Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 37.2 ā dehapatanāddevi te 'pi yāsyanti sadgatim //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 54.1 tyaktvā mānuṣyakaṃ bhāvaṃ yāsyanti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 9, 2.2 nirmānuṣavaṣaṭkāre hyamaryādagatiṃ gate //
SkPur (Rkh), Revākhaṇḍa, 9, 17.1 gatirvīryaṃ balotsāhau tairvinā na prajāyate /
SkPur (Rkh), Revākhaṇḍa, 10, 65.1 māsopavāsairapi śoṣitāṅgā na tāṃ gatiṃ yānti vimuktadehāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 73.2 gatiṃ parāṃ yānti mahānubhāvā rudrasya vākyaṃ hi yathā pramāṇam //
SkPur (Rkh), Revākhaṇḍa, 11, 15.1 trayīmārgam asandigdhāste yānti paramāṃ gatim /
SkPur (Rkh), Revākhaṇḍa, 11, 21.1 gatireṣā durārohā sarvapāpakṣayaṃkarī /
SkPur (Rkh), Revākhaṇḍa, 11, 23.2 sarvarogavinirmuktaḥ sa yāti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 11, 28.2 śūdrānnena vihīnāstu te yānti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 11, 36.2 kliśyamānāstu kalena te yānti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 11, 48.1 śakra vakragatiṃ mā gā mā kṛthā yama yātanām /
SkPur (Rkh), Revākhaṇḍa, 11, 88.1 nānyā gatirihāsmākaṃ vidyate dvijasattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 8.2 gatistvam ambhojasamānavakre dvandvairanekairapi saṃvṛtānām //
SkPur (Rkh), Revākhaṇḍa, 12, 15.1 gatistvamambeva piteva putrāṃstvaṃ pāhi no yāvadimaṃ yugāntam /
SkPur (Rkh), Revākhaṇḍa, 12, 17.2 ante hi teṣāṃ sariduttameyaṃ gatiṃ viśuddhām acirād dadāti //
SkPur (Rkh), Revākhaṇḍa, 16, 23.1 idaṃ mahatpuṇyatamaṃ variṣṭhaṃ stotraṃ niśamyeha gatiṃ labhante /
SkPur (Rkh), Revākhaṇḍa, 20, 26.2 tava lokāḥ śarīrasthāstvaṃ gatiḥ parameśvara //
SkPur (Rkh), Revākhaṇḍa, 20, 33.1 tvaṃ panthāḥ sarvalokānāṃ tvaṃ ca mokṣaḥ parā gatiḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 47.1 sa mṛtaḥ svargamāpnoti yāsyate paramāṃ gatim /
SkPur (Rkh), Revākhaṇḍa, 21, 49.1 narmadātoyasaṃspṛṣṭāste yānti paramāṃ gatim /
SkPur (Rkh), Revākhaṇḍa, 21, 49.2 anivṛttikā gatistasya pavanasyāmbare yathā //
SkPur (Rkh), Revākhaṇḍa, 23, 1.3 prāṇāṃstyajanti ye martyāste yānti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 23, 8.2 yatra tatra mṛtasyāpi dhruvaṃ gāṇeśvarī gatiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 14.2 sa gatiścaiva sarveṣāṃ vidyate 'nyo na kaścana //
SkPur (Rkh), Revākhaṇḍa, 26, 37.1 taddahasva mahādeva tvaṃ hi naḥ paramā gatiḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 26.2 arcayedīśvaraṃ devaṃ yadīcchecchāśvatīṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 30, 10.2 anivartikā gatistasya ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 32, 10.3 ārādhaya śivaṃ śāntaṃ punaḥ prāpsyasi sadgatim //
SkPur (Rkh), Revākhaṇḍa, 36, 13.1 toṣayan vai jagannāthaṃ tato yāto hi sadgatim //
SkPur (Rkh), Revākhaṇḍa, 37, 8.2 nānyā gatiḥ sureśāna tvāṃ muktvā parameśvara //
SkPur (Rkh), Revākhaṇḍa, 37, 18.1 saṃnyāsena mṛtā ye tu teṣāṃ syād akṣayā gatiḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 75.2 anivartikā gatis tasya rudraloke bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 40, 20.2 anivartyā gatistasya rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 42, 72.2 anivartikā gatistasya rudralokāt kadācana //
SkPur (Rkh), Revākhaṇḍa, 43, 10.1 anāśakenāgnigatyā jale vā dehapātanāt /
SkPur (Rkh), Revākhaṇḍa, 43, 10.2 tasmiṃstīrthe mṛto yastu sa yāti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 43, 11.2 vihitaṃ karma kurvāṇaḥ sa gacchet paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 43, 13.3 brāhmaṇo 'naśanaiḥ prāṇāṃs tyajallabhati sadgatim //
SkPur (Rkh), Revākhaṇḍa, 43, 14.1 saṅgrāme sadgatiṃ tāta kṣatriyo nidhane labhet /
SkPur (Rkh), Revākhaṇḍa, 43, 15.2 ātmānaṃ dāhayitvāgnau vidhinā sadgatiṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 54, 71.1 tvatprasādānnṛpaśreṣṭha gatirdivyā mamedṛṣī /
SkPur (Rkh), Revākhaṇḍa, 56, 37.2 anivartikā gatis tasya jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 126.1 śarīraṃ dustyajaṃ muktvā labhate gatimuttamām /
SkPur (Rkh), Revākhaṇḍa, 56, 130.3 yā gatistava jīveśa sā mamāpi bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 57, 26.2 karmaṇā tena pūtastvaṃ sadgatiṃ prāpsyasi dhruvam //
SkPur (Rkh), Revākhaṇḍa, 57, 31.1 divyaṃ vimānamārūḍho gataścānuttamāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 60, 30.2 gatistvamambhojasamānavaktre dvandvairanekairabhisaṃvṛtānām //
SkPur (Rkh), Revākhaṇḍa, 60, 36.1 tvāmāśritā ye śaraṇaṃ gatāśca gatistvamambeva piteva putrān /
SkPur (Rkh), Revākhaṇḍa, 60, 39.2 tebhyo 'ntakāle sariduttameyaṃ gatiṃ viśuddhāmacirād dadāti //
SkPur (Rkh), Revākhaṇḍa, 60, 48.2 vyāharantaḥ śubhāṃ vācaṃ na tatra gatirasti vai //
SkPur (Rkh), Revākhaṇḍa, 62, 18.2 karoḍeśvaramabhyarcya prāpnoti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 62, 21.1 tasmiṃstīrthe naraśreṣṭha sadgatiṃ samavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 73, 13.2 piṇḍenaikena rājendra pretā yānti parāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 78, 19.2 ityuccārya dvije deyā yāntu te paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 78, 20.3 teṣāṃ caiva prabhāvena pretā yāntu parāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 78, 23.2 vidyādānena caikena akṣayāṃ gatim āpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 81, 3.2 pūjayecchaṅkaraṃ bhaktyā sa yāti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 83, 76.2 evaṃ kṛte tu rājendra gatistasya bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 84, 19.1 tatrāsthīni vilīyante piṇḍadāne 'kṣayā gatiḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 32.2 tāvad varṣapramāṇena pitṝṇām akṣayā gatiḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 60.2 surārisūdanaṃ dadhyau sugatir me bhavatviti //
SkPur (Rkh), Revākhaṇḍa, 86, 15.2 yaḥ prayacchati rājendra sa gacchetparamāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 90, 89.2 tatra tīrthe tu yaḥ kuryāt so 'kṣayāṃ gatim āpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 90, 108.2 atrāruhya naraśreṣṭha prayāhi paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 97, 180.2 mahāhave ṣaṣṭiraśīti gograhe hyanāśake bhārata cākṣayā gatiḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 14.2 putreṇa lokāñjayati pautreṇa paramā gatiḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 30.2 haṃsalīlāgatiḥ sā ca mṛgākṣī varavarṇinī //
SkPur (Rkh), Revākhaṇḍa, 103, 47.2 tapasā sidhyate svargastapasā paramā gatiḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 48.3 haṃsalīlāgatigamā tvaṃ ca sarvāṅgasundarī //
SkPur (Rkh), Revākhaṇḍa, 103, 74.2 ekādaśaikasaṃjñāṃśca sa yāti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 103, 76.2 mahāpātakino vāpi te yānti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 103, 124.2 dṛṣṭvā kim anṛṇībhūto yāsyāmi paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 103, 125.1 mama vṛddhasya dīnasya gatistvaṃ kila putraka /
SkPur (Rkh), Revākhaṇḍa, 103, 203.1 saṃgamodakasaṃspṛṣṭās te yānti paramāṃ gatim /
SkPur (Rkh), Revākhaṇḍa, 103, 203.2 vṛkṣāśca tatpadaṃ jñātvā yāṃ gatiṃ yānti yoginaḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 30.3 vṛṇomi mātāpitarau nānyā gatirmatirmama //
SkPur (Rkh), Revākhaṇḍa, 118, 7.2 pātakānāṃ gatirdṛṣṭā na tu viśvāsaghātinām //
SkPur (Rkh), Revākhaṇḍa, 121, 26.2 anivartikā gatistasya somalokānna saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 8.2 yena samyakkṛtenaiva sarve yānti parāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 122, 9.1 gatirdhyānaṃ vinā bhaktair brāhmaṇaiḥ prāpyate nṛpa /
SkPur (Rkh), Revākhaṇḍa, 122, 14.2 śaśvaddharmamanāścaiva prāpnoti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 122, 19.2 sa mṛto jāyate śvā vai gatirūrdhvā na vidyate //
SkPur (Rkh), Revākhaṇḍa, 124, 2.2 anivartikā gatistasya yathā me śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 127, 4.2 sa yāti tena mānena śivaloke parāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 129, 10.2 anivartikā gatistasya brahmalokān na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 137, 2.2 anivartikā gatistasya rudralokād asaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 142, 60.2 tebhyaḥ svasti kariṣyāmi dāsyāmi paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 142, 88.2 anivartikā gatir nṛṇāṃ nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 145, 3.2 anivartikā gatistasya rudralokād asaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 146, 32.2 śubhāśubhagatiṃ prāptaḥ karmaṇā svena pārthiva //
SkPur (Rkh), Revākhaṇḍa, 146, 69.2 śrāddhaṃ vā piṇḍadānaṃ vā tena yāsyāma sadgatim //
SkPur (Rkh), Revākhaṇḍa, 146, 82.1 khurapiṅgaṃ tamityāhuḥ pitṝṇāṃ sadgatipradam /
SkPur (Rkh), Revākhaṇḍa, 146, 115.2 saputreṇa ca tenaiva pitṝṇāṃ vihitā gatiḥ //
SkPur (Rkh), Revākhaṇḍa, 147, 2.2 sarvapāpavinirmukto gatiṃ yātyaśvamedhinām //
SkPur (Rkh), Revākhaṇḍa, 152, 3.2 anivartikā gatistasya rudralokādasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 155, 31.2 nirastāv anirastau vā yāsyāvaḥ paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 155, 44.2 anviṣyatāṃ purāṇeṣu tvitihāseṣu yā gatiḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 45.2 nirīkṣitā purāṇoktā karmajā gatirāgatiḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 47.2 aṇḍajasvedajātīnāṃ na gatirmama sannidhau //
SkPur (Rkh), Revākhaṇḍa, 155, 78.1 bhramanti noddhṛtā yeṣāṃ gatisteṣāṃ hi raurave /
SkPur (Rkh), Revākhaṇḍa, 155, 85.1 bhuktvā samāgatā hyatra te yāsyantyantyajāṃ gatim /
SkPur (Rkh), Revākhaṇḍa, 156, 17.1 tapasā brahmacaryeṇa na tāṃ gacchanti sadgatim /
SkPur (Rkh), Revākhaṇḍa, 156, 34.1 anivartikā gatis tasya rudralokād asaṃśayam /
SkPur (Rkh), Revākhaṇḍa, 159, 47.1 gatirūrdhvā ca dharmeṇa hyadharmeṇa tvadhogatiḥ /
SkPur (Rkh), Revākhaṇḍa, 160, 8.2 anivartikā gatisteṣāṃ mokṣatīrthaprabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 163, 4.1 anivartikā gatistasya provāceti śivaḥ svayam //
SkPur (Rkh), Revākhaṇḍa, 165, 6.1 vīkṣate girijākāntaṃ sa gacchet paramāṃ gatim /
SkPur (Rkh), Revākhaṇḍa, 168, 41.1 anivartikā gatistasya rudralokādasaṃśayam /
SkPur (Rkh), Revākhaṇḍa, 169, 25.2 haṃsalīlāgatiḥ subhrūḥ stanabhārāvanāmitā //
SkPur (Rkh), Revākhaṇḍa, 171, 19.2 vrajanti narake ghore yānti te tvantyajāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 172, 55.2 anivartikā gatis teṣāṃ rudraloke hyasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 172, 63.2 śrāddhaṃ ca saṃgrahe kuryātsa gacchet paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 172, 80.2 anivartikā gatistasya śivalokātkadācana //
SkPur (Rkh), Revākhaṇḍa, 175, 19.2 anivartikā bhavetteṣāṃ gatistu śivamandirāt //
SkPur (Rkh), Revākhaṇḍa, 178, 35.2 anivartikā gatisteṣāṃ viṣṇulokātkadācana //
SkPur (Rkh), Revākhaṇḍa, 180, 76.2 akṣayā nu gatistasya ityevaṃ śrutinodanā //
SkPur (Rkh), Revākhaṇḍa, 180, 77.1 na tāṃ gatiṃ yānti bhṛguprapātino na daṇḍino naiva ca sāṃkhyayoginaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 79.2 anivartikā gatis tasya rudralokātkadācana //
SkPur (Rkh), Revākhaṇḍa, 187, 8.2 kālāgnirudranāmāni sa gacchet paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 190, 33.2 anivartikā gatistasya somalokātkadācana //
SkPur (Rkh), Revākhaṇḍa, 197, 5.1 mūlasthānaṃ tataḥ paśyet sa gacchet paramāṃ gatim /
SkPur (Rkh), Revākhaṇḍa, 204, 16.2 anivartikā gatī rājanrudralokādasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 209, 47.1 maraṇādyāṃ gatiṃ yāsi na tāṃ vedmi dvijādhama /
SkPur (Rkh), Revākhaṇḍa, 209, 82.3 kṛtvā paṭāntare hyenaṃ śṛṇvantu gatimasya tām //
SkPur (Rkh), Revākhaṇḍa, 209, 91.1 tāsāṃ strīṇāṃ gatirdṛṣṭā na tu viśvāsaghātinām /
SkPur (Rkh), Revākhaṇḍa, 209, 92.1 teṣāṃ gatirna vedeṣu purāṇeṣu ca kā kathā /
SkPur (Rkh), Revākhaṇḍa, 209, 92.2 iti sthiteṣu pāpeṣu gatireṣāṃ na vidyate //
SkPur (Rkh), Revākhaṇḍa, 209, 93.1 nānyā gatirmitrahanane viśvastaghne ca naḥ śrutam /
SkPur (Rkh), Revākhaṇḍa, 209, 140.1 te yāṃ gatiṃ gatāḥ pārtha na tāṃ gacchanti yajvinaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 143.2 na tāṃ bahusuvarṇena kratunā gatimāpnuyuḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 164.1 tato yonisahasreṣu gatistiryakṣu caiva hi /
SkPur (Rkh), Revākhaṇḍa, 209, 171.2 gatimīdṛgvidhāṃ yānti na jāne tava kā gatiḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 171.2 gatimīdṛgvidhāṃ yānti na jāne tava kā gatiḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 172.2 kā gatistava saṃbhāṣyā dehyanujñāṃ mama prabho //
SkPur (Rkh), Revākhaṇḍa, 209, 182.2 anivartikā gatī rājañchivalokān nirantaram //
SkPur (Rkh), Revākhaṇḍa, 210, 5.2 anivartikā gatis tasya rudralokād asaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 215, 2.2 tena puṇyena pūtātmā labhed gāṇeśvarīṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 216, 3.2 anivartikā gatistasya rudralokād asaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 217, 3.2 anivartikā gatis tasya rudralokād asaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 222, 14.2 vikarmasthāśca gacchanti gatimiṣṭāṃ hi pūrvajāḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 22.2 na sa siddhim avāpnoti na sukhaṃ na parāṃ gatim //