Occurrences

Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Liṅgapurāṇa
Meghadūta
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Tantrākhyāyikā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Rājanighaṇṭu
Tantrāloka
Āryāsaptaśatī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 2, 68, 23.3 gatiṃ svagatyānucakāra mando nirgacchatāṃ pāṇḍavānāṃ sabhāyāḥ //
MBh, 2, 70, 20.1 ratyā matyā ca gatyā ca yayāham abhisaṃdhitā /
MBh, 3, 145, 5.2 gaccha nīcikayā gatyā yathā caināṃ na pīḍayeḥ //
MBh, 8, 15, 21.2 gatyā daśamyā saṃyuktān aśvatthāmā vyavāsṛjat //
MBh, 8, 51, 29.1 gatyā daśamyā te gatvā jaghnur vājirathadvipān /
Manusmṛti
ManuS, 8, 26.1 ākārair iṅgitair gatyā ceṣṭayā bhāṣitena ca /
Mūlamadhyamakārikāḥ
MMadhKār, 2, 22.1 gatyā yayājyate gantā gatiṃ tāṃ sa na gacchati /
MMadhKār, 2, 23.1 gatyā yayājyate gantā tato 'nyāṃ sa na gacchati /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 2.1 samyaggatyā ca dhātūnām akṣāṇāṃ pāṭavena ca /
AHS, Sū., 14, 37.1 doṣagatyātiricyante grāhibhedyādibhedataḥ /
AHS, Utt., 28, 15.1 ṛjur vātakaphād ṛjvyā gudo gatyātra dīryate /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 267.2 tān atidrutayā gatyā jagāma ca jagāda ca //
Daśakumāracarita
DKCar, 1, 1, 30.1 rājahaṃsastu praśastavītadainyasainyasametas tīvragatyā nirgatyādhikaruṣaṃ dviṣaṃ rurodha //
DKCar, 1, 2, 15.1 tadanu maṇimayamaṇḍanamaṇḍalamaṇḍitā sakalalokalalanākulalalāmabhūtā kanyakā kācana vinītānekasakhījanānugamyamānā kalahaṃsagatyā śanairāgatyāvanisurottamāya maṇim ekam ujjvalākāram upāyanīkṛtya tena kā tvam iti pṛṣṭā sotkaṇṭhā kalakaṇṭhasvanena mandaṃ mandamudañjalirabhāṣata //
Liṅgapurāṇa
LiPur, 1, 77, 65.2 savyāpasavyanyāyena mṛdugatyā śucirnaraḥ //
Meghadūta
Megh, Uttarameghaḥ, 36.1 vāmaś cāsyāḥ kararuhapadair mucyamāno madīyair muktājālaṃ ciraparicitaṃ tyājito daivagatyā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 21.2, 1.7 svagatyā ca tau saṃyogam upayātau /
Sūryasiddhānta
SūrSiddh, 1, 53.2 vibhājito madhyagatyā bhagaṇādir graho bhavet //
Tantrākhyāyikā
TAkhy, 2, 348.1 ahaṃ tena kṣīrākhyenauṣadhenordhvagatyanabhijñatayāñjasyā gatyā niṣpatito jālenākulīkṛtaḥ //
Viṣṇupurāṇa
ViPur, 5, 37, 27.3 maitreya divyayā gatyā devarājāntikaṃ yayau //
ViPur, 5, 37, 32.2 gaccha tvaṃ divyayā gatyā matprasādasamutthayā /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 26.1, 1.3 yathāsya sargasyādau prakarṣagatyā siddhas tathātikrāntasargādiṣv api pratyetavyaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 164.1 ahaṃkāreṇa manasā gatyā karmaphalena ca /
YāSmṛ, 3, 170.2 ārtyā gatyā tathāgatyā satyena hy anṛtena ca //
Aṣṭāvakragīta
Aṣṭāvakragīta, 13, 5.1 arthānarthau na me sthityā gatyā na śayanena vā /
Bhāgavatapurāṇa
BhāgPur, 2, 2, 20.1 nābhyāṃ sthitaṃ hṛdyadhiropya tasmād udānagatyorasi taṃ nayen muniḥ /
BhāgPur, 2, 2, 30.2 saṃsādya gatyā saha tena yāti vijñānatattvaṃ guṇasannirodham //
BhāgPur, 3, 6, 22.2 gatyā svāṃśena puruṣo yayā prāpyaṃ prapadyate //
BhāgPur, 3, 11, 33.1 evaṃvidhair ahorātraiḥ kālagatyopalakṣitaiḥ /
Garuḍapurāṇa
GarPur, 1, 109, 52.1 ākārair iṅgitairgatyā ceṣṭayā bhāṣitena ca /
Hitopadeśa
Hitop, 2, 50.1 ākārair iṅgitair gatyā ceṣṭayā bhāṣaṇena ca /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 7.0 tathā hi śukraśoṇitakalalādyupādānāt diha upacaye iti dhātvarthagatyā pratimāsopacīyamāno garbhastho dehaḥ pratīyate iti katham eṣa kāryatvam atikrāmet //
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 11.1 gajakhaḍgamukhā mahāmṛgā nijagatyaiva vilambitāḥ smṛtāste /
RājNigh, Rogādivarga, 57.2 tāsvevānyaḥ prasarati madād yas tu jātyā ca gatyā hīnaḥ śūnyo jagati kupitāḥ pātayanty enam etāḥ //
Tantrāloka
TĀ, 3, 138.2 parāparasvasvarūpabindugatyā visarpitā //
TĀ, 5, 95.2 taddhāma dhāmagatyā tu bhedyaṃ dhāmāntamāntaram //
TĀ, 17, 83.2 mūlādudayagatyā tu śivenduparisaṃplutam //
Āryāsaptaśatī
Āsapt, 2, 41.1 abudhā ajaṅgamā api kayāpi gatyā paraṃ padam avāptāḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 13.0 yaśca sadhūmo dhūmena dhūmasamānavarṇordhvarekhāsahitākāśagatyā saha vartata iti sadhūmaḥ sa dhūmaga ityucyate //
RRSṬīkā zu RRS, 1, 85.1, 21.0 tasyā devagaterivādṛśyatvāttayā yuktaḥ sa pārado'ṇḍājjīva ivādṛśyagatyā yuktaḥ svasthānānniṣkramennirgacchati //
RRSṬīkā zu RRS, 1, 85.1, 24.0 tayā gatyā yukta evāyaṃ jīvānprāṇino jīvayettena sa raso jīvanāmnā smṛtaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 43, 10.1 anāśakenāgnigatyā jale vā dehapātanāt /