Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Āśvālāyanaśrautasūtra
Arthaśāstra
Carakasaṃhitā
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 5, 18, 13.1 devapīyuś carati martyeṣu garagīrṇo bhavaty asthibhūyān /
Baudhāyanadharmasūtra
BaudhDhS, 4, 8, 1.2 anyasya so 'ṃhasāviṣṭo garagīr iva sīdati //
Gautamadharmasūtra
GautDhS, 2, 6, 18.1 kuṇḍāśisomavikrayyagāradāhigaradāvakīrṇigaṇapreṣyāgamyāgāmihiṃsraparivittiparivettṛparyāhitaparyādhātṛtyaktātmadurvālakunakhiśyāvadantaśvitripaunarbhavakitavājaparājapreṣyaprātirūpikaśūdrāpatinirākṛtikilāsikusīdivaṇijśilpopajīvijyāvāditratālanṛtyagītaśīlān //
Jaiminīyabrāhmaṇa
JB, 1, 223, 2.0 devebhyo vā asurā garān prāgiran //
JB, 1, 223, 4.0 te garagiro 'manyanta //
JB, 1, 223, 5.0 te 'kāmayantāpemān garān gīrṇān hanīmahīti //
JB, 1, 223, 8.0 tenemān garān gīrṇān apāghnata //
JB, 1, 223, 10.0 tad yad garān gīrṇān apāghnata tad eva gārasya gāratvam //
JB, 1, 223, 11.0 sa yo garagīr manyetāpratigṛhyasya pratigṛhyānāśyānnasyānnam aśitvā sa etena stuvīta //
JB, 1, 223, 12.0 apa haiva taṃ garaṃ gīrṇaṃ hate //
JB, 1, 358, 19.0 atha yasyaitad avidvān prāyaścittiṃ karoti yathā śīrṇena śīrṇaṃ saṃdadhyācchīrṇe vā garam adhyādadhyāt tādṛk tat //
Pañcaviṃśabrāhmaṇa
PB, 9, 2, 16.0 idaṃ vaso sutam andha iti gāram etena vai gara indram aprīṇāt prīta evāsyaitenendro bhavati //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 3, 10.1 tvam imā oṣadhīr ity etat sadā prayuñjāno na gareṇa mriyate //
SVidhB, 3, 4, 3.1 garagolikāṃ vā samudge 'vadhāyāyāhi suṣamā hi ta ity etad gītvā vāgyataḥ prasvapet paśyati ha //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 5, 1.0 uśanasastomena garagīrṇam iva ātmānaṃ manyamāno yajeta //
Arthaśāstra
ArthaŚ, 14, 4, 1.1 svapakṣe paraprayuktānāṃ dūṣīviṣagarāṇāṃ pratīkāraḥ //
Carakasaṃhitā
Ca, Sū., 13, 55.1 annadviṣaśchardayanto jaṭharāmagarārditāḥ /
Ca, Sū., 27, 91.2 kālaśākaṃ tu kaṭukaṃ dīpanaṃ garaśophajit //
Ca, Sū., 27, 146.1 prācīnāmalakaṃ caiva doṣaghnaṃ garahāri ca /
Ca, Sū., 30, 28.0 tasyāyurvedasyāṅgānyaṣṭau tadyathā kāyacikitsā śālākyaṃ śalyāpahartṛkaṃ viṣagaravairodhikapraśamanaṃ bhūtavidyā kaumārabhṛtyakaṃ rasāyanaṃ vājīkaraṇamiti //
Ca, Nid., 1, 28.0 viṣamāśanād anaśanād annaparivartād ṛtuvyāpatter asātmyagandhopaghrāṇād viṣopahatasya codakasyopayogād garebhyo girīṇāṃ copaśleṣāt snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogāt mithyāsaṃsarjanādvā strīṇāṃ ca viṣamaprajananāt prajātānāṃ ca mithyopacārād yathoktānāṃ ca hetūnāṃ miśrībhāvād yathānidānaṃ dvandvānām anyatamaḥ sarve vā trayo doṣā yugapat prakopam āpadyante te prakupitās tayaivānupūrvyā jvaram abhinirvartayanti //
Rāmāyaṇa
Rām, Bā, 69, 25.1 saha tena gareṇaiva jātaḥ sa sagaro 'bhavat /
Rām, Ay, 12, 13.1 kim idaṃ bhāṣase rājan vākyaṃ gararujopamam /
Rām, Ay, 102, 18.1 sapatnyā tu garas tasyai datto garbhajighāṃsayā /
Rām, Ay, 102, 18.2 gareṇa saha tenaiva jātaḥ sa sagaro 'bhavat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 34.2 plīhagulmaghṛtavyāpadgarapāṇḍvāmayāñ jayet //
AHS, Sū., 6, 98.1 dīpanaṃ bhedanaṃ hanti garaśophakaphānilān /
AHS, Sū., 6, 108.2 surasaḥ sumukho nātividāhī garaśophahā //
AHS, Sū., 6, 156.2 śvāsakāsaprasekārśaḥplīhānāhagarodaram //
AHS, Sū., 7, 29.1 jāyate vipulaṃ cāyur gare 'py eṣa vidhiḥ smṛtaḥ /
AHS, Sū., 7, 29.2 viruddham api cāhāraṃ vidyād viṣagaropamam //
AHS, Sū., 16, 7.1 ūrustambhātisārāmagalarogagarodaraiḥ /
AHS, Sū., 18, 6.2 ṛte viṣagarājīrṇaviruddhābhyavahārataḥ //
AHS, Sū., 18, 8.2 jīrṇajvarodaragaracchardiplīhahalīmakāḥ //
AHS, Sū., 20, 11.2 toyamadyagarasnehapītānāṃ pātum icchatām //
AHS, Sū., 30, 3.1 sa peyo 'rśo'gnisādāśmagulmodaragarādiṣu /
AHS, Nidānasthāna, 1, 21.2 ṛtor duṣṭāt purovātād grahāveśād viṣād garāt //
AHS, Nidānasthāna, 12, 20.2 garadūṣīviṣādyaiśca saraktāḥ saṃcitā malāḥ //
AHS, Nidānasthāna, 13, 41.2 viṣavṛkṣānilasparśād garayogāvacūrṇanāt //
AHS, Cikitsitasthāna, 8, 67.2 gudajagrahaṇīpāṇḍukuṣṭhodaragarajvarān //
AHS, Cikitsitasthāna, 8, 148.2 pāṇḍugarodaragulmaplīhānāhāśmakṛcchraghnam //
AHS, Cikitsitasthāna, 10, 56.1 vātaśleṣmāmayān sarvān hanyād viṣagarāṃśca saḥ /
AHS, Cikitsitasthāna, 12, 23.2 pāṇḍuvidradhigulmārśaḥśoṣaśophagarodaram //
AHS, Cikitsitasthāna, 14, 96.2 gulmahṛdrogadurnāmaśophānāhagarodarān //
AHS, Cikitsitasthāna, 14, 106.2 apasmāragaronmādayoniśukrāmayāśmarīḥ //
AHS, Cikitsitasthāna, 15, 21.1 daṃṣṭrāviṣe mūlaviṣe sagare kṛtrime doṣe /
AHS, Cikitsitasthāna, 15, 30.2 udaraṃ garaṃ aṣṭhīlām ānāhaṃ gulmavidradhī //
AHS, Cikitsitasthāna, 15, 37.2 gulmānāṃ garadoṣāṇām udarāṇāṃ ca śāntaye //
AHS, Cikitsitasthāna, 16, 28.1 hṛnmūtrapūtiśukrāgnidoṣaśoṣagarodaram /
AHS, Cikitsitasthāna, 17, 16.3 vaivarṇyamūtrānilaśukradoṣaśvāsāruciplīhagarodaraṃ ca //
AHS, Cikitsitasthāna, 19, 7.1 bhagandaram apasmāram udaraṃ pradaraṃ garam /
AHS, Kalpasiddhisthāna, 1, 35.1 kāsagulmodaragare vāte śleṣmāśayasthite /
AHS, Kalpasiddhisthāna, 1, 41.2 kuṣṭhapāṇḍvāmayaplīhaśophagulmagarādiṣu //
AHS, Kalpasiddhisthāna, 2, 43.2 kalpyā gulmodaragaratvagrogamadhumehiṣu //
AHS, Kalpasiddhisthāna, 2, 50.1 śleṣmāmayodaragaraśvayathvādiṣu kalpayet /
AHS, Utt., 6, 29.2 pāṇḍukaṇḍūviṣe śoṣe mohe mehe gare jvare //
AHS, Utt., 35, 6.1 kṛtrimaṃ garasaṃjñaṃ tu kriyate vividhauṣadhaiḥ /
AHS, Utt., 35, 49.1 garam āhārasaṃpṛktaṃ yacchantyāsannavartinaḥ /
AHS, Utt., 35, 50.1 viṣāṇāṃ cālpavīryāṇāṃ yogo gara iti smṛtaḥ /
AHS, Utt., 35, 55.1 garārto nāśam āpnoti kaścit sadyo 'cikitsitaḥ /
AHS, Utt., 35, 55.2 garārto vāntavān bhuktvā tat pathyaṃ pānabhojanam //
AHS, Utt., 35, 58.2 pibed rasena vāmlena garopahatapāvakaḥ //
AHS, Utt., 35, 59.2 garatṛṣṇārujākāsaśvāsahidhmājvarāpaham //
AHS, Utt., 36, 85.1 bhujaṅgalūtonduravṛścikādyair viṣūcikājīrṇagarajvaraiśca /
AHS, Utt., 39, 53.1 viśeṣataḥ kuṣṭhakilāsagulmaviṣajvaronmādagarodarāṇi /
AHS, Utt., 40, 49.1 vṛṣo 'srapitte kuṭajo 'tisāre bhallātako 'rśaḥsu gareṣu hema /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 39.2 śvāsakāsaprasekārśaḥplīhānāhagarodaram //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 74.1 rajjuśastrāgnipānīyajarājvaragarakṣudhām /
Daśakumāracarita
DKCar, 2, 7, 38.0 tadasahā ca sā satī gararasādinā sadyaḥ saṃtiṣṭheta //
Harivaṃśa
HV, 10, 25.1 sagaras tu suto bāhor jajñe saha gareṇa vai /
HV, 10, 28.2 kathaṃ sa sagaro jāto gareṇaiva sahācyutaḥ /
HV, 10, 33.2 sapatnyā ca garas tasyā dattaḥ pūrvam abhūt kila //
HV, 10, 35.1 tasyāśrame ca taṃ garbhaṃ gareṇaiva sahācyutam /
Liṅgapurāṇa
LiPur, 1, 106, 16.2 kālīṃ garālaṃkṛtakālakaṇṭhīm upendrapadmodbhavaśakramukhyāḥ //
Suśrutasaṃhitā
Su, Sū., 38, 63.1 gaṇastrapvādirityeṣa garakrimiharaḥ paraḥ /
Su, Sū., 43, 8.1 dhāmārgavasyāpi madanaphalamajjavadupayogo viśeṣatastu garagulmodarakāsaśvāsaśleṣmāmayeṣu vāyau ca kaphasthānagate //
Su, Sū., 45, 84.1 takraṃ madhuramamlaṃ kaṣāyānurasam uṣṇavīryaṃ laghu rūkṣam agnidīpanaṃ garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatpraśamanam avṛṣyaṃ ca //
Su, Sū., 45, 107.1 sarpiḥ purāṇaṃ saraṃ kaṭuvipākaṃ tridoṣāpahaṃ mūrcchāmadonmādodarajvaragaraśoṣāpasmārayoniśrotrākṣiśiraḥśūlaghnaṃ dīpanaṃ bastinasyākṣipūraṇeṣūpadiśyate //
Su, Sū., 45, 227.1 garacetovikāraghnaṃ tīkṣṇaṃ grahaṇiroganut /
Su, Sū., 46, 158.2 garadoṣaharaṃ nīpaṃ prācīnāmalakaṃ tathā //
Su, Sū., 46, 234.2 tadvattu sumukho jñeyo viśeṣādgaranāśanaḥ //
Su, Sū., 46, 272.1 dīpanaṃ kālaśākaṃ tu garadoṣaharaṃ kaṭu /
Su, Nid., 7, 12.1 yasmai prayacchantyarayo garāṃśca duṣṭāmbudūṣīviṣasevanādvā /
Su, Cik., 13, 14.2 mehaṃ kuṣṭhamapasmāramunmādaṃ ślīpadaṃ garam //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 33, 18.1 vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti //
Su, Cik., 38, 63.2 galagaṇḍagaraglāniślīpadodararogiṇām //
Su, Cik., 40, 47.1 nasyena parihartavyo bhuktavān apatarpito 'tyarthataruṇapratiśyāyī garbhiṇī pītasnehodakamadyadravo 'jīrṇī dattabastiḥ kruddho garārtastṛṣitaḥ śokābhibhūtaḥ śrānto bālo vṛddho vegāvarodhitaḥ śiraḥsnātukāmaśceti anārtave cābhre nasyadhūmau pariharet //
Su, Ka., 6, 11.1 pāṇḍvāmayagaraśvāsamandāgnijvarakāsanut /
Su, Ka., 8, 24.2 yogair nānāvidhair eṣāṃ cūrṇāni garamādiśet //
Su, Utt., 39, 232.1 jīrṇajvaraśvāsakāsagulmonmādagarāpaham /
Su, Utt., 61, 33.1 kṛmikuṣṭhagaraśvāsabalāsaviṣamajvarān /
Viṣṇupurāṇa
ViPur, 4, 3, 27.1 tasyāś ca sapatnyā garbhastambhanāya garo dattaḥ //
ViPur, 4, 3, 35.1 tatra katipayadinābhyantare ca sahaiva tena gareṇātitejasvī bālako jajñe //
Viṣṇusmṛti
ViSmṛ, 5, 11.1 garadāgnidaprasahyataskarān strībālapuruṣaghātinaś ca //
Bhāgavatapurāṇa
BhāgPur, 8, 8, 1.2 pīte gare vṛṣāṅkeṇa prītāste 'maradānavāḥ /
Bhāratamañjarī
BhāMañj, 13, 1609.2 paradārābhigāmī ca garadaḥ somavikrayī /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 171.2 śophapāṇḍuviṣadhvaṃsī gareṣu vamane hitaḥ //
DhanvNigh, 1, 188.2 kāsagulmodaragare vāte śleṣmāśayasthite //
DhanvNigh, 1, 191.2 kuṣṭhapāṇḍvāmayaplīhaśophagulmagarādiṣu //
DhanvNigh, 1, 226.2 abhiṣyaṇṇatanau granthyāṃ pramehe jaṭhare gare //
Garuḍapurāṇa
GarPur, 1, 22, 10.1 pūjayenmaṇḍale śambhuṃ padmagarbhe garāṅkitam /
GarPur, 1, 162, 39.2 viṣavṛkṣānilasparśādgarayogāvacūrṇanāt //
GarPur, 1, 166, 10.2 cakre tīvrarujāśvāsagarāmayavivarṇatāḥ //
Madanapālanighaṇṭu
MPālNigh, 4, 16.1 śophakuṣṭhapramehārśogarapāṇḍukrimīñjayet /
MPālNigh, 4, 66.2 cumbako lekhanaḥ śīto medoviṣagarāpahaḥ //
Rasaprakāśasudhākara
RPSudh, 4, 20.4 doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi //
RPSudh, 6, 12.2 kiṃcitpītā ca susnigdhā garadoṣavināśinī //
Rasaratnasamuccaya
RRS, 2, 122.2 rasāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham //
RRS, 5, 19.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //
RRS, 5, 114.2 yakṣmavyādhinibarhaṇaṃ garaharaṃ doṣatrayonmūlanam /
RRS, 16, 138.1 kuryāddīpanamuddhataṃ ca pacanaṃ duṣṭāmasaṃśoṣaṇaṃ tundasthaulyanibarhaṇaṃ garaharaṃ mūlārtiśūlāpaham /
Rasaratnākara
RRĀ, Ras.kh., 4, 81.1 oṃ garaviṣaṃ dṛṣṭau gṛhṇāmi svāhā /
Rasendracintāmaṇi
RCint, 6, 72.2 sarvadoṣapraśamanaṃ viṣaghnaṃ garanāśanam //
Rasendracūḍāmaṇi
RCūM, 10, 74.2 rāsāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham //
RCūM, 14, 22.1 snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /
RCūM, 14, 23.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //
RCūM, 14, 63.1 viṣaṃ garaṃ ca vegena vāmayatyeva niścitam /
Rasendrasārasaṃgraha
RSS, 1, 278.1 tāmram uṣṇaṃ garaharaṃ yakṛtplīhodarāpaham /
Ānandakanda
ĀK, 2, 4, 53.1 viṣaṃ garaṃ ca vegena vāmayatyeva niścitam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 238.2 jvaraṃ garamajīrṇaṃ ca jayedrogaharo rasaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 14.0 pānīyas tu gulmodaragarāgniśūlājīrṇānāhaśarkarāśmaryabhyantaravidradhiḥ kṛmiviṣārśaḥsūpayujyate iti //
Abhinavacintāmaṇi
ACint, 1, 112.3 dagdhāṅge śiśire ca pīnasagare pathyo 'lpa uṣṇaḥ kaṭuḥ //
Bhāvaprakāśa
BhPr, 6, 8, 42.1 kaphaṃ pittaṃ garaṃ śūlaṃ śothārśaḥplīhapāṇḍutāḥ /
BhPr, 6, 8, 105.2 hṛllāsakuṣṭhajvarakāmalāśca plīhāmavātau ca garaṃ nihanti //
BhPr, 6, 8, 144.2 cumbako lekhanaḥ śīto medoviṣagarāpahaḥ //
BhPr, 7, 3, 103.1 kaphaṃ pittaṃ garaṃ śūlaṃ śophārśaḥplīhapāṇḍutāḥ /
BhPr, 7, 3, 201.2 hṛllāsakaṇḍūjvarakāmalāṃśca plīhāmavātau ca garaṃ nihanti //
Kaiyadevanighaṇṭu
KaiNigh, 2, 6.1 doṣatrayakṣayonmādagarodaraviṣajvarān /
KaiNigh, 2, 25.2 kaphapittaṃ garaṃ śūlaṃ śophārśaḥkuṣṭhapāṇḍutāḥ //
KaiNigh, 2, 27.1 vayasaḥ sthāpanaṃ vṛṣyaṃ śophakuṣṭhagaraṃ jayet /
Rasasaṃketakalikā
RSK, 4, 76.1 kuryāddīpanam adbhutaṃ pacanaṃ duṣṭāmayocchedanaṃ tundasthaulyanibarhaṇaṃ garaharaḥ śūlārtimūlāpahaḥ /
RSK, 5, 20.2 garabhṛṅgoṣaṇaṃ cūrṇaṃ sājyaṃ vā tadviṣāpaham //
Saddharmapuṇḍarīkasūtra
SDhPS, 15, 57.1 sa ca vaidyaḥ pravāsagato bhavet te cāsya sarve putrā garapīḍā vā viṣapīḍā vā bhaveyuḥ //
SDhPS, 15, 58.1 tena gareṇa vā viṣeṇa vā duḥkhābhir vedanābhirabhitūrṇā bhaveyuḥ //
SDhPS, 15, 59.1 te tena gareṇa vā viṣeṇa vā dahyamānāḥ pṛthivyāṃ prapateyuḥ //
SDhPS, 15, 61.1 te cāsya putrāstena gareṇa vā viṣeṇa vā duḥkhābhirvedanābhirārtāḥ //
SDhPS, 15, 64.1 tadasmākam asmād ātmoparodhād garādvā viṣādvā parimocayasva //
SDhPS, 15, 67.1 idaṃ yūyaṃ putrā mahābhaiṣajyaṃ pītvā kṣipramevāsmād garādvā viṣādvā parimokṣyadhve svasthā bhaviṣyatha arogāśca //
SDhPS, 15, 73.2 ime mama putrā anena gareṇa vā viṣeṇa vā viparītasaṃjñinaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 156, 25.1 vārddhuṣye paṅktigarade devabrāhmaṇadūṣake /
SkPur (Rkh), Revākhaṇḍa, 159, 19.1 haranvastraṃ bhavedgodhā garadaḥ pavanāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 69.1 agnido garadaścaiva rājagāmī ca paiśunī /