Occurrences

Gautamadharmasūtra
Kauśikasūtra
Taittirīyasaṃhitā
Aṣṭādhyāyī
Manusmṛti
Rāmāyaṇa
Amarakośa
Kūrmapurāṇa
Bhāratamañjarī
Kālikāpurāṇa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Ānandakanda
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī

Gautamadharmasūtra
GautDhS, 2, 7, 7.1 vāṇabherīmṛdaṅgagartārtaśabdeṣu //
Kauśikasūtra
KauśS, 6, 3, 23.0 gartedhmāvantareṇāvalekhanīṃ sthāṇau nibadhya dvādaśarātraṃ saṃpātān abhyatininayati //
Taittirīyasaṃhitā
TS, 6, 6, 4, 13.0 yaṃ kāmayeta pramāyukaḥ syād iti gartamitaṃ tasya minuyād uttarārdhyaṃ varṣiṣṭham atha hrasīyāṃsam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 126.0 kacchāgnivaktragartottarapadāt //
Aṣṭādhyāyī, 4, 2, 137.0 gartottarapadāc chaḥ //
Manusmṛti
ManuS, 4, 203.2 snānaṃ samācaren nityaṃ gartaprasravaṇeṣu ca //
Rāmāyaṇa
Rām, Su, 12, 37.1 so 'paśyad bhūmibhāgāṃśca gartaprasravaṇāni ca /
Amarakośa
AKośa, 1, 245.1 gartāvaṭau bhuvi śvabhre sarandhre suṣiraṃ triṣu /
Kūrmapurāṇa
KūPur, 2, 18, 57.2 snānaṃ samācarennityaṃ gartaprasravaṇeṣu ca //
Bhāratamañjarī
BhāMañj, 13, 355.2 nagarāṇyeva culakaṃ galagartagaladgirām //
Kālikāpurāṇa
KālPur, 52, 16.2 tīrthe nadyāṃ devakhāte gartaprasravaṇādike //
Rasaprakāśasudhākara
RPSudh, 3, 23.1 mṛdumṛdā racitā masṛṇeṣṭikā upari gartavareṇa ca saṃyutā /
RPSudh, 3, 28.2 kanakapatrarasena ca saptadhāpyavanigartatale viniveśaya //
RPSudh, 10, 37.1 kharparaṃ sthāpayettatra madhyagartopari dṛḍham /
RPSudh, 10, 44.2 vanotpalasahasreṇa gartamadhyaṃ ca pūritam //
RPSudh, 10, 45.2 gartamadhye nidhāyātha giriṇḍāni ca nikṣipet /
Rasaratnasamuccaya
RRS, 9, 53.2 garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet //
RRS, 10, 41.1 kiṃcit samunnataṃ bāhyagartābhimukhanimnagam /
RRS, 10, 41.2 mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet //
Rasaratnākara
RRĀ, Ras.kh., 8, 144.2 tasyāgrādgartamṛdgrāhyā pītavarṇā puṭairdahet //
RRĀ, V.kh., 12, 7.2 iṣṭikāgartamadhye tu samyak śuddharasaṃ kṣipet //
RRĀ, V.kh., 12, 27.1 madhyagartasamāyuktaṃ kārayediṣṭikādvayam /
RRĀ, V.kh., 12, 28.2 gartadvayaṃ samāṃśena hyadhogartaṃ suśodhitam //
RRĀ, V.kh., 16, 17.1 gartāntargomayaṃ sārdhaṃ kṣiptvā mūṣāṃ niveśayet /
Rasendracūḍāmaṇi
RCūM, 5, 49.1 garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet /
RCūM, 5, 55.2 samyak toyamṛdā ruddhvā samyaggartoccamānayā //
RCūM, 5, 136.1 kiṃcitsamunnataṃ bāhye gartābhimukhanimnakam /
RCūM, 5, 136.2 mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet //
Ānandakanda
ĀK, 1, 4, 79.1 anena lepayed gartadvayam ekeṣṭakāntare /
ĀK, 1, 4, 90.2 gartadvayaṃ samāṃśena liptvā garte vinikṣipet //
ĀK, 1, 26, 49.1 tatra sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet /
ĀK, 1, 26, 210.2 kiṃcit samunnataṃ bāhyagartābhimukhanimnakam //
ĀK, 1, 26, 211.1 mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet /
ĀK, 2, 5, 38.2 ṣoḍaśāṅgulagartāntar nirvāte 'harniśaṃ pacet //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 13.1 alpadvāram arandhragartavivaraṃ nātyuccanīcāyataṃ samyaggomayasāndraliptam amalaṃ niḥśeṣajantūjhitam /
Mugdhāvabodhinī
MuA zu RHT, 14, 14.2, 2.0 pūrvoktā yā parpaṭikā lohaparpaṭikā baliyuktā gandhakamiśritā snuhyarkabhāvitā ca snuhī vajrī arko mandāras tābhyāṃ bhāvitā plutā etayoḥ payaseti bhāvaḥ mṛditā ca gharṣitā ca evaṃ kṛtavidhānā parpaṭikā sati guṭikā vaṭikā kāryā madhye guṭikāntaḥ gartā kāryā sā gartā tataḥ sūtabhṛtā sūtapūritā satī tadanu gartakaraṇānantaraṃ ācchāditā kāryā parpaṭikayeti bhāvaḥ //
Rasakāmadhenu
RKDh, 1, 1, 39.1 pātram etattu gartasthe pātre yatnena vinyaset /
RKDh, 1, 1, 95.2 garbhe sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 42.3, 3.0 tataḥ abhyantaragartamadhye pañcarandhrasaṃyuktāṃ mṛccakrīṃ sthāpayitvā aṅgāraiḥ koṣṭhīṃ paripūrya ca ekabhastrayā pradhamet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 41.2, 2.0 garte rājahastamātragambhīre garte hastamātrāyāmavistāre caturasre vartule vā tādṛśe garte rasānvitāṃ pāradagarbhitāṃ mallamūṣāṃ vālukāgūḍhasarvāṅgāṃ nidhāya gartakaṇṭhaparyantaṃ vālukayā prapūryopari kiṃcitpārśve ca dīptavanyopalaiḥ saṃvṛṇuyādācchādayet //
RRSṬīkā zu RRS, 9, 55.2, 2.0 mallaṃ gambhīrodaraṃ kṣudraṃ mṛnmayaṃ pātraṃ tadgartāmadhye saṃsthāpya tatraikām iṣṭikāṃ madhyagartavatīṃ ca nidhāyeṣṭikāghaṭakagartasya paritaḥ samantato'ṅgulocchrāyāṃ pālikām ālavālaṃ vidhāya tadgarte pāradaṃ kṣiptvā tadgartamukhe vastraṃ prasārya tacca dṛḍhaṃ baddhvā tadupari samabhāgaṃ gandhakaṃ dattvā nyubjamallena gartamukhaṃ ruddhvā mallapālimadhyabhāgaṃ mṛdā samyagruddhvopari vanyopalaiḥ kapotapuṭaṃ punaḥ punardeyam //
RRSṬīkā zu RRS, 9, 55.2, 2.0 mallaṃ gambhīrodaraṃ kṣudraṃ mṛnmayaṃ pātraṃ tadgartāmadhye saṃsthāpya tatraikām iṣṭikāṃ madhyagartavatīṃ ca nidhāyeṣṭikāghaṭakagartasya paritaḥ samantato'ṅgulocchrāyāṃ pālikām ālavālaṃ vidhāya tadgarte pāradaṃ kṣiptvā tadgartamukhe vastraṃ prasārya tacca dṛḍhaṃ baddhvā tadupari samabhāgaṃ gandhakaṃ dattvā nyubjamallena gartamukhaṃ ruddhvā mallapālimadhyabhāgaṃ mṛdā samyagruddhvopari vanyopalaiḥ kapotapuṭaṃ punaḥ punardeyam //
RRSṬīkā zu RRS, 9, 55.2, 6.0 atra drutapārade gandhakajāraṇāyāṃ gartāsye vastrācchādanaṃ vastropari gandhakaṃ ca dadyāditi vidhikramaḥ //
RRSṬīkā zu RRS, 10, 42.3, 2.0 tatra dvādaśāṅgulaṃ gartaṃ vidhāya tattalamadhye caturaṅgulagāmbhīryavistāram anyaṃ vartulaṃ gartaṃ kṛtvā garbhagartatalam ārabhya pṛṣṭhabhāgaparyantaṃ bāhyagartābhimukhaṃ tatsallagnaṃ kiṃcitsamunnataṃ tiryaṅnālasamanvitaṃ dvāraṃ vidhāya garbhagartopari mṛccakrīṃ pañcarandhraviśiṣṭāṃ vāyor ūrdhvagamanārthaṃ kṣipet //
RRSṬīkā zu RRS, 10, 42.3, 2.0 tatra dvādaśāṅgulaṃ gartaṃ vidhāya tattalamadhye caturaṅgulagāmbhīryavistāram anyaṃ vartulaṃ gartaṃ kṛtvā garbhagartatalam ārabhya pṛṣṭhabhāgaparyantaṃ bāhyagartābhimukhaṃ tatsallagnaṃ kiṃcitsamunnataṃ tiryaṅnālasamanvitaṃ dvāraṃ vidhāya garbhagartopari mṛccakrīṃ pañcarandhraviśiṣṭāṃ vāyor ūrdhvagamanārthaṃ kṣipet //
RRSṬīkā zu RRS, 10, 42.3, 2.0 tatra dvādaśāṅgulaṃ gartaṃ vidhāya tattalamadhye caturaṅgulagāmbhīryavistāram anyaṃ vartulaṃ gartaṃ kṛtvā garbhagartatalam ārabhya pṛṣṭhabhāgaparyantaṃ bāhyagartābhimukhaṃ tatsallagnaṃ kiṃcitsamunnataṃ tiryaṅnālasamanvitaṃ dvāraṃ vidhāya garbhagartopari mṛccakrīṃ pañcarandhraviśiṣṭāṃ vāyor ūrdhvagamanārthaṃ kṣipet //
RRSṬīkā zu RRS, 10, 50.2, 4.0 supākasya pramāṇabodhakaṃ puṭam evāgnidīpakopalatuṣagorvarasaṃpūryagartādiviśeṣa eva sambhavati //
RRSṬīkā zu RRS, 10, 50.2, 5.0 etadgartāpūritopalāgninaikaḥ supāko'bhavaditi tatpuṭaviśeṣāvṛttiḥ kāryā //
Rasataraṅgiṇī
RTar, 3, 30.1 gartamadhyagate chidre tiryaṅ nālaṃ niveśayet /
RTar, 4, 49.1 pātrametattu gartasthe pātre yatnena vinyaset /