Occurrences

Baudhāyanadharmasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Maṇimāhātmya
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Śyainikaśāstra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 10.17 oṃ garutmantaṃ tarpayāmi /
Maitrāyaṇīsaṃhitā
MS, 2, 10, 6, 5.3 suparṇo 'si garutmān /
Taittirīyasaṃhitā
TS, 5, 1, 10, 58.1 suparṇo 'si garutmān iti avekṣate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 4.1 suparṇo 'si garutmāṃs trivṛt te śiro gāyatraṃ cakṣur bṛhadrathantare pakṣau /
VSM, 12, 4.4 suparṇo 'si garutmān divaṃ gaccha svaḥ pata //
Āpastambaśrautasūtra
ĀpŚS, 16, 10, 12.1 suparṇo 'si garutmān ity ukhyam avekṣya suparṇo 'si garutmān ity ādāyotthāyopari nābher dhārayamāṇo viṣṇoḥ kramo 'sīti caturo viṣṇukramān prācaḥ krāmati //
ĀpŚS, 16, 10, 12.1 suparṇo 'si garutmān ity ukhyam avekṣya suparṇo 'si garutmān ity ādāyotthāyopari nābher dhārayamāṇo viṣṇoḥ kramo 'sīti caturo viṣṇukramān prācaḥ krāmati //
Ṛgveda
ṚV, 1, 164, 46.1 indram mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān /
ṚV, 10, 149, 3.2 suparṇo aṅga savitur garutmān pūrvo jātaḥ sa u asyānu dharma //
Buddhacarita
BCar, 13, 54.2 munirna tatrāsa na saṃcukoca ravairgarutmāniva vāyasānām //
Mahābhārata
MBh, 1, 28, 1.3 garutmān pakṣirāṭ tūrṇaṃ samprāpto vibudhān prati //
MBh, 1, 29, 16.1 taṃ vavre vāhanaṃ kṛṣṇo garutmantaṃ mahābalam /
MBh, 1, 30, 23.5 yaḥ saṃsmaren nityam atandrito naro garutmato mūrtim athārcayed gṛhe /
MBh, 1, 60, 54.3 bhāryā garutmataścaiva bhāsī krauñcī śukī tathā /
MBh, 1, 212, 1.403 kṣobhayitvā puraśreṣṭhaṃ garutmān iva sāgaram /
MBh, 2, 2, 23.7 sa gato dvārakāṃ viṣṇur garutmān iva vegavān /
MBh, 2, 22, 22.1 cintayāmāsa kṛṣṇo 'tha garutmantaṃ sa cābhyayāt /
MBh, 2, 22, 23.2 tasthau rathavare tasmin garutmān pannagāśanaḥ //
MBh, 3, 50, 22.2 nipetus te garutmantaḥ sā dadarśātha tān khagān //
MBh, 3, 157, 66.2 abhidudrāva taṃ tūrṇaṃ garutmān iva pannagam //
MBh, 5, 103, 19.1 garutmanmanyase ''tmānaṃ balavantaṃ sudurbalam /
MBh, 5, 103, 30.1 tataścakre sa bhagavān prasādaṃ vai garutmataḥ /
MBh, 5, 110, 1.2 garutman bhujagendrāre suparṇa vinatātmaja /
MBh, 6, 79, 50.1 sa śaraḥ preṣitastena garutmān iva vegavān /
MBh, 6, 101, 12.1 taiḥ praviṣṭair mahāvegair garutmadbhir ivāhave /
MBh, 7, 114, 87.1 sa garutmān ivākāśe prārthayan bhujagottamam /
MBh, 8, 40, 68.2 eko bahūn abhyapatad garutman pannagān iva //
MBh, 9, 54, 14.2 bibhrad rūpaṃ mahārāja sadṛśaṃ hi garutmataḥ //
MBh, 9, 57, 23.2 yuyudhāte garutmantau yathā nāgāmiṣaiṣiṇau //
MBh, 12, 314, 6.1 pakṣirājo garutmāṃśca yaṃ nityam adhigacchati /
MBh, 12, 324, 30.2 garutmantaṃ mahāvegam ābabhāṣe smayann iva //
MBh, 12, 324, 34.1 garutmān atha vikṣipya pakṣau mārutavegavān /
Rāmāyaṇa
Rām, Ār, 29, 5.2 prāṇān apahariṣyāmi garutmān amṛtaṃ yathā //
Rām, Ki, 65, 4.2 garutmān iva vikhyāta uttamaḥ sarvapakṣiṇām //
Rām, Yu, 40, 46.2 garutmān iha samprāpto yuvayoḥ sāhyakāraṇāt //
Rām, Yu, 91, 5.2 ṛṣidānavadaityāśca garutmantaśca khecarāḥ //
Rām, Yu, 92, 22.2 karṣantvantrāṇi patagā garutmanta ivoragān //
Rām, Yu, 97, 12.2 vājitaṃ vividhair vājaiścārucitrair garutmataḥ //
Rām, Utt, 32, 62.2 sahasā pratijagrāha garutmān iva pannagam //
Amarakośa
AKośa, 1, 35.2 garutmāngaruḍastārkṣyo vainateyaḥ khageśvaraḥ //
AKośa, 2, 255.1 nīḍodbhavāḥ garutmantaḥ pitsanto nabhasaṃgamāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 501.2 ākrāman sapta saptāpi garutmanta ivoragān //
Kirātārjunīya
Kir, 16, 43.2 garutmatā saṃhatibhir vihāyaḥ kṣaṇaprakāśābhir ivāvatene //
Kūrmapurāṇa
KūPur, 2, 44, 98.2 nārādāgamanaṃ caiva yātrā caiva garutmataḥ //
Liṅgapurāṇa
LiPur, 1, 82, 62.2 garutmān khagatiścaiva pakṣirāṭ nāgamardanaḥ //
Matsyapurāṇa
MPur, 93, 99.1 garutmānadhikastatra saṃpūjyaḥ śriyamicchatā /
MPur, 122, 15.2 saṃbhṛtaṃ ca hṛtaṃ caiva māturarthe garutmatā //
MPur, 150, 218.1 garutmantamapaśyantaḥ kalpāntānalasaṃnibham /
MPur, 152, 6.2 uvāca ca garutmantaṃ tasminsutumule raṇe //
MPur, 152, 7.1 garutmankaccidaśrāntastvamasminnapi sāmpratam /
MPur, 152, 19.2 grastumaicchadraṇe daityaḥ sa garutmantamacyutam //
MPur, 153, 118.1 tato garutmatastasmātsahasrāṇi viniryayuḥ /
MPur, 153, 118.2 tairgarutmadbhirāsādya jambho bhujagarūpavān //
MPur, 153, 157.1 sa jaitraṃ rathamāsthāya sahasreṇa garutmatām /
MPur, 153, 193.1 skandhe garutmataḥ so'pi niṣasāda vicetanaḥ /
Tantrākhyāyikā
TAkhy, 1, 432.1 sarva eva vayam ākrandena garutmantam udvejayāmaḥ //
Viṣṇupurāṇa
ViPur, 5, 30, 37.2 ityuktaḥ sa prahasyaināṃ pārijātaṃ garutmati /
ViPur, 5, 30, 62.1 garutmānapi vaktreṇa pakṣābhyāṃ nakharāṅkuraiḥ /
ViPur, 5, 33, 50.1 tato 'niruddhamāropya sapatnīkaṃ garutmati /
ViPur, 5, 34, 13.3 garutmantamathāruhya tvaritaṃ tatpuraṃ yayau //
ViPur, 5, 34, 23.2 garutmāneṣa nirdiṣṭaḥ samārohatu te dhvajam //
ViPur, 5, 34, 24.3 pothito gadayā bhagno garutmāṃśca garutmatā //
ViPur, 5, 34, 24.3 pothito gadayā bhagno garutmāṃśca garutmatā //
Abhidhānacintāmaṇi
AbhCint, 2, 145.2 pakṣisvāmī kāśyapiḥ svarṇakāyastārkṣyaḥ kāmāyurgarutmānsudhāhṛt //
Bhāgavatapurāṇa
BhāgPur, 3, 19, 11.2 jagrāha līlayā prāptāṃ garutmān iva pannagīm //
BhāgPur, 3, 21, 11.1 vinyastacaraṇāmbhojam aṃsadeśe garutmataḥ /
BhāgPur, 4, 9, 1.3 sahasraśīrṣāpi tato garutmatā madhor vanaṃ bhṛtyadidṛkṣayā gataḥ //
Bhāratamañjarī
BhāMañj, 5, 391.2 sumukhasya vayaḥ kiṃ tu pratijñāto garutmatā //
Garuḍapurāṇa
GarPur, 1, 11, 38.1 kaṃ ṭaṃ paṃ śaṃ garutmānsyājjaṃ khaṃ vaṃ ca sudarśanam /
GarPur, 1, 19, 34.1 japtvā saptāṣṭasāhasraṃ garutmāniva sarvagaḥ /
GarPur, 1, 71, 3.2 garutmānpannagendrasya prahartumupacakrame //
GarPur, 1, 71, 6.1 tatraiva kiṃcit patatastu pittādupetya jagrāha tato garutmān /
Kathāsaritsāgara
KSS, 2, 4, 143.2 ānīya vijane tyaktā sā śākheha garutmatā //
KSS, 3, 4, 89.2 gatiṃ garutmato dṛṣṭāṃ vegasabrahmacāriṇaḥ //
KSS, 4, 2, 204.2 samayaṃ prārthanāpūrvaṃ cakāraivaṃ garutmataḥ //
KSS, 4, 2, 212.1 kiṃ na prathamam ātmaiva tena datto garutmate /
KSS, 4, 2, 214.1 tad ahaṃ tāvad adyaikaṃ rakṣāmi tvāṃ garutmataḥ /
KSS, 4, 2, 236.1 mā mā garutman naivaiṣa nāgo nāgo hyahaṃ tava /
KSS, 4, 2, 238.2 buddhvā taṃ bhakṣitaṃ mohād garutmān abhyatapyata //
Maṇimāhātmya
MaṇiMāh, 1, 13.1 garutmatsthāpitaṃ liṅgaṃ sarvapāpavimocakam /
MaṇiMāh, 1, 17.1 garutmataḥ samudgārān maṇikalā mahānadī /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 12.2 indraṃ mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān /
Rasaratnasamuccaya
RRS, 2, 119.1 pītvā hālāhalaṃ vāntaṃ pītāmṛtagarutmatā /
Rasendracūḍāmaṇi
RCūM, 10, 71.2 pītvā hālāhalaṃ vāntaṃ pītāmṛtagarutmatā //
Rājanighaṇṭu
RājNigh, 2, 22.1 jitvā javād ajarasainyam ihājahāra vīraḥ purā yudhi sudhākalaśaṃ garutmān /
RājNigh, Siṃhādivarga, 103.2 vakratuṇḍaśca dākṣāyyo garutmān dūradarśanaḥ //
Tantrāloka
TĀ, 8, 141.1 ṣaṣṭhe garutmān anyasmin gaṅgānyatra vṛṣo vibhuḥ /
Ānandakanda
ĀK, 1, 21, 77.2 garutmantaṃ hanūmantaṃ tṛtīyāvaraṇasya ca //
Śyainikaśāstra
Śyainikaśāstra, 7, 9.1 garutmatormikāyukto yāṅgulīvidbhiṣagvṛtaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 10.2 garutmantaṃ ca vinatāsūta kadrūr ahīnatha //
SkPur (Rkh), Revākhaṇḍa, 90, 39.2 acintayadgarutmantaṃ śatrusaṅghavināśanam //
SkPur (Rkh), Revākhaṇḍa, 90, 55.1 garutmānavadhītsainyamavadhyaṃ yatsurāsuraiḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 53.1 garutmānvāhanaṃ yasya śriyā ca sahito hariḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 10.2 garutmato vai vinatā sarpāṇāṃ kadrureva ca //