Occurrences

Matsyapurāṇa
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ānandakanda
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā

Matsyapurāṇa
MPur, 93, 7.2 gartasyottarapūrveṇa vitastidvayavistṛtām //
Rasaratnasamuccaya
RRS, 9, 53.1 gartasya paritaḥ kuryātpālikām aṅgulocchrayām /
RRS, 9, 58.2 gartasya paritaḥ kuḍyaṃ prakuryādaṅgulocchritam //
Rasendracūḍāmaṇi
RCūM, 5, 48.2 gartasya paritaḥ kuryāt pālikāmaṅgulocchrayām //
RCūM, 5, 54.2 gartasya paritaḥ kuḍyaṃ prakuryād dvyaṅgulocchrayam //
Ānandakanda
ĀK, 1, 26, 48.2 gartasya paritaḥ kuryātpālikāmaṅgulocchrayām //
ĀK, 1, 26, 54.2 gartasya paritaḥ kuḍyaṃ prakuryāttryaṅgulocchritam //
ĀK, 1, 26, 118.2 koṣṭhīṃ gartasya madhye tu dvādaśāṃgulamāyatām //
Rasakāmadhenu
RKDh, 1, 1, 76.3 koṣṭhikādho bahucchidrā gartasyopari koṣṭhikā /
RKDh, 1, 1, 95.1 gartasya paritaḥ kuryāt pālikām aṅgulocchritām /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 64.3, 7.0 ayaṃ vidhiḥ pātramadhye kiṃcid gartaṃ kṛtvā tatra rasagandhau niveśya gartasya caturdikṣu aṅgulocchrāyam ālavālaṃ kuryāt tato gostanākṛtimūṣayā sālavālaṃ sarasagandhakaṃ gartam ācchādya toyamṛdā sandhiṃ limpet tatastatra jalaṃ dattvā yantrādho vahniṃ dāpayed iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 55.2, 2.0 mallaṃ gambhīrodaraṃ kṣudraṃ mṛnmayaṃ pātraṃ tadgartāmadhye saṃsthāpya tatraikām iṣṭikāṃ madhyagartavatīṃ ca nidhāyeṣṭikāghaṭakagartasya paritaḥ samantato'ṅgulocchrāyāṃ pālikām ālavālaṃ vidhāya tadgarte pāradaṃ kṣiptvā tadgartamukhe vastraṃ prasārya tacca dṛḍhaṃ baddhvā tadupari samabhāgaṃ gandhakaṃ dattvā nyubjamallena gartamukhaṃ ruddhvā mallapālimadhyabhāgaṃ mṛdā samyagruddhvopari vanyopalaiḥ kapotapuṭaṃ punaḥ punardeyam //
RRSṬīkā zu RRS, 9, 64.3, 4.0 tato gartasya samantato'ṅgulocchrāyaṃ kuḍyākāraṃ bandhaṃ kuryāt //