Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Tantrāloka
Haribhaktivilāsa
Sātvatatantra

Aitareyabrāhmaṇa
AB, 1, 13, 23.0 gayasphānaḥ prataraṇaḥ suvīra iti gavāṃ naḥ sphāvayitā pratārayitaidhīty eva tad āha //
AB, 1, 25, 9.0 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vi cakrame trīṇi padā vicakrama ity etāḥ //
AB, 5, 2, 12.0 tad u gāyam etena vai gayaḥ plāto viśveṣāṃ devānām priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
Atharvaveda (Paippalāda)
AVP, 1, 15, 4.1 asitasya brahmaṇā kaśyapasya gayasya ca /
AVP, 1, 109, 1.1 somārudrā vi vṛhataṃ viṣūcīm amīvā yā no gayam āviveśa /
Atharvaveda (Śaunaka)
AVŚ, 1, 14, 4.1 asitasya te brahmaṇā kaśyapasya gayasya ca /
AVŚ, 2, 6, 3.2 sapatnahāgne abhimātijid bhava sve gaye jāgṛhy aprayucchan //
AVŚ, 6, 3, 3.2 apāṃ napād abhihrutī gayasya cid deva tvaṣṭar vardhaya sarvatātaye //
AVŚ, 7, 42, 1.1 somārudrā vi vṛhataṃ viṣūcīm amīvā yā no gayam āviveśa /
AVŚ, 7, 84, 1.2 viśvā amīvāḥ pramuñcan mānuṣībhiḥ śivābhir adya paripāhi no gayam //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 2, 10.1 aṃhomucamāṅgirasaṃ gayaṃ ca svastyātreyaṃ manasā ca tārkṣyam /
BaudhGS, 3, 5, 15.1 vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo /
Bhāradvājagṛhyasūtra
BhārGS, 2, 4, 3.1 vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo /
Bṛhadāraṇyakopaniṣad
BĀU, 5, 14, 4.13 sā haiṣā gayāṃs tatre /
BĀU, 5, 14, 4.14 prāṇā vai gayāḥ /
BĀU, 5, 14, 4.16 tad yad gayāṃstatre tasmādgāyatrī nāma /
Gopathabrāhmaṇa
GB, 1, 5, 14, 1.1 athārbhave pavamāne vācayati svaro 'si gayo 'si jagacchandāḥ /
GB, 1, 5, 14, 6.0 sa yad āha gayo 'sīti somaṃ vā etad āha //
GB, 1, 5, 14, 8.0 tad yad gacchati tasmād gayaḥ //
GB, 1, 5, 14, 9.0 tad gayasya gayatvam //
GB, 1, 5, 14, 9.0 tad gayasya gayatvam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 28, 1.3 vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo /
Jaiminīyaśrautasūtra
JaimŚS, 11, 16.0 svaro 'si gayo 'si jagatīchandety ārbhave //
Kauśikasūtra
KauśS, 8, 9, 31.3 gayasphāno amīvahā vasuvit puṣṭivardhanaḥ /
Kātyāyanaśrautasūtra
KātyŚS, 5, 12, 19.0 puṣṭimantāv ājyabhāgāv agninā rayim aśnavat poṣam eva dive dive yaśasaṃ vīravattamaṃ gayasphāno amīvahā vasuvit puṣṭivardhanaḥ sumitraḥ soma no bhaveti //
Kāṭhakagṛhyasūtra
KāṭhGS, 12, 1.6 vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo /
Maitrāyaṇīsaṃhitā
MS, 1, 5, 1, 11.2 tam īmahe mahāgayam //
MS, 2, 12, 5, 3.2 sapatnahāgne abhimātijid bhava sve gaye jāgṛhy aprayucchan //
Mānavagṛhyasūtra
MānGS, 2, 11, 19.3 vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo /
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 15.0 svaro 'si gayo 'si jagacchandā anu tvā rabhe svasti mā saṃpārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
Pāraskaragṛhyasūtra
PārGS, 3, 4, 7.4 vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 37.2 gayasphānaḥ prataraṇaḥ suvīro 'vīrahā pracarā soma duryān //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 8, 8.1 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vicakrame trīṇi padā vicakrama iti sviṣṭakṛdādi lupyate /
Ṛgveda
ṚV, 1, 74, 2.2 arakṣad dāśuṣe gayam //
ṚV, 1, 91, 12.1 gayasphāno amīvahā vasuvit puṣṭivardhanaḥ /
ṚV, 1, 91, 19.2 gayasphānaḥ prataraṇaḥ suvīro 'vīrahā pra carā soma duryān //
ṚV, 5, 10, 3.1 tvaṃ no agna eṣāṃ gayam puṣṭiṃ ca vardhaya /
ṚV, 5, 44, 7.2 ghraṃsaṃ rakṣantam pari viśvato gayam asmākaṃ śarma vanavat svāvasuḥ //
ṚV, 6, 2, 8.2 parijmeva svadhā gayo 'tyo na hvāryaḥ śiśuḥ //
ṚV, 6, 71, 3.1 adabdhebhiḥ savitaḥ pāyubhiṣ ṭvaṃ śivebhir adya pari pāhi no gayam /
ṚV, 6, 74, 2.1 somārudrā vi vṛhataṃ viṣūcīm amīvā yā no gayam āviveśa /
ṚV, 7, 18, 13.2 vy ānavasya tṛtsave gayam bhāg jeṣma pūruṃ vidathe mṛdhravācam //
ṚV, 7, 19, 1.2 yaḥ śaśvato adāśuṣo gayasya prayantāsi suṣvitarāya vedaḥ //
ṚV, 7, 32, 7.2 vi tvāhatasya vedanam bhajemahy ā dūṇāśo bharā gayam //
ṚV, 7, 54, 2.1 vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo /
ṚV, 8, 24, 22.2 aryo gayam maṃhamānaṃ vi dāśuṣe //
ṚV, 8, 41, 7.2 pari dhāmāni marmṛśad varuṇasya puro gaye viśve devā anu vrataṃ nabhantām anyake same //
ṚV, 8, 45, 13.2 ādāriṇaṃ yathā gayam //
ṚV, 9, 23, 3.1 ā pavamāna no bharāryo adāśuṣo gayam /
ṚV, 9, 66, 20.2 tam īmahe mahāgayam //
ṚV, 9, 81, 3.2 śikṣā vayodho vasave su cetunā mā no gayam āre asmat parā sicaḥ //
ṚV, 9, 104, 2.1 sam ī vatsaṃ na mātṛbhiḥ sṛjatā gayasādhanam /
ṚV, 10, 63, 17.2 īśānāso naro amartyenāstāvi jano divyo gayena //
ṚV, 10, 64, 16.2 ukthebhir atra matibhiś ca vipro 'pīpayad gayo divyāni janma //
ṚV, 10, 64, 17.2 īśānāso naro amartyenāstāvi jano divyo gayena //
ṚV, 10, 66, 3.1 indro vasubhiḥ pari pātu no gayam ādityair no aditiḥ śarma yacchatu /
ṚV, 10, 99, 5.1 sa rudrebhir aśastavāra ṛbhvā hitvī gayam āreavadya āgāt /
Ṛgvedakhilāni
ṚVKh, 2, 4, 2.1 aṁhomucam āṅgirasaṃ gayaṃ ca svasty ātreyam manasā ca tārkṣyam /
Buddhacarita
BCar, 12, 89.2 bheje gayasya rājarṣernagarīsaṃjñamāśramam //
Mahābhārata
MBh, 1, 1, 170.1 maruttaṃ manum ikṣvākuṃ gayaṃ bharatam eva ca /
MBh, 1, 2, 126.4 tathā yajñavibhūtiśca gayasyātra prakīrtitā /
MBh, 1, 50, 4.1 gayasya yajñaḥ śaśabindośca rājño yajñastathā vaiśravaṇasya rājñaḥ /
MBh, 1, 89, 7.8 rudrāśvaṃ pṛṣadaśvaṃ ca rathāśvaṃ ca gayaṃ manum /
MBh, 1, 197, 6.2 rāmād dāśaratheścaiva gayāccaiva na saṃśayaḥ //
MBh, 2, 8, 17.1 alarkaḥ kakṣasenaśca gayo gaurāśva eva ca /
MBh, 2, 8, 19.2 indradyumno bhīmajānur gayaḥ pṛṣṭho nayo 'naghaḥ //
MBh, 2, 27, 8.2 anavadyān gayāṃścaiva paśubhūmiṃ ca sarvaśaḥ //
MBh, 2, 48, 15.2 aṅgā vaṅgāśca puṇḍrāśca śānavatyā gayāstathā //
MBh, 3, 85, 6.1 tasyāṃ girivaraḥ puṇyo gayo rājarṣisatkṛtaḥ /
MBh, 3, 90, 13.1 yathā bhagīratho rājā rājānaś ca gayādayaḥ /
MBh, 3, 92, 17.2 bhagīratho vasumanā gayaḥ pūruḥ purūravāḥ //
MBh, 3, 93, 9.2 rājarṣiṇā puṇyakṛtā gayenānupamadyute //
MBh, 3, 93, 16.2 śamaṭho 'kathayad rājann āmūrtarayasaṃ gayam //
MBh, 3, 93, 17.1 amūrtarayasaḥ putro gayo rājarṣisattamaḥ /
MBh, 3, 93, 24.1 gayasya yajñe ke tvadya prāṇino bhoktum īpsavaḥ /
MBh, 3, 93, 25.2 gayo yad akarod yajñe rājarṣir amitadyutiḥ //
MBh, 3, 93, 26.1 kathaṃ nu devā haviṣā gayena paritarpitāḥ /
MBh, 3, 121, 7.1 teṣu tasya makhāgryeṣu gayasya pṛthivīpateḥ /
MBh, 3, 121, 9.1 tathaiva tad asaṃkhyeyaṃ dhanaṃ yat pradadau gayaḥ /
MBh, 3, 121, 12.2 gayasya yajamānasya tatra tatra viśāṃ pate //
MBh, 4, 51, 9.2 aṣṭakaśca śibiścaiva yayātir nahuṣo gayaḥ //
MBh, 5, 81, 27.1 vasiṣṭho vāmadevaśca bhūridyumno gayaḥ krathaḥ /
MBh, 9, 37, 19.1 gayasya yajamānasya gayeṣveva mahākratum /
MBh, 9, 37, 19.1 gayasya yajamānasya gayeṣveva mahākratum /
MBh, 9, 37, 19.2 āhūtā saritāṃ śreṣṭhā gayayajñe sarasvatī //
MBh, 9, 37, 20.1 viśālāṃ tu gayeṣvāhur ṛṣayaḥ saṃśitavratāḥ /
MBh, 12, 29, 81.1 ya āṅgāraṃ hi nṛpatiṃ maruttam asitaṃ gayam /
MBh, 12, 29, 104.1 gayam āmūrtarayasaṃ mṛtaṃ śuśruma sṛñjaya /
MBh, 12, 29, 105.1 yasmai vahnir varān prādāt tato vavre varān gayaḥ /
MBh, 12, 29, 111.2 tāvatīr eva gāḥ prādād āmūrtarayaso gayaḥ //
MBh, 12, 226, 26.2 brāhmaṇebhyo dadau cāpi gayaścorvīṃ sapattanām //
MBh, 13, 116, 65.1 nābhāgenāmbarīṣeṇa gayena ca mahātmanā /
MBh, 13, 151, 48.2 śibir auśīnaraścaiva gayaścaiva narādhipaḥ //
Rāmāyaṇa
Rām, Ay, 99, 11.2 gayena yajamānena gayeṣv eva pitṝn prati //
Rām, Ay, 99, 11.2 gayena yajamānena gayeṣv eva pitṝn prati //
Rām, Utt, 19, 5.1 duṣyantaḥ suratho gādhir gayo rājā purūravāḥ /
Saundarānanda
SaundĀ, 3, 15.1 sa vinīya kāśiṣu gayeṣu bahujanamatho girivraje /
Agnipurāṇa
AgniPur, 10, 4.1 nīlastāro 'ṅgado dhūmraḥ suṣeṇaḥ keśarī gayaḥ /
AgniPur, 18, 10.2 aṅgaṃ sumanasaṃ svātiṃ kratum aṅgirasaṃ gayam //
AgniPur, 18, 20.2 prācīnabarhiṣaṃ śukraṃ gayaṃ kṛṣṇaṃ vrajājinau //
Harivaṃśa
HV, 2, 28.2 prācīnabarhiṣaṃ śukram gayaṃ kṛṣṇaṃ vrajājinau //
HV, 9, 15.2 utkalaś ca gayaś caiva vinatāśvaś ca bhārata //
HV, 9, 16.2 dik pūrvā bharataśreṣṭha gayasya tu gayā smṛtā //
HV, 23, 53.2 suhotraṃ sutahotāraṃ gayaṃ gargaṃ tathaiva ca //
Kūrmapurāṇa
KūPur, 1, 19, 9.1 utkalaśca gayaścaiva vinatāśvastathaiva ca /
KūPur, 1, 38, 39.2 pṛthustatas tato rakto raktasyāpi gayaḥ sutaḥ //
KūPur, 1, 38, 40.1 naro gayasya tanayastasya putro virāḍabhūt /
Liṅgapurāṇa
LiPur, 1, 65, 26.2 utkalaś ca gayaścaiva vinatāśvastathaiva ca //
LiPur, 1, 65, 27.2 gayā gayasya cākhyātā purī paramaśobhanā //
LiPur, 2, 28, 59.4 tam īmahe mahāgayam /
Matsyapurāṇa
MPur, 4, 43.2 agniṃ sumanasaṃ khyātiṃ kratumaṅgirasaṃ gayam //
MPur, 12, 17.2 utkalasyotkalā nāma gayasya tu gayā matā //
Viṣṇupurāṇa
ViPur, 1, 14, 2.2 prācīnabarhiṣaṃ śukraṃ gayaṃ kṛṣṇaṃ vṛjājinau //
ViPur, 2, 1, 37.1 pṛthus tatas tato nakto naktasyāpi gayaḥ sutaḥ /
ViPur, 2, 1, 37.2 naro gayasya tanayas tatputro 'bhūd virāṭ tataḥ //
ViPur, 4, 1, 15.1 tasyāpyutkalagayavinatasaṃjñāstrayaḥ putrā babhūvuḥ //
ViPur, 4, 24, 63.1 utsādyākhilakṣatrajātiṃ nava nāgāḥ padmavatyāṃ nāma puryām anugaṅgāprayāgaṃ gayād guptāṃś ca māgadhā bhokṣyanti //
Bhairavastava
Bhairavastava, 1, 3.1 svātmani viśvagaye tvayi nāthe tena na saṃsṛṣṭibhītikathāsti /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 44.1 ikṣvākurailamucukundavidehagādhiraghvambarīṣasagarā gayanāhuṣādyāḥ /
BhāgPur, 4, 13, 17.2 aṅgaṃ sumanasaṃ khyātiṃ kratumaṅgirasaṃ gayam //
BhāgPur, 4, 24, 8.2 barhiṣadaṃ gayaṃ śuklaṃ kṛṣṇaṃ satyaṃ jitavratam //
Bhāratamañjarī
BhāMañj, 13, 146.1 gato gayaśca nṛpatiryaḥ kāñcanamayīṃ mahīm /
Garuḍapurāṇa
GarPur, 1, 54, 16.2 pṛthuśca tatsuto nakto naktasyāpi gayaḥ smṛtaḥ //
GarPur, 1, 54, 17.1 naro gayasya tanayastatputro 'bhūd virāḍagataḥ /
GarPur, 1, 82, 2.1 gayāsuro 'bhavatpūrvaṃ vīryavānparamaḥ sa ca /
GarPur, 1, 83, 7.1 rathamārgaṃ gayatīrthe dṛṣṭvā rudrapadādike /
GarPur, 1, 86, 4.2 gayāsurasya yanmuṇḍaṃ tasya pṛṣṭhe śilā yataḥ //
GarPur, 1, 138, 4.2 sutāstrayaśca sudyumnādutkalo vinato gayaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 96.1 gaṅgāprayāgagayapuṣkaranaimiṣāni saṃsevitāni bahuśaḥ kurujāṅgalāni /
Tantrāloka
TĀ, 8, 208.1 bhīmādigayaparyantamaṣṭakaṃ vāyutattvagam /
Haribhaktivilāsa
HBhVil, 3, 298.2 gaṅgāprayāgagayanaimiṣapuṣkarāṇi puṇyāni yāni kurujāṅgalayāmunāni /
Sātvatatantra
SātT, 2, 17.1 jātaḥ priyavratakule gaya ity udārakīrtiṃ tatāna bhagavān tanuvāṅmanobhiḥ /
SātT, 3, 33.1 gayaḥ pṛthuś ca bharataḥ śaktiyuktāḥ kalā matāḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 50.1 priyavratakulotpanno gayanāmā mahāyaśāḥ /