Occurrences

Saddharmapuṇḍarīkasūtra

Saddharmapuṇḍarīkasūtra
SDhPS, 1, 18.1 ye ca teṣu buddhakṣetreṣu ṣaṭsu gatiṣu sattvāḥ saṃvidyante sma te sarve 'śeṣeṇa saṃdṛśyante sma //
SDhPS, 5, 10.1 sarvadharmārthagatiṃ ca tathāgato vyavalokayati //
SDhPS, 5, 88.1 tadyathā kāśyapa candrasūryaprabhā sarvalokamavabhāsayati kuśalakāriṇam akuśalakāriṇaṃ cordhvāvasthitamadharāvasthitaṃ ca sugandhi durgandhi sā sarvatra samaṃ prabhā nipatati na viṣamam evameva kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñajñānacittaprabhā sarveṣu pañcagatyupapanneṣu sattveṣu yathādhimuktiṃ mahāyānikapratyekabuddhayānikaśrāvakayānikeṣu saddharmadeśanā samaṃ pravartate //
SDhPS, 5, 145.1 jātyandha iti kāśyapa ṣaḍgatisaṃsārasthitānāṃ sattvānāmetadadhivacanaṃ ye saddharmaṃ na jānanti kleśatamo'ndhakāraṃ ca saṃvardhayanti //
SDhPS, 5, 200.1 krośamātre 'pi gantavye padavīṃ na vinā gatiḥ /
SDhPS, 7, 249.1 yasmin bhikṣavaḥ samaye tathāgataḥ parinirvāṇakālasamayamātmanaḥ samanupaśyati pariśuddhaṃ ca parṣadaṃ paśyaty adhimuktisārāṃ śūnyadharmagatiṃ gatāṃ dhyānavatīṃ mahādhyānavatīm atha khalu bhikṣavastathāgato 'yaṃ kāla iti viditvā sarvān bodhisattvān sarvaśrāvakāṃśca saṃnipātya paścādetamarthaṃ saṃśrāvayati //
SDhPS, 8, 11.1 tadyathāpi nāma mama etarhi sarvatra cāgryo dharmakathikānāmabhūt sarvatra ca śūnyatāgatiṃ gato 'bhūt //
SDhPS, 8, 12.1 sarvatra ca pratisaṃvidāṃ lābhī abhūt sarvatra ca bodhisattvābhijñāsu gatiṃ gato 'bhūt //
SDhPS, 11, 48.1 iti hi tasmin samaye ye 'syāṃ sahāyāṃ lokadhātau ṣaḍgatyupapannāḥ sattvās te sarve 'nyeṣu lokadhātuṣūpanikṣiptā abhūvan sthāpayitvā ye tasyāṃ parṣadi saṃnipatitā abhūvan //
SDhPS, 15, 92.1 atha khalu bhagavānimāmeva arthagatiṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimāṃ gāthā abhāṣata //
SDhPS, 17, 10.1 tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannā aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti //
SDhPS, 18, 148.1 yāvantaśca kecit trisāhasramahāsāhasrāyāṃ lokadhātau ṣaṭsu gatiṣūpapannāḥ sattvāḥ saṃsaranti sarveṣāṃ teṣāṃ sattvānāṃ cittacaritavispanditāni jñāsyati //