Occurrences

Maitrāyaṇīsaṃhitā
Āpastambadharmasūtra
Mahābhārata
Mūlamadhyamakārikāḥ
Matsyapurāṇa
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Nibandhasaṃgraha
Rasaratnākara

Maitrāyaṇīsaṃhitā
MS, 3, 16, 5, 3.2 yo dāśuṣaḥ sukṛto havam upa gantā sa no muñcatv aṃhasaḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 12.0 sabhāḥ samājāṃś cāgantā //
Mahābhārata
MBh, 5, 165, 26.2 senāpatiṃ guṇo gantā na tu yodhān kathaṃcana //
MBh, 6, 4, 6.2 kālenotpathagantāsi śakye sati yathāpathi //
MBh, 12, 12, 36.2 nākasya pṛṣṭhe 'si narendra gantā na śocitavyaṃ bhavatādya pārtha //
MBh, 12, 220, 35.2 gantā gatimatāṃ kālaḥ kālaḥ kalayati prajāḥ //
Mūlamadhyamakārikāḥ
MMadhKār, 2, 7.2 gamane 'sati gantātha kuta eva bhaviṣyati //
MMadhKār, 2, 8.1 gantā na gacchati tāvad agantā naiva gacchati /
MMadhKār, 2, 9.1 gantā tāvad gacchatīti katham evopapatsyate /
MMadhKār, 2, 9.2 gamanena vinā gantā yadā naivopapadyate //
MMadhKār, 2, 10.1 pakṣo gantā gacchatīti yasya tasya prasajyate /
MMadhKār, 2, 10.2 gamanena vinā gantā gantur gamanam icchataḥ //
MMadhKār, 2, 11.1 gamane dve prasajyete gantā yadyuta gacchati /
MMadhKār, 2, 11.2 ganteti cājyate yena gantā san yacca gacchati //
MMadhKār, 2, 11.2 ganteti cājyate yena gantā san yacca gacchati //
MMadhKār, 2, 15.1 gantā na tiṣṭhati tāvad agantā naiva tiṣṭhati /
MMadhKār, 2, 16.1 gantā tāvat tiṣṭhatīti katham evopapatsyate /
MMadhKār, 2, 16.2 gamanena vinā gantā yadā naivopapadyate //
MMadhKār, 2, 18.1 yad eva gamanaṃ gantā sa eveti na yujyate /
MMadhKār, 2, 18.2 anya eva punar gantā gater iti na yujyate //
MMadhKār, 2, 19.1 yad eva gamanaṃ gantā sa eva hi bhaved yadi /
MMadhKār, 2, 20.1 anya eva punar gantā gater yadi vikalpyate /
MMadhKār, 2, 20.2 gamanaṃ syād ṛte gantur gantā syād gamanād ṛte //
MMadhKār, 2, 22.1 gatyā yayājyate gantā gatiṃ tāṃ sa na gacchati /
MMadhKār, 2, 23.1 gatyā yayājyate gantā tato 'nyāṃ sa na gacchati /
MMadhKār, 2, 25.2 tasmād gatiśca gantā ca gantavyaṃ ca na vidyate //
Matsyapurāṇa
MPur, 42, 8.3 na cāhaṃ tānpratipadya dattvā yatra tvaṃ tāta gantāsi lokān //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 25.0 dvividhaḥ khalv atra brāhmaṇo 'pavargagantā śrūyate sādhaka ācāryaś ceti //
GaṇaKārṬīkā zu GaṇaKār, 1.2, 1.0 evaṃ cānuṣṭhānābhiniveśāsamartho 'pi yadi śraddhānvito bhūtveṣad api samayamātraṃ pālayan jñānābhyāsaṃ na muñcati tadāpavargagantā bhavaty ācārya iti cocyate //
GaṇaKārṬīkā zu GaṇaKār, 1.2, 2.0 yas tv āgamārthajñānamātreṇa tuṣṭaḥ san śraddhādivirahitaḥ śraddhādimātrayukto vā lābhādijñānavikalaḥ sa khalv ācāryābhāsa eva nāpavargaganteti //
Suśrutasaṃhitā
Su, Śār., 3, 4.1 tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 20.2, 1.6 yadyapi loke puruṣaḥ kartā gantetyādi prayujyate tathāpyakartā puruṣaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 12.2 kvacin na gantā nāgantā vyāpya viśvam avasthitaḥ //
Aṣṭāvakragīta, 15, 9.2 ātmā na gantā nāgantā kim enam anuśocasi //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 24.2 hitvāvadyam imaṃ lokaṃ gantā majjanatām asi //
BhāgPur, 3, 24, 19.2 loke kapila ity ākhyāṃ gantā te kīrtivardhanaḥ //
BhāgPur, 11, 6, 30.2 gantāsmy anena loko 'yam udvelena vinaṅkṣyati //
Garuḍapurāṇa
GarPur, 1, 15, 137.2 padavyaścaiva gantā ca gantavyaṃ gamanaṃ tathā //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 29.0 śītodakamātrāmiti tatra nimittāni gantā śītodakamātrāmiti mātrāśabdo'yamalpārthaḥ teṣveva vātādayaḥ saṃsaraṇaśīlaḥ //
Rasaratnākara
RRĀ, Ras.kh., 8, 53.2 yatrecchā tatra tatraiva gantā bhavati tatkṣaṇāt //