Occurrences

Vasiṣṭhadharmasūtra
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Rasikapriyā
Tantrāloka
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Vasiṣṭhadharmasūtra
VasDhS, 11, 42.2 yad gayāstho dadāty annaṃ pitaras tena putriṇa iti //
Mahābhārata
MBh, 1, 207, 7.2 mahānadīṃ gayāṃ caiva gaṅgām api ca bhārata //
MBh, 3, 82, 71.1 tato gayāṃ samāsādya brahmacārī jitendriyaḥ /
MBh, 3, 82, 84.1 kṛṣṇaśuklāvubhau pakṣau gayāyāṃ yo vasen naraḥ /
MBh, 3, 82, 85.1 eṣṭavyā bahavaḥ putrā yadyeko 'pi gayāṃ vrajet /
MBh, 3, 85, 7.2 eṣṭavyā bahavaḥ putrā yadyeko 'pi gayāṃ vrajet //
MBh, 13, 26, 40.1 muñjapṛṣṭhaṃ gayāṃ caiva nirṛtiṃ devaparvatam /
MBh, 13, 30, 1.3 atiṣṭhata gayāṃ gatvā so 'ṅguṣṭhena śataṃ samāḥ //
MBh, 13, 88, 14.1 eṣṭavyā bahavaḥ putrā yadyeko 'pi gayāṃ vrajet /
MBh, 13, 105, 46.1 gayāṃ gayaśiraścaiva vipāśāṃ sthūlavālukām /
MBh, 13, 151, 23.2 gayātha phalgutīrthaṃ ca dharmāraṇyaṃ surair vṛtam //
Rāmāyaṇa
Rām, Ay, 99, 13.2 teṣāṃ vai samavetānām api kaścid gayāṃ vrajet //
Harivaṃśa
HV, 9, 16.2 dik pūrvā bharataśreṣṭha gayasya tu gayā smṛtā //
Kūrmapurāṇa
KūPur, 1, 29, 45.2 kedāraṃ bhadrakarṇaṃ ca gayā puṣkarameva ca //
KūPur, 1, 33, 5.1 gayātīrthaṃ mahātīrthaṃ tīrthaṃ caiva mahānadī /
KūPur, 2, 20, 30.2 teṣāṃ tu samavetānāṃ yadyeko 'pi gayāṃ vrajet //
KūPur, 2, 20, 31.1 gayāṃ prāpyānuṣaṅgeṇa yadi śrāddhaṃ samācaret /
KūPur, 2, 34, 7.1 gayātīrthaṃ paraṃ guhyaṃ pitṝṇāṃ cātivallabham /
KūPur, 2, 34, 8.1 sakṛd gayābhigamanaṃ kṛtvā piṇḍaṃ dadāti yaḥ /
KūPur, 2, 34, 10.1 gayābhigamanaṃ kartuṃ yaḥ śakto nābhigacchati /
KūPur, 2, 34, 11.2 gayāṃ yāsyati yaḥ kaścit so 'smān saṃtārayiṣyati //
KūPur, 2, 34, 12.2 gayāṃ yāsyati vaṃśyo yaḥ so 'smān saṃtārayiṣyati //
KūPur, 2, 34, 13.2 teṣāṃ tu samavetānāṃ yadyeko 'pi gayāṃ vrajet //
KūPur, 2, 34, 14.2 pradadyād vidhivat piṇḍān gayāṃ gatvā samāhitaḥ //
KūPur, 2, 34, 15.1 dhanyāstu khalu te martyā gayāyāṃ piṇḍadāyinaḥ /
Liṅgapurāṇa
LiPur, 1, 65, 27.2 gayā gayasya cākhyātā purī paramaśobhanā //
Matsyapurāṇa
MPur, 12, 17.2 utkalasyotkalā nāma gayasya tu gayā matā //
MPur, 22, 4.1 pitṛtīrthaṃ gayā nāma sarvatīrthavaraṃ śubham /
MPur, 22, 6.1 eṣṭavyā bahavaḥ putrā yadyeko'pi gayāṃ vrajate /
MPur, 22, 25.1 gayāpiṇḍapradānena samānyāhur maharṣayaḥ /
MPur, 110, 2.1 gayā ca caitrakaṃ caiva gaṅgāsāgarameva ca /
Viṣṇupurāṇa
ViPur, 3, 16, 4.1 gayāmupetya yaḥ śrāddhaṃ karoti pṛthivīpate /
ViPur, 3, 16, 18.2 gayāmupetya ye piṇḍāndāsyantyasmākamādarāt //
Viṣṇusmṛti
ViSmṛ, 85, 71.1 eṣṭavyā bahavaḥ putrā yadyeko 'pi gayāṃ vrajet /
Yājñavalkyasmṛti
YāSmṛ, 1, 261.1 yad dadāti gayāsthaś ca sarvam ānantyam aśnute /
Bhāratamañjarī
BhāMañj, 1, 1252.1 nandāmaparanandāṃ ca kauśikīṃ ca gayāṃ tathā /
BhāMañj, 13, 1435.2 tato gatvā gayāṃ cakre sahasrābdaṃ paraṃtapaḥ //
BhāMañj, 13, 1579.1 gayākūpe vaṭatale chāyāyāṃ kuñjarasya vā /
Garuḍapurāṇa
GarPur, 1, 51, 31.2 prayāgādiṣu tīrtheṣu gayāyāṃ ca viśeṣataḥ //
GarPur, 1, 52, 15.1 puṇyakṣetre gayādau ca gamanaṃ pāpanāśanam /
GarPur, 1, 66, 6.1 śālagrāmo dvārakā ca naimiṣaṃ puṣkaraṃ gayā /
GarPur, 1, 81, 31.3 gayākhyaṃ prāha sarveṣāmakṣayaṃ brahmalokadam //
GarPur, 1, 82, 6.1 ato gadādharo viṣṇurgayāyāṃ muktidaḥ sthitaḥ /
GarPur, 1, 82, 9.1 gayātīrthaṃ paraṃ jñātvā yāgaṃ cakre pitāmahaḥ /
GarPur, 1, 82, 12.1 sthitā viprāstadā śaptā gayāyāṃ brāhmaṇāstataḥ /
GarPur, 1, 82, 14.1 lokāḥ puṇyā gayāyāṃ hi śrāddhino brahmalokagāḥ /
GarPur, 1, 82, 15.1 brahmajñānaṃ gayāśrāddhaṃ gogṛhe maraṇaṃ tathā /
GarPur, 1, 82, 16.2 snātukāmā gayātīrthaṃ vyāsa yāsa yānti na saṃśayaḥ //
GarPur, 1, 82, 17.2 pāpaṃ tatsaṃgajaṃ sarvaṃ gayāśrāddhādvinaśyati //
GarPur, 1, 82, 18.2 sarpadaṣṭā gayāśrāddhānmuktāḥ svargaṃ vrajanti te //
GarPur, 1, 82, 19.1 gayāyāṃ piṇḍadānena yatphalaṃ labhate naraḥ /
GarPur, 1, 83, 1.2 kīkaṭeṣu gayā puṇyā puṇyaṃ rājagṛhaṃ vanam /
GarPur, 1, 83, 2.2 sārdhakrośadvayaṃ mānaṃ gayāyāṃ parikīrtitam //
GarPur, 1, 83, 3.1 pañcakrośaṃ gayākṣetraṃ krośamekaṃ gayāśiraḥ /
GarPur, 1, 83, 5.2 gayāgamanamātreṇa pitṝṇāmanṛṇo bhavet //
GarPur, 1, 83, 6.1 gayāyāṃ pitṛrūpeṇa devadevo janārdanaḥ /
GarPur, 1, 83, 23.1 pṛthivyāṃ ca gayā puṇyā gayāyāṃ ca gayāśiraḥ /
GarPur, 1, 83, 23.1 pṛthivyāṃ ca gayā puṇyā gayāyāṃ ca gayāśiraḥ /
GarPur, 1, 83, 39.1 gayāyāṃ na hi tatsthānaṃ yatra tīrthaṃ na vidyate /
GarPur, 1, 83, 39.2 pañcakrośe gayākṣetre yatra tatra tu piṇḍadaḥ //
GarPur, 1, 83, 42.2 gayāyāṃ dharmapṛṣṭhe ca sarasi brahmaṇastathā //
GarPur, 1, 83, 52.1 śuklakṛṣṇāvubhau pakṣau gayāyāṃ yo vasennaraḥ /
GarPur, 1, 83, 53.1 gayāyāṃ muṇḍapṛṣṭhaṃ ca aravindaṃ ca parvatam /
GarPur, 1, 83, 54.2 durlabhaṃ triṣu lokeṣu gayāyāṃ piṇḍapātanam //
GarPur, 1, 83, 58.2 gayāstho yo dadātyannaṃ pitarastena putriṇaḥ //
GarPur, 1, 83, 59.2 gayāṃ yāsyati yaḥ kaścitso 'smān saṃtarayiṣyati //
GarPur, 1, 83, 60.1 gayāprāptaṃ sutaṃ dṛṣṭvā pitṝṇāmutsavo bhavet /
GarPur, 1, 83, 63.1 sāvatīrṇā gayākṣetre pitṝṇāṃ tāraṇāya hi /
GarPur, 1, 83, 64.2 yadi putro gayāṃ gacchetkadācitkālaparyaye //
GarPur, 1, 83, 67.1 tarpayettu gayāviprānhavyakavyairvidhānataḥ /
GarPur, 1, 83, 67.2 sthānaṃ dehaparityāge gayāyāṃ tu vidhīyate //
GarPur, 1, 83, 68.1 yaḥ karoti vṛṣotsargaṃ gayākṣetre hyanuttame /
GarPur, 1, 83, 69.1 ātmano 'pi mahābuddhirgayāyāṃ tu tilairvinā /
GarPur, 1, 83, 70.2 tebhyo vyāsagayābhūmau piṇḍo deyo vidhānataḥ //
GarPur, 1, 84, 1.2 udyatastu gayāṃ gantuṃ śrāddhaṃ kṛtvā vidhānataḥ /
GarPur, 1, 84, 3.1 gṛhāccalitamātrasya gayāyāṃ gamanaṃ prati /
GarPur, 1, 84, 4.2 varjayitvā kurukṣetraṃ viśālāṃ virajāṃ gayām //
GarPur, 1, 84, 5.1 divā ca sarvadā rātrau gayāyāṃ śrāddhakṛdbhavet /
GarPur, 1, 84, 14.1 teṣāṃ piṇḍapradānārthamāgato 'smi gayāmimām /
GarPur, 1, 84, 24.2 anvaṣṭakāsu vṛddhau ca gayāyāṃ mṛtavāsare //
GarPur, 1, 84, 33.2 eṣṭavyā bahavaḥ puttrā yadyeko 'pi gayāṃ vrajet //
GarPur, 1, 84, 38.2 gayāyāṃ piṇḍadānena tava sarvaṃ bhaviṣyati //
GarPur, 1, 85, 21.2 mayā gayāṃ samāsādya pitṝṇāṃ niṣkṛtiḥ kṛtā //
GarPur, 1, 85, 22.1 āgato 'haṃ gayāṃ deva pitṛkārye gadādhara /
GarPur, 1, 85, 23.2 sarasvatīdharmakadhenupṛṣṭhā ete kurukṣetragatā gayāyām //
GarPur, 1, 86, 1.2 yeyaṃ pretaśilā khyātā gayāyāṃ sā tridhā sthitā /
GarPur, 1, 86, 8.2 gayā śiraśchādayitvā gurutvādāsthitā śilā //
GarPur, 1, 86, 39.2 pṛthivyāṃ sarvatīrthebhyo yathā śreṣṭhā gayā purī //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 163.1 na kāśī na gayā gaṅgā na revā na ca gautamī /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 10.2 gayāvimokṣāsthitadharmarakṣaḥ svakṣaḥ kṛtatryakṣasamastalakṣyaḥ //
Tantrāloka
TĀ, 8, 412.2 svapuraṃ gayādi khe ca vyoma pavitrāṣṭakaṃ ca bhuvanayugam //
TĀ, 8, 442.2 bhīmendrāṭṭahāsavimalakanakhalanākhalakurusthitigayākhyāḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 38.2 pitṛsthālīṃ gayāṃ vāpi gatvā puṇyarucir naraḥ //
Haribhaktivilāsa
HBhVil, 4, 154.4 gayāśrāddhasamaṃ proktaṃ pitṛbhyo dattam akṣayam //
HBhVil, 4, 199.2 kalpakoṭisahasrāṇi gayāśrāddhaphalaṃ labhet //
HBhVil, 4, 258.2 gadādharo gayāpuṇyaṃ pratyahaṃ tasya yacchati //
HBhVil, 4, 268.1 gaṅgā gayā kurukṣetraṃ prayāgaṃ puṣkarādi ca /
HBhVil, 4, 279.2 vidhihīnaṃ tu sampūrṇaṃ pitṝṇāṃ tu gayāsamam //
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 100.2 kathamidānīṃ bhagavaṃstathāgatena kumārabhūtena kapilavastunaḥ śākyanagarān niṣkasya gayānagarānnātidūre bodhimaṇḍavarāgragatena anuttarā samyaksaṃbodhirabhisaṃbuddhā /
SDhPS, 15, 10.3 sāṃprataṃ bhagavatā śākyamuninā tathāgatena śākyakulādabhiniṣkramya gayāhvaye mahānagare bodhimaṇḍavarāgragatena anuttarā samyaksaṃbodhirabhisaṃbuddheti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 44, 15.2 kedāraṃ ca prayāgaṃ ca kurukṣetraṃ gayā tathā //
SkPur (Rkh), Revākhaṇḍa, 44, 17.2 gayā nābhyāṃ yathā puṇyā cakratīrthaṃ ca tatsamam //
SkPur (Rkh), Revākhaṇḍa, 49, 29.2 idaṃ tīrthaṃ tu deveśa gayātīrthena te samam //
SkPur (Rkh), Revākhaṇḍa, 49, 42.2 gayādipañcasthāneṣu yaḥ śrāddhaṃ kurute naraḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 28.1 gayādisarvatīrthānāṃ phalamāpnoti mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 3.2 kurukṣetraṃ gayā gaṅgā naimiṣaṃ puṣkaraṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 84, 11.2 gaṅgā gayā kape revā yamunā ca sarasvatī /
SkPur (Rkh), Revākhaṇḍa, 97, 77.2 gayā ca naimiṣaṃ tīrthaṃ kurukṣetraṃ sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 142, 95.1 prayāge yadbhavetpuṇyaṃ gayāyāṃ ca tripuṣkare /
SkPur (Rkh), Revākhaṇḍa, 146, 50.2 gayāyāṃ puṣkare jyeṣṭhe prayāge naimiṣe tathā //
SkPur (Rkh), Revākhaṇḍa, 146, 110.2 tripuṣkare gayāyāṃ ca prabhāse naimiṣe tathā //
SkPur (Rkh), Revākhaṇḍa, 172, 67.1 gayāśire ca yatpuṇyaṃ prayāge makarakaṇṭake /
SkPur (Rkh), Revākhaṇḍa, 198, 72.2 gayāyāṃ vimalā nāma maṅgalā puruṣottame //
SkPur (Rkh), Revākhaṇḍa, 211, 22.3 kārttikyāṃ tu viśeṣeṇa gayātīrthena tatsamam //
SkPur (Rkh), Revākhaṇḍa, 220, 54.1 gayā gaṅgā kurukṣetre naimiṣe puṣkare tathā /
SkPur (Rkh), Revākhaṇḍa, 227, 32.1 varjayitvā kurukṣetraṃ viśālāṃ virajāṃ gayām /
SkPur (Rkh), Revākhaṇḍa, 232, 43.1 rudrāvarte gayāyāṃ ca vārāṇasyāṃ viśeṣataḥ /
Sātvatatantra
SātT, 2, 65.1 pākhaṇḍaśāstram adhikalpya suradviṣāṇāṃ kartā jinasya tanayo bhagavān gayāyām /