Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 28, 1.3 garutmān pakṣirāṭ tūrṇaṃ samprāpto vibudhān prati //
MBh, 1, 29, 16.1 taṃ vavre vāhanaṃ kṛṣṇo garutmantaṃ mahābalam /
MBh, 1, 30, 23.5 yaḥ saṃsmaren nityam atandrito naro garutmato mūrtim athārcayed gṛhe /
MBh, 1, 60, 54.3 bhāryā garutmataścaiva bhāsī krauñcī śukī tathā /
MBh, 1, 212, 1.403 kṣobhayitvā puraśreṣṭhaṃ garutmān iva sāgaram /
MBh, 2, 2, 23.7 sa gato dvārakāṃ viṣṇur garutmān iva vegavān /
MBh, 2, 22, 22.1 cintayāmāsa kṛṣṇo 'tha garutmantaṃ sa cābhyayāt /
MBh, 2, 22, 23.2 tasthau rathavare tasmin garutmān pannagāśanaḥ //
MBh, 3, 50, 22.2 nipetus te garutmantaḥ sā dadarśātha tān khagān //
MBh, 3, 157, 66.2 abhidudrāva taṃ tūrṇaṃ garutmān iva pannagam //
MBh, 5, 103, 19.1 garutmanmanyase ''tmānaṃ balavantaṃ sudurbalam /
MBh, 5, 103, 30.1 tataścakre sa bhagavān prasādaṃ vai garutmataḥ /
MBh, 5, 110, 1.2 garutman bhujagendrāre suparṇa vinatātmaja /
MBh, 6, 79, 50.1 sa śaraḥ preṣitastena garutmān iva vegavān /
MBh, 6, 101, 12.1 taiḥ praviṣṭair mahāvegair garutmadbhir ivāhave /
MBh, 7, 114, 87.1 sa garutmān ivākāśe prārthayan bhujagottamam /
MBh, 8, 40, 68.2 eko bahūn abhyapatad garutman pannagān iva //
MBh, 9, 54, 14.2 bibhrad rūpaṃ mahārāja sadṛśaṃ hi garutmataḥ //
MBh, 9, 57, 23.2 yuyudhāte garutmantau yathā nāgāmiṣaiṣiṇau //
MBh, 12, 314, 6.1 pakṣirājo garutmāṃśca yaṃ nityam adhigacchati /
MBh, 12, 324, 30.2 garutmantaṃ mahāvegam ābabhāṣe smayann iva //
MBh, 12, 324, 34.1 garutmān atha vikṣipya pakṣau mārutavegavān /