Occurrences

Kirātārjunīya

Kirātārjunīya
Kir, 4, 35.2 upāgame duścaritā ivāpadāṃ gatiṃ na niścetum alaṃ śilīmukhāḥ //
Kir, 5, 32.2 iha lalitavilāsinījanabhrūgatikuṭileṣu payaḥsu paṅkajāni //
Kir, 6, 25.1 anukūlapātinam acaṇḍagatiṃ kiratā sugandhim abhitaḥ pavanam /
Kir, 6, 36.2 caratas tapas tava vaneṣu sadā na vayaṃ nirūpayitum asya gatim //
Kir, 7, 6.1 rājadbhiḥ pathi marutām abhinnarūpair ulkārciḥ sphuṭagatibhir dhvajāṅkuśānām /
Kir, 10, 40.2 madanam upadadhe sa eva tāsāṃ duradhigamā hi gatiḥ prayojanānām //
Kir, 10, 60.1 alasapadamanoramaṃ prakṛtyā jitakalahaṃsavadhūgatiprayātam /
Kir, 11, 38.2 sākāṅkṣam anupaskāraṃ viṣvaggati nirākulam //
Kir, 11, 59.2 janmino mānahīnasya tṛṇasya ca samā gatiḥ //
Kir, 14, 15.2 kṛpeti ced astu mṛgaḥ kṣataḥ kṣaṇād anena pūrvaṃ na mayeti kā gatiḥ //
Kir, 14, 25.2 śarārtham eṣyaty atha lapsyate gatiṃ śiromaṇiṃ dṛṣṭiviṣāj jighṛkṣataḥ //
Kir, 14, 42.1 gurukriyārambhaphalair alaṃkṛtaṃ gatiṃ pratāpasya jagatpramāthinaḥ /
Kir, 17, 29.1 alaṃkṛtānām ṛjutāguṇena gurūpadiṣṭāṃ gatim āsthitānām /
Kir, 18, 26.1 vrajati śuci padaṃ tv ati prītimān pratihatamatir eti ghorāṃ gatim /
Kir, 18, 42.2 virodhya mohāt punar abhyupeyuṣāṃ gatir bhavān eva durātmanāpi //