Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Jaiminīyaśrautasūtra
Pañcaviṃśabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Sātvatatantra

Aitareyabrāhmaṇa
AB, 5, 2, 12.0 tad u gāyam etena vai gayaḥ plāto viśveṣāṃ devānām priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
Gopathabrāhmaṇa
GB, 1, 5, 14, 1.1 athārbhave pavamāne vācayati svaro 'si gayo 'si jagacchandāḥ /
GB, 1, 5, 14, 6.0 sa yad āha gayo 'sīti somaṃ vā etad āha //
GB, 1, 5, 14, 8.0 tad yad gacchati tasmād gayaḥ //
Jaiminīyaśrautasūtra
JaimŚS, 11, 16.0 svaro 'si gayo 'si jagatīchandety ārbhave //
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 15.0 svaro 'si gayo 'si jagacchandā anu tvā rabhe svasti mā saṃpārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
Ṛgveda
ṚV, 6, 2, 8.2 parijmeva svadhā gayo 'tyo na hvāryaḥ śiśuḥ //
ṚV, 10, 64, 16.2 ukthebhir atra matibhiś ca vipro 'pīpayad gayo divyāni janma //
Mahābhārata
MBh, 2, 8, 17.1 alarkaḥ kakṣasenaśca gayo gaurāśva eva ca /
MBh, 2, 8, 19.2 indradyumno bhīmajānur gayaḥ pṛṣṭho nayo 'naghaḥ //
MBh, 3, 85, 6.1 tasyāṃ girivaraḥ puṇyo gayo rājarṣisatkṛtaḥ /
MBh, 3, 92, 17.2 bhagīratho vasumanā gayaḥ pūruḥ purūravāḥ //
MBh, 3, 93, 17.1 amūrtarayasaḥ putro gayo rājarṣisattamaḥ /
MBh, 3, 93, 25.2 gayo yad akarod yajñe rājarṣir amitadyutiḥ //
MBh, 3, 121, 9.1 tathaiva tad asaṃkhyeyaṃ dhanaṃ yat pradadau gayaḥ /
MBh, 4, 51, 9.2 aṣṭakaśca śibiścaiva yayātir nahuṣo gayaḥ //
MBh, 5, 81, 27.1 vasiṣṭho vāmadevaśca bhūridyumno gayaḥ krathaḥ /
MBh, 12, 29, 105.1 yasmai vahnir varān prādāt tato vavre varān gayaḥ /
MBh, 12, 29, 111.2 tāvatīr eva gāḥ prādād āmūrtarayaso gayaḥ //
MBh, 12, 226, 26.2 brāhmaṇebhyo dadau cāpi gayaścorvīṃ sapattanām //
MBh, 13, 151, 48.2 śibir auśīnaraścaiva gayaścaiva narādhipaḥ //
Rāmāyaṇa
Rām, Utt, 19, 5.1 duṣyantaḥ suratho gādhir gayo rājā purūravāḥ /
Agnipurāṇa
AgniPur, 10, 4.1 nīlastāro 'ṅgado dhūmraḥ suṣeṇaḥ keśarī gayaḥ /
Harivaṃśa
HV, 9, 15.2 utkalaś ca gayaś caiva vinatāśvaś ca bhārata //
Kūrmapurāṇa
KūPur, 1, 19, 9.1 utkalaśca gayaścaiva vinatāśvastathaiva ca /
KūPur, 1, 38, 39.2 pṛthustatas tato rakto raktasyāpi gayaḥ sutaḥ //
Liṅgapurāṇa
LiPur, 1, 65, 26.2 utkalaś ca gayaścaiva vinatāśvastathaiva ca //
Viṣṇupurāṇa
ViPur, 2, 1, 37.1 pṛthus tatas tato nakto naktasyāpi gayaḥ sutaḥ /
Bhāratamañjarī
BhāMañj, 13, 146.1 gato gayaśca nṛpatiryaḥ kāñcanamayīṃ mahīm /
Garuḍapurāṇa
GarPur, 1, 54, 16.2 pṛthuśca tatsuto nakto naktasyāpi gayaḥ smṛtaḥ //
GarPur, 1, 138, 4.2 sutāstrayaśca sudyumnādutkalo vinato gayaḥ //
Sātvatatantra
SātT, 2, 17.1 jātaḥ priyavratakule gaya ity udārakīrtiṃ tatāna bhagavān tanuvāṅmanobhiḥ /
SātT, 3, 33.1 gayaḥ pṛthuś ca bharataḥ śaktiyuktāḥ kalā matāḥ /