Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Bhāgavatapurāṇa
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Śār., 3, 4.7 yadyayam ātmātmānaṃ śakto janayituṃ syāt na tvenamiṣṭāsveva kathaṃ yoniṣu janayedvaśinamapratihatagatiṃ kāmarūpiṇaṃ tejobalajavavarṇasattvasaṃhananasamuditam ajaram arujam amaram evaṃvidhaṃ hyātmātmānam icchatyato vā bhūyaḥ /
Mahābhārata
MBh, 1, 192, 7.121 athoddhūtapatākāgram ajihmagatim avyayam /
MBh, 8, 8, 34.1 tato bhāskaravarṇābham añjogatimayasmayam /
MBh, 8, 29, 39.1 mā tvaṃ brahmagatiṃ hiṃsyāḥ prāyaścittaṃ kṛtaṃ tvayā /
MBh, 8, 67, 17.2 narāśvanāgāsuharaṃ tryaratniṃ ṣaḍvājam añjogatim ugravegam //
MBh, 12, 326, 118.2 jijñāsur labhate kāmān bhakto bhaktagatiṃ vrajet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 47.1 sapūtimāṃsaṃ sotsaṅgaṃ sagatiṃ pūyagarbhiṇam /
AHS, Utt., 4, 19.2 raktākṣaṃ krodhanaṃ stabdhadṛṣṭiṃ vakragatiṃ calam //
AHS, Utt., 4, 24.1 alparoṣaṃ drutagatiṃ vidyād yakṣagṛhītakam /
AHS, Utt., 4, 25.1 ākrośinaṃ śīghragatiṃ devadvijabhiṣagdviṣam /
Daśakumāracarita
DKCar, 1, 1, 56.2 tadīyārbhakayoryamayordhātrībhāvena parikalpitāhaṃ madduhitāpi tīvragatiṃ bhūpatimanugantumakṣame abhūva /
Kirātārjunīya
Kir, 6, 25.1 anukūlapātinam acaṇḍagatiṃ kiratā sugandhim abhitaḥ pavanam /
Bhāgavatapurāṇa
BhāgPur, 4, 7, 59.2 ananyabhāvaikagatiṃ śaktiḥ supteva pūruṣam //
BhāgPur, 4, 8, 29.2 daivopasāditaṃ yāvad vīkṣyeśvaragatiṃ budhaḥ //
Haṃsadūta
Haṃsadūta, 1, 6.2 milantaṃ kālindīpulinabhuvi khelāñcitagatiṃ dadarśāgre kaṃcinmadhuravirutaṃ śvetagarutam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 48.1 śakra vakragatiṃ mā gā mā kṛthā yama yātanām /