Occurrences

Vaitānasūtra
Aṣṭādhyāyī
Mahābhārata
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Viṣṇupurāṇa
Ṭikanikayātrā
Bījanighaṇṭu
Garuḍapurāṇa
Smaradīpikā
Skandapurāṇa (Revākhaṇḍa)

Vaitānasūtra
VaitS, 8, 3, 2.1 cāturmāsyavaiśvadevagargabaidacchandomavatparākāntarvasvaśvamedhatryahāṇāṃ śagdhy ū ṣu śacīpata iti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 105.0 gargādibhyo yañ //
Mahābhārata
MBh, 7, 10, 15.2 vatsagargakarūṣāṃśca puṇḍrāṃścāpyajayad raṇe //
MBh, 7, 164, 88.1 sikatāḥ pṛśnayo gargā vālakhilyā marīcipāḥ /
MBh, 9, 36, 15.1 yatra gargeṇa vṛddhena tapasā bhāvitātmanā /
MBh, 9, 36, 17.1 tatra gargaṃ mahābhāgam ṛṣayaḥ suvratā nṛpa /
MBh, 12, 59, 117.2 maharṣir bhagavān gargastasya sāṃvatsaro 'bhavat //
MBh, 12, 306, 58.2 gautamasyārṣṭiṣeṇasya gargasya ca mahātmanaḥ //
MBh, 12, 326, 88.1 yaḥ kālayavanaḥ khyāto gargatejo'bhisaṃvṛtaḥ /
Harivaṃśa
HV, 22, 8.2 jagāma sa ratho nāśaṃ śāpād gargasya dhīmataḥ //
HV, 22, 9.1 gargasya hi sutaṃ bālaṃ sa rājā janamejayaḥ /
HV, 23, 53.2 suhotraṃ sutahotāraṃ gayaṃ gargaṃ tathaiva ca //
Kūrmapurāṇa
KūPur, 1, 51, 17.1 parāśaraśca gargaśca bhārgavaścāṅgirāstathā /
KūPur, 1, 51, 26.2 kuśikaścaiva gargaśca mitraka ṛṣya eva ca //
Liṅgapurāṇa
LiPur, 1, 7, 43.1 parāśaraś ca gargaś ca bhārgavaścāṅgirās tathā /
LiPur, 1, 24, 45.1 parāśaraś ca gargaś ca bhārgavāṅgirasau tadā /
LiPur, 1, 24, 131.2 kuśikaś caiva gargaś ca mitraḥ kauruṣya eva ca //
LiPur, 1, 66, 72.1 jagāma sa ratho nāśaṃ śāpādgargasya dhīmataḥ /
LiPur, 1, 66, 72.2 gargasya hi sutaṃ bālaṃ sa rājā janamejayaḥ //
Matsyapurāṇa
MPur, 20, 3.2 vāgduṣṭaḥ pitṛvartī ca gargaśiṣyāstadābhavan //
MPur, 20, 5.1 gargādeśādvane dogdhrīṃ rakṣantaste tapodhanāḥ /
MPur, 49, 36.1 bṛhatkṣatro mahāvīryo naro gargaśca vīryavān /
MPur, 49, 37.2 gargasya caiva dāyādaḥ śibirvidvānajāyata //
MPur, 49, 38.1 smṛtāḥ śaibyāstato gargāḥ kṣatropetā dvijātayaḥ /
MPur, 49, 41.1 gargāḥ saṃkṛtayaḥ kāvyāḥ kṣatropetā dvijātayaḥ /
MPur, 145, 100.2 kṛtavācastathā gargaḥ smṛtisaṃkṛtireva ca //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 7.1 lakṣaṇaṃ paśvavayavasthaṃ gotrasya smṛtihetur vidānām idaṃ gargāṇām idam iti //
Viṣṇupurāṇa
ViPur, 2, 5, 26.1 yam ārādhya purāṇarṣir gargo jyotīṃṣi tattvataḥ /
ViPur, 4, 19, 21.1 bṛhatkṣatramahāvīryanagaragargā 'bhavan manyuputrāḥ //
ViPur, 4, 19, 23.1 gargācchiniḥ tataś ca gārgyāḥ śainyāḥ kṣatropetā dvijātayo babhūvuḥ //
ViPur, 5, 6, 8.1 gargaśca gokule tatra vasudevapracoditaḥ /
ViPur, 5, 6, 9.2 gargo matimatāṃ śreṣṭho nāma kurvanmahāmatiḥ //
ViPur, 5, 23, 24.1 mucukundo 'pi tatrāsau vṛddhagargavaco 'smarat //
ViPur, 5, 23, 26.1 purā gargeṇa kathitamaṣṭāviṃśatime yuge /
Ṭikanikayātrā
Ṭikanikayātrā, 3, 5.2 phalam api tad eva dṛṣṭaṃ gargādyais tatra ca ślokāḥ //
Bījanighaṇṭu
BījaN, 1, 64.2 daṇḍī bhāṣāntako 'jeśo gargo haṃsaḥ pakṣaiścaro halī //
Garuḍapurāṇa
GarPur, 1, 140, 6.2 narasya saṃkṛtiḥ putro gargo vai saṃkṛteḥ sutaḥ //
GarPur, 1, 140, 7.1 gargād amanyuḥ putro vai śiniḥ putro vyajāyata /
Smaradīpikā
Smaradīpikā, 1, 5.1 gargeṇābhāṣitāṃ samyag vakṣyāmi smaradīpikām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 60, 10.2 yājñavalkyo 'tha gargaśca śāṇḍilyo gālavastathā //