Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 10.1 yāṃ śrutvā pāpakarmāpi gaccheta paramāṃ gatim /
KūPur, 1, 1, 36.1 utpattiṃ pralayaṃ caiva bhūtānāmāgatiṃ gatim /
KūPur, 1, 1, 76.1 tvayaiva sṛṣṭamakhilaṃ tvameva paramā gatiḥ /
KūPur, 1, 2, 71.2 ānandamaiśvaraṃ dhāma sā kāṣṭhā sā parā gatiḥ //
KūPur, 1, 3, 3.2 pravrajed brahmacaryāt tu yadīcchet paramāṃ gatim //
KūPur, 1, 5, 4.2 kāṣṭhāstriṃśat kalā triṃśat kalā mauhūrtikī gatiḥ //
KūPur, 1, 6, 21.2 pālayaitajjagat sarvaṃ trātā tvaṃ śaraṇaṃ gatiḥ //
KūPur, 1, 11, 123.2 jñānajñeyā jarātītā vedāntaviṣayā gatiḥ //
KūPur, 1, 11, 142.2 vyomaśaktiḥ kriyāśaktirjñānaśaktiḥ parā gatiḥ //
KūPur, 1, 11, 190.1 madotkaṭā haṃsagatiḥ pracaṇḍā caṇḍavikramā /
KūPur, 1, 11, 220.2 tvayyeva līyate devi tvameva ca parā gatiḥ //
KūPur, 1, 11, 230.1 adhyātmavidyā vidyānāṃ gatīnāṃ paramā gatiḥ /
KūPur, 1, 11, 230.1 adhyātmavidyā vidyānāṃ gatīnāṃ paramā gatiḥ /
KūPur, 1, 11, 251.1 tvanmayo 'haṃ tvadādhārastvameva ca gatirmama /
KūPur, 1, 14, 82.1 sa ātmā sarvabhūtānāṃ sa bījaṃ paramā gatiḥ /
KūPur, 1, 14, 89.2 iti matvā yajed devaṃ sa yāti paramāṃ gatim //
KūPur, 1, 15, 25.2 tvaṃ gatiḥ sarvabhūtānāmananto 'syakhilātmakaḥ /
KūPur, 1, 15, 115.2 īśvarārādhanabalād gacchadhvaṃ sukṛtāṃ gatim /
KūPur, 1, 15, 159.2 eṣaiva sarvabhūtānāṃ gatīnāmuttamā gatiḥ //
KūPur, 1, 15, 159.2 eṣaiva sarvabhūtānāṃ gatīnāmuttamā gatiḥ //
KūPur, 1, 15, 184.2 triśūlāgreṣu vinyasya prananarta satāṃ gatiḥ //
KūPur, 1, 15, 235.1 sa hi viṣṇuḥ paraṃ brahma paramātmā parā gatiḥ /
KūPur, 1, 16, 68.2 śaraṇam upayayau sa bhāvayogāt praṇatagatiṃ praṇidhāya karmayogam //
KūPur, 1, 29, 34.2 īśvarānugṛhītā hi sarve yānti parāṃ gatim //
KūPur, 1, 29, 36.2 yatra tatra vipannasya gatiḥ saṃsāramokṣaṇī //
KūPur, 1, 29, 40.2 apunarmaraṇānāṃ hi sā gatirmokṣakāṅkṣiṇām /
KūPur, 1, 29, 41.2 prāpyate gatirutkṛṣṭā yāvimukte tu labhyate //
KūPur, 1, 29, 57.2 yā gatirvihitā subhru sāvimukte mṛtasya tu //
KūPur, 1, 29, 65.2 vārāṇasīṃ samāsādya te yānti paramāṃ gatim //
KūPur, 1, 29, 77.2 matirutkramaṇīyā syādavimuktagatiṃ prati //
KūPur, 1, 33, 34.3 śrāvayed vā dvijān śāntān so 'pi yāti parāṃ gatim //
KūPur, 1, 33, 36.2 japedīśaṃ namaskṛtya sa yāti paramāṃ gatim //
KūPur, 1, 34, 17.3 mṛtānāṃ kā gatistatra snātānāmapi kiṃ phalam //
KūPur, 1, 34, 29.2 api duṣkṛtakarmāsau labhate paramāṃ gatim //
KūPur, 1, 35, 15.1 yā gatiryogayuktasya sattvasthasya manīṣiṇaḥ /
KūPur, 1, 35, 15.2 sā gatistyajataḥ prāṇān gaṅgāyamunasaṃgame //
KūPur, 1, 35, 34.2 gatimanveṣamāṇānāṃ nāsti gaṅgāsamā gatiḥ //
KūPur, 1, 35, 34.2 gatimanveṣamāṇānāṃ nāsti gaṅgāsamā gatiḥ //
KūPur, 1, 37, 3.3 prāṇāṃstyajati yastatra sa yāti paramāṃ gatim //
KūPur, 1, 46, 15.2 āste hitāya lokānāṃ śāntānāṃ paramā gatiḥ //
KūPur, 1, 47, 69.2 tamevābhyeti kalpānte sa eva paramā gatiḥ //
KūPur, 2, 7, 16.2 gatīnāṃ muktirevāhaṃ pareṣāṃ parameśvaraḥ //
KūPur, 2, 8, 11.2 na hinastyātmanātmānaṃ tato yāti parāṃ gatim //
KūPur, 2, 8, 18.2 hiraṇmayaṃ buddhimatāṃ parāṃ gatiṃ sabuddhimān buddhimatītya tiṣṭhati //
KūPur, 2, 11, 144.2 yo vā vicārayedarthaṃ sa yāti paramāṃ gatim //
KūPur, 2, 14, 5.2 na caivāsyānukurvīta gatibhāṣaṇaceṣṭitam //
KūPur, 2, 14, 55.2 vijñāyārthaṃ brahmacārī sa yāti paramāṃ gatim //
KūPur, 2, 15, 40.2 dharmo hi bhagavān devo gatiḥ sarveṣu jantuṣu //
KūPur, 2, 16, 71.1 svapnamadhyayanaṃ snānamudvartaṃ bhojanaṃ gatim /
KūPur, 2, 18, 29.2 upāsya vidhivat saṃdhyāṃ prāptāḥ pūrvaṃ parāṃ gatim //
KūPur, 2, 18, 43.1 namasyāmi paraṃ jyotirbrahmāṇaṃ tvāṃ parāṃ gatim /
KūPur, 2, 18, 110.2 nityaśrāddhaṃ taduddiṣṭaṃ pitṛyajño gatipradaḥ //
KūPur, 2, 18, 121.2 bhuñjīta svajanaiḥ sārdhaṃ sa yāti paramāṃ gatim //
KūPur, 2, 20, 31.2 tāritāḥ pitarastena sa yāti paramāṃ gatim //
KūPur, 2, 22, 4.2 vāyubhūtāstu tiṣṭhanti bhuktvā yānti parāṃ gatim //
KūPur, 2, 26, 18.2 āmamevāsya dātavyaṃ dattvāpnoti parāṃ gatim //
KūPur, 2, 26, 31.2 sarvapāpavinirmuktaḥ prāpnoti paramāṃ gatim //
KūPur, 2, 26, 72.2 na tāṃ gatimavāpnoti saṅkocād yāmavāpnuyāt //
KūPur, 2, 28, 25.2 vedamevābhyasennityaṃ sa yāti paramāṃ gatim //
KūPur, 2, 31, 10.1 ahameva paraṃ jyotirahameva parā gatiḥ /
KūPur, 2, 33, 150.2 sarvapāpavinirmukto gaccheta paramāṃ gatim //
KūPur, 2, 34, 8.2 tāritāḥ pitarastena yāsyanti paramāṃ gatim //
KūPur, 2, 36, 9.1 anyaṃ magadharājasya tīrthaṃ svargagatipradam /
KūPur, 2, 36, 21.2 tīrthaṃ tatra bhaved vastuṃ mṛtānāṃ svargatirdhruvā //
KūPur, 2, 37, 73.2 sa eva mohayet kṛtsnaṃ sa eva paramā gatiḥ //
KūPur, 2, 37, 114.2 āgatiṃ te na jānīmo gatiṃ naiva ca naiva ca /
KūPur, 2, 37, 156.1 asmākam eṣā parameśapatnī gatistathātmā gaganābhidhānā /
KūPur, 2, 37, 164.2 śrāvayed vā dvijān śāntān sa yāti paramāṃ gatim //
KūPur, 2, 38, 21.2 anivartikā gatistasya pavanasyāmbare yathā //
KūPur, 2, 38, 26.2 narmadātoyasaṃspṛṣṭāste yānti paramāṃ gatim //
KūPur, 2, 39, 73.2 na tāṃ gatimavāpnoti śuklatīrthe tu yāṃ labhet //
KūPur, 2, 40, 13.2 varāhatīrtham ākhyātaṃ viṣṇulokagatipradam //
KūPur, 2, 42, 22.2 sarvapāpavinirmukto yathoktāṃ gatimāpnuyāt //
KūPur, 2, 43, 57.1 anantastārako yogī gatirgatimatāṃ varaḥ /
KūPur, 2, 44, 67.2 trātumarhasyanantātmaṃstvameva śaraṇaṃ gatiḥ //
KūPur, 2, 44, 106.1 anugraho 'tha pārthasya vārāṇasīgatistataḥ /