥ //
BhāgPur, 2, 10, 41.2 tatrāpyekaikaśo rājan bhidyante gatayastridhā /
BhāgPur, 3, 1, 31.2 lebhe 'ñjasādhokṣajasevayaiva gatiṃ tadīyāṃ yatibhir durāpām //
BhāgPur, 3, 2, 23.2 lebhe gatiṃ dhātryucitāṃ tato 'nyaṃ kaṃ vā dayāluṃ śaraṇaṃ vrajema //
BhāgPur, 3, 4, 3.1 bhagavān svātmamāyāyā gatiṃ tām avalokya saḥ /
BhāgPur, 3, 5, 14.2 kṣiṇoti devo 'nimiṣas tu yeṣām āyur vṛthāvādagatismṛtīnām //
BhāgPur, 3, 6, 1.3 prasuptalokatantrāṇāṃ niśāmya gatim īśvaraḥ //
BhāgPur, 3, 6, 22.2 gatyā svāṃśena puruṣo yayā prāpyaṃ prapadyate //
BhāgPur, 3, 7, 31.2 jīvasya gatayo yāś ca yāvatīr guṇakarmajāḥ //
BhāgPur, 3, 9, 1.2 jñāto 'si me 'dya sucirān nanu dehabhājāṃ na jñāyate bhagavato gatir ity avadyam /
BhāgPur, 3, 11, 17.3 pareṣāṃ gatim ācakṣva ye syuḥ kalpād bahir vidaḥ //
BhāgPur, 3, 11, 18.1 bhagavān veda kālasya gatiṃ bhagavato nanu /
BhāgPur, 3, 11, 33.1 evaṃvidhair ahorātraiḥ kālagatyopalakṣitaiḥ /
BhāgPur, 3, 13, 8.2 yat kṛtveha yaśo viṣvag amutra ca bhaved gatiḥ //
BhāgPur, 3, 13, 50.2 ananyadṛṣṭyā bhajatāṃ guhāśayaḥ svayaṃ vidhatte svagatiṃ paraḥ parām //
BhāgPur, 3, 14, 27.2 nirastasāmyātiśayo 'pi yat svayaṃ piśācacaryām acarad gatiḥ satām //
BhāgPur, 3, 15, 24.1 ye 'bhyarthitām api ca no nṛgatiṃ prapannā jñānaṃ ca tattvaviṣayaṃ sahadharmaṃ yatra /
BhāgPur, 3, 15, 45.1 puṃsāṃ gatiṃ mṛgayatām iha yogamārgair dhyānāspadaṃ bahumataṃ nayanābhirāmam /
BhāgPur, 3, 16, 12.1 tan me svabhartur avasāyam alakṣamāṇau yuṣmadvyatikramagatiṃ pratipadya sadyaḥ /
BhāgPur, 3, 16, 26.2 etau suretaragatiṃ pratipadya sadyaḥ saṃrambhasambhṛtasamādhyanubaddhayogau /
BhāgPur, 3, 18, 1.3 harer viditvā gatim aṅga nāradād rasātalaṃ nirviviśe tvarānvitaḥ //
BhāgPur, 3, 19, 29.1 etau tau pārṣadāv asya śāpād yātāv asadgatim /
BhāgPur, 3, 19, 38.2 prāṇendriyāṇāṃ yudhi śauryavardhanaṃ nārāyaṇo 'nte gatir aṅga śṛṇvatām //
BhāgPur, 3, 22, 36.2 vāsudevaprasaṅgena paribhūtagatitrayaḥ //
BhāgPur, 3, 23, 35.2 niśāmya tadyogagatiṃ saṃśayaṃ pratyapadyata //
BhāgPur, 3, 24, 23.1 pulahāya gatiṃ yuktāṃ kratave ca kriyāṃ satīm /
BhāgPur, 3, 24, 47.2 bhagavadbhaktiyuktena prāptā bhāgavatī gatiḥ //
BhāgPur, 3, 25, 12.3 dhiyābhinandyātmavatāṃ satāṃ gatir babhāṣa īṣatsmitaśobhitānanaḥ //
BhāgPur, 3, 25, 37.2 hṛtātmano hṛtaprāṇāṃś ca bhaktir anicchato me gatim aṇvīṃ prayuṅkte //
BhāgPur, 3, 26, 35.1 nabhasaḥ śabdatanmātrāt kālagatyā vikurvataḥ /
BhāgPur, 3, 26, 58.2 pādau ca nirabhidyetāṃ gatis tābhyāṃ tato hariḥ //
BhāgPur, 3, 27, 30.2 ananyahetuṣv atha me gatiḥ syād ātyantikī yatra na mṛtyuhāsaḥ //
BhāgPur, 3, 31, 12.3 so 'haṃ vrajāmi śaraṇaṃ hy akutobhayaṃ me yenedṛśī gatir adarśy asato 'nurūpā //
BhāgPur, 3, 31, 18.1 yenedṛśīṃ gatim asau daśamāsya īśa saṃgrāhitaḥ purudayena bhavādṛśena /
BhāgPur, 3, 31, 24.2 rorūyati gate jñāne viparītāṃ gatiṃ gataḥ //
BhāgPur, 3, 32, 37.2 kālasya cāvyaktagater yo 'ntardhāvati jantuṣu //
BhāgPur, 3, 32, 38.2 yāsv aṅga praviśann ātmā na veda gatim ātmanaḥ //
BhāgPur, 3, 33, 12.2 iti pradarśya bhagavān satīṃ tām ātmano gatim /
BhāgPur, 4, 1, 38.1 pulahasya gatir bhāryā trīn asūta satī sutān /
BhāgPur, 4, 2, 23.1 buddhyā parābhidhyāyinyā vismṛtātmagatiḥ paśuḥ /
BhāgPur, 4, 3, 20.1 vyaktaṃ tvam utkṛṣṭagateḥ prajāpateḥ priyātmajānām asi subhru me matā /
BhāgPur, 4, 4, 19.2 yathā gatir devamanuṣyayoḥ pṛthak sva eva dharme na paraṃ kṣipet sthitaḥ //
BhāgPur, 4, 7, 59.2 ananyabhāvaikagatiṃ śaktiḥ supteva pūruṣam //
BhāgPur, 4, 8, 29.2 daivopasāditaṃ yāvad vīkṣyeśvaragatiṃ budhaḥ //
BhāgPur, 4, 9, 16.1 yasmin viruddhagatayo hy aniśaṃ patanti vidyādayo vividhaśaktaya ānupūrvyāt /
BhāgPur, 4, 9, 67.2 vanaṃ viraktaḥ prātiṣṭhad vimṛśann ātmano gatim //
BhāgPur, 4, 10, 3.2 hataḥ puṇyajanenādrau tanmātāsya gatiṃ gatā //
BhāgPur, 4, 10, 28.2 sasṛjustigmagataya āsuryā māyayāsurāḥ //
BhāgPur, 4, 12, 35.2 parastādyaddhruvagatirviṣṇoḥ padamathābhyagāt //
BhāgPur, 4, 12, 41.2 nūnaṃ sunīteḥ patidevatāyāstapaḥprabhāvasya sutasya tāṃ gatim /
BhāgPur, 4, 17, 5.2 labdhvā jñānaṃ savijñānaṃ rājarṣiḥ kāṃ gatiṃ gataḥ //
BhāgPur, 4, 22, 41.3 darśitātmagatiḥ samyak praśasyovāca taṃ nṛpaḥ //
BhāgPur, 4, 22, 47.1 yairīdṛśī bhagavato gatirātmavāda ekāntato nigamibhiḥ pratipāditā naḥ /
BhāgPur, 4, 23, 12.1 chinnānyadhīr adhigatātmagatirnirīhastattatyaje 'chinadidaṃ vayunena yena /
BhāgPur, 4, 23, 12.2 tāvanna yogagatibhiryatirapramatto yāvadgadāgrajakathāsu ratiṃ na kuryāt //
BhāgPur, 4, 23, 38.2 asminkṛtamatimartyaṃ pārthavīṃ gatimāpnuyāt //
BhāgPur, 4, 24, 3.1 antardhānagatiṃ śakrāllabdhvāntardhānasaṃjñitaḥ /
BhāgPur, 4, 24, 4.2 vasiṣṭhaśāpādutpannāḥ punaryogagatiṃ gatāḥ //
BhāgPur, 4, 24, 54.2 svārājyasyāpyabhimata ekāntenātmavidgatiḥ //
BhāgPur, 4, 24, 59.2 yadbhaktiyogānugṛhītamañjasā munirvicaṣṭe nanu tatra te gatim //
BhāgPur, 4, 24, 68.2 viśvaṃ rudrabhayadhvastamakutaścidbhayā gatiḥ //
BhāgPur, 4, 25, 45.2 pṛthagviṣayagatyarthaṃ tasyāṃ yaḥ kaścaneśvaraḥ //
BhāgPur, 4, 27, 29.1 tvamavyaktagatirbhuṅkṣva lokaṃ karmavinirmitam /
BhāgPur, 8, 6, 26.3 teṣāmantardadhe rājan svacchandagatirīśvaraḥ //
BhāgPur, 8, 7, 26.2 kālaṃ gatiṃ te 'khiladevatātmano diśaśca karṇau rasanaṃ jaleśam //
BhāgPur, 8, 8, 8.2 ramaṇyaḥ svargiṇāṃ valgugatilīlāvalokanaiḥ //
BhāgPur, 10, 1, 40.2 yathā tṛṇajalaukaivaṃ dehī karmagatiṃ gataḥ //
BhāgPur, 10, 1, 50.1 viparyayo vā kiṃ na syādgatirdhāturduratyayā /
BhāgPur, 10, 3, 45.2 cintayantau kṛtasnehau yāsyethe madgatiṃ parām //
BhāgPur, 11, 2, 23.1 avyāhateṣṭagatayaḥ surasiddhasādhyagandharvayakṣanarakiṃnaranāgalokān /
BhāgPur, 11, 3, 7.1 itthaṃ karmagatīr gacchan bahvabhadravahāḥ pumān /
BhāgPur, 11, 5, 44.2 rājā dharmān upātiṣṭhann avāpa paramāṃ gatim //
BhāgPur, 11, 5, 48.1 vaireṇa yaṃ nṛpatayaḥ śiśupālapauṇḍraśālvādayo gativilāsavilokanādyaiḥ /
BhāgPur, 11, 12, 19.1 evaṃ gadiḥ karma gatir visargo ghrāṇo raso dṛk sparśaḥ śrutiś ca /
BhāgPur, 11, 13, 16.3 papracchuḥ pitaraṃ sūkṣmāṃ yogasyaikāntikīm gatim //
BhāgPur, 11, 13, 31.2 gatayo hetavaś cāsya mṛṣā svapnadṛśo yathā //
BhāgPur, 11, 15, 7.2 yathāsaṃkalpasaṃsiddhir ājñāpratihatā gatiḥ //
BhāgPur, 11, 15, 34.2 yogenāpnoti tāḥ sarvā nānyair yogagatiṃ vrajet //
BhāgPur, 11, 16, 10.1 ahaṃ gatir gatimatāṃ kālaḥ kalayatām aham /
BhāgPur, 11, 16, 36.1 gatyuktyutsargopādānam ānandasparśalakṣaṇam /
BhāgPur, 11, 18, 46.1 iti svadharmanirṇiktasattvo nirjñātamadgatiḥ /