Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 5.0 bhagaṃ pūjitaṃ jñānaṃ tadvān yathoktam utpattiṃ pralayaṃ caiva bhūtānām āgatiṃ gatim //
ĀVDīp zu Ca, Sū., 12, 8.5, 22.0 ādityādīnāṃ saṃtānenāvicchedena gatividhānaṃ saṃtānagatividhānam //
ĀVDīp zu Ca, Sū., 12, 8.5, 22.0 ādityādīnāṃ saṃtānenāvicchedena gatividhānaṃ saṃtānagatividhānam //
ĀVDīp zu Ca, Sū., 20, 12, 8.1 sraṃsaḥ kiṃcitsvasthānacalanam bhraṃśastu dūragatiḥ //
ĀVDīp zu Ca, Sū., 26, 11, 7.0 vicaraṇaṃ vicāro gatir ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 41, 4.0 plavanatvāditi gatimattvāt yadyapi gatiradho'pi syāt tathāpi laghutvaparigatagatir iha vāyor ūrdhvam eva gamanaṃ karoti yathā śālmalītulānām //
ĀVDīp zu Ca, Sū., 26, 41, 4.0 plavanatvāditi gatimattvāt yadyapi gatiradho'pi syāt tathāpi laghutvaparigatagatir iha vāyor ūrdhvam eva gamanaṃ karoti yathā śālmalītulānām //
ĀVDīp zu Ca, Sū., 26, 41, 5.0 hetvantaram āha ūrdhvajvalanatvāc cāgneriti agner apyūrdhvagatitvād ityarthaḥ //
ĀVDīp zu Ca, Sū., 28, 5.5, 3.0 kiṃvā ayanasya gamanasya mukhāni mārgāṇi tena ayanamukhāni gatimārgāṇītyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 11, 5.0 yacca gatidvayaṃ doṣarasamelakasya tena prakṛtisamasamavāyarūpaṃ saṃnipātaṃ jvaranidāne doṣaliṅgamelakenaivoktavān //
ĀVDīp zu Ca, Śār., 1, 30.2, 2.0 apratīghātaḥ apratihananam asparśatvam iti yāvat sparśavaddhi gativighātakaṃ bhavati nākāśaḥ asparśavattvāt //
ĀVDīp zu Ca, Śār., 1, 42.2, 6.0 gatiśca prayojanānusaṃdhānād bhavati evam āgatirapi //
ĀVDīp zu Ca, Śār., 1, 51.2, 1.0 athāyamātmasadbhāvaḥ sthiro'stu śarīrārambhakāṇāṃ bhūtānāṃ kā vā gatirityāha nimeṣetyādi //
ĀVDīp zu Ca, Śār., 1, 74.2, 4.0 manaso gatiriti manasā pāṭaliputragamanādirūpā //
ĀVDīp zu Ca, Śār., 1, 74.2, 7.0 deśāntaragatiḥ svapne iti chedaḥ //