Occurrences

Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Rājanighaṇṭu
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Maitrāyaṇīsaṃhitā
MS, 2, 10, 6, 5.3 suparṇo 'si garutmān /
Taittirīyasaṃhitā
TS, 5, 1, 10, 58.1 suparṇo 'si garutmān iti avekṣate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 4.1 suparṇo 'si garutmāṃs trivṛt te śiro gāyatraṃ cakṣur bṛhadrathantare pakṣau /
VSM, 12, 4.4 suparṇo 'si garutmān divaṃ gaccha svaḥ pata //
Āpastambaśrautasūtra
ĀpŚS, 16, 10, 12.1 suparṇo 'si garutmān ity ukhyam avekṣya suparṇo 'si garutmān ity ādāyotthāyopari nābher dhārayamāṇo viṣṇoḥ kramo 'sīti caturo viṣṇukramān prācaḥ krāmati //
ĀpŚS, 16, 10, 12.1 suparṇo 'si garutmān ity ukhyam avekṣya suparṇo 'si garutmān ity ādāyotthāyopari nābher dhārayamāṇo viṣṇoḥ kramo 'sīti caturo viṣṇukramān prācaḥ krāmati //
Ṛgveda
ṚV, 1, 164, 46.1 indram mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān /
ṚV, 10, 149, 3.2 suparṇo aṅga savitur garutmān pūrvo jātaḥ sa u asyānu dharma //
Buddhacarita
BCar, 13, 54.2 munirna tatrāsa na saṃcukoca ravairgarutmāniva vāyasānām //
Mahābhārata
MBh, 1, 28, 1.3 garutmān pakṣirāṭ tūrṇaṃ samprāpto vibudhān prati //
MBh, 1, 212, 1.403 kṣobhayitvā puraśreṣṭhaṃ garutmān iva sāgaram /
MBh, 2, 2, 23.7 sa gato dvārakāṃ viṣṇur garutmān iva vegavān /
MBh, 2, 22, 23.2 tasthau rathavare tasmin garutmān pannagāśanaḥ //
MBh, 3, 157, 66.2 abhidudrāva taṃ tūrṇaṃ garutmān iva pannagam //
MBh, 6, 79, 50.1 sa śaraḥ preṣitastena garutmān iva vegavān /
MBh, 7, 114, 87.1 sa garutmān ivākāśe prārthayan bhujagottamam /
MBh, 8, 40, 68.2 eko bahūn abhyapatad garutman pannagān iva //
MBh, 12, 314, 6.1 pakṣirājo garutmāṃśca yaṃ nityam adhigacchati /
MBh, 12, 324, 34.1 garutmān atha vikṣipya pakṣau mārutavegavān /
Rāmāyaṇa
Rām, Ār, 29, 5.2 prāṇān apahariṣyāmi garutmān amṛtaṃ yathā //
Rām, Ki, 65, 4.2 garutmān iva vikhyāta uttamaḥ sarvapakṣiṇām //
Rām, Yu, 40, 46.2 garutmān iha samprāpto yuvayoḥ sāhyakāraṇāt //
Rām, Utt, 32, 62.2 sahasā pratijagrāha garutmān iva pannagam //
Amarakośa
AKośa, 1, 35.2 garutmāngaruḍastārkṣyo vainateyaḥ khageśvaraḥ //
Liṅgapurāṇa
LiPur, 1, 82, 62.2 garutmān khagatiścaiva pakṣirāṭ nāgamardanaḥ //
Matsyapurāṇa
MPur, 93, 99.1 garutmānadhikastatra saṃpūjyaḥ śriyamicchatā /
Viṣṇupurāṇa
ViPur, 5, 30, 62.1 garutmānapi vaktreṇa pakṣābhyāṃ nakharāṅkuraiḥ /
ViPur, 5, 34, 23.2 garutmāneṣa nirdiṣṭaḥ samārohatu te dhvajam //
ViPur, 5, 34, 24.3 pothito gadayā bhagno garutmāṃśca garutmatā //
Abhidhānacintāmaṇi
AbhCint, 2, 145.2 pakṣisvāmī kāśyapiḥ svarṇakāyastārkṣyaḥ kāmāyurgarutmānsudhāhṛt //
Bhāgavatapurāṇa
BhāgPur, 3, 19, 11.2 jagrāha līlayā prāptāṃ garutmān iva pannagīm //
Garuḍapurāṇa
GarPur, 1, 11, 38.1 kaṃ ṭaṃ paṃ śaṃ garutmānsyājjaṃ khaṃ vaṃ ca sudarśanam /
GarPur, 1, 19, 34.1 japtvā saptāṣṭasāhasraṃ garutmāniva sarvagaḥ /
GarPur, 1, 71, 3.2 garutmānpannagendrasya prahartumupacakrame //
GarPur, 1, 71, 6.1 tatraiva kiṃcit patatastu pittādupetya jagrāha tato garutmān /
Kathāsaritsāgara
KSS, 4, 2, 238.2 buddhvā taṃ bhakṣitaṃ mohād garutmān abhyatapyata //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 12.2 indraṃ mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān /
Rājanighaṇṭu
RājNigh, 2, 22.1 jitvā javād ajarasainyam ihājahāra vīraḥ purā yudhi sudhākalaśaṃ garutmān /
RājNigh, Siṃhādivarga, 103.2 vakratuṇḍaśca dākṣāyyo garutmān dūradarśanaḥ //
Tantrāloka
TĀ, 8, 141.1 ṣaṣṭhe garutmān anyasmin gaṅgānyatra vṛṣo vibhuḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 55.1 garutmānavadhītsainyamavadhyaṃ yatsurāsuraiḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 53.1 garutmānvāhanaṃ yasya śriyā ca sahito hariḥ /