Occurrences

Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Kauśikasūtra
Mānavagṛhyasūtra
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Mahābhārata
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Ānandakanda
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 28.1 na gartam avekṣeta //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 9, 5.0 tad u vā āhur yo vā apathena pratipadyate sthāṇuṃ vā hanti gartaṃ vā patati bhreṣaṃ sa nyeti //
BaudhŚS, 16, 20, 8.0 jaghanenāgnīdhraṃ gartaṃ khānayitvārṣabheṇa krūracarmaṇottaralomnābhivighnanti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 20.2 atha yatrainaṃ ghnantīva jinantīva hastīva vicchāyayati gartam iva patati yad eva jāgrad bhayaṃ paśyati tad atrāvidyayā manyate /
Kauśikasūtra
KauśS, 5, 5, 10.0 pūrvāsvaṣāḍhāsu gartaṃ khanati //
KauśS, 6, 1, 51.0 marmaṇi khādireṇa sruveṇa gartaṃ khanati //
KauśS, 11, 6, 19.0 stuhi śrutam iti madhye gartaṃ khātvā pāśisikatoṣodumbaraśaṅkhaśālūkasarvasurabhiśamīcūrṇāni nivapati //
Mānavagṛhyasūtra
MānGS, 2, 11, 5.1 gartaṃ khātvā yattaiḥ pāṃsubhiḥ pratipūryeta tad vā //
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 42.1 aditiṣ ṭveti gartaṃ khātvā devānāṃ tvā patnīr ity avadadhāti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 8, 2.1 jānumātraṃ gartaṃ khātvā tair eva pāṃsubhiḥ pratipūrayet //
ĀśvGS, 4, 4, 8.0 uttarapurastād āhavanīyasya jānumātraṃ gartaṃ khātvāvakāṃ śīpālam ity avadhāpayet tato ha vā eṣa niṣkramya sahaiva dhūmena svargaṃ lokam etīti ha vijñāyate //
Mahābhārata
MBh, 3, 94, 13.2 gartam etam anuprāptā lambāmaḥ prasavārthinaḥ //
Rasaprakāśasudhākara
RPSudh, 3, 29.1 avanigartam aratnikam āyataṃ dvidaśamaṅgulameva sunimnakam /
RPSudh, 4, 85.2 caturasram atho nimnaṃ gartaṃ hastapramāṇakam //
RPSudh, 10, 36.1 gartaṃ khaned dṛḍhaṃ bhūmau dvādaśāṃgulamātrakam /
RPSudh, 10, 36.2 tanmadhye vartulaṃ gartaṃ caturaṅgulakaṃ dṛḍham //
RPSudh, 10, 37.2 āpūrya kokilair gartaṃ pradhamedekabhastrayā /
RPSudh, 10, 39.1 gartamāpūrya cāṃgāraiḥ pradhamedvaṃkanālataḥ /
RPSudh, 10, 41.1 bhūmyāṃ vai khanayedgartaṃ dvihastaṃ caturasrakam /
Rasaratnasamuccaya
RRS, 9, 52.1 vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca /
RRS, 9, 58.1 mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /
RRS, 10, 39.1 dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham /
RRS, 10, 39.2 vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet //
Rasendracūḍāmaṇi
RCūM, 5, 47.2 vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca //
RCūM, 5, 54.1 mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /
RCūM, 5, 129.1 ekabhittau caredgartaṃ vitastyābhogasaṃmitam /
RCūM, 5, 134.1 dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham /
RCūM, 5, 134.2 vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet //
RCūM, 14, 202.1 laddibhiḥ pūrayed gartaṃ kaṇṭhāvadhi tataḥ param /
Rasādhyāya
RAdhy, 1, 213.2 narapramāṇikaṃ gartaṃ khanitvā chāṇakair bhṛtam //
RAdhy, 1, 221.2 hastapramāṇikaṃ gartaṃ khanitvā chāṇakairbhṛtam //
RAdhy, 1, 277.2 dairghye cādhastathā vyāse gartaṃ hastapramāṇakam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 89.2, 7.1 tato bhūmau gajapramāṇāṃ gartāṃ kṛtvā tatra saindhavasampuṭaṃ muktvopary aṣṭāṅgulimānāṃ dhūliṃ dattvā chagaṇacūrṇena gartaṃ pūrayitvāgnir jvālanīyaḥ //
Ānandakanda
ĀK, 1, 4, 73.1 gartaṃ kṛtvā tatra sūtaṃ prakṣipedanuvāsitam /
ĀK, 1, 4, 78.1 ekaikaṃ gartamādadyāddhānyābhraṃ gandhakaṃ tathā /
ĀK, 1, 4, 89.1 iṣṭakādvayamadhye ca gartaṃ tu caturaṅgulam /
ĀK, 1, 15, 45.2 mūle trihastaśeṣaṃ ca tadagre gartam āracet //
ĀK, 1, 15, 46.2 tacchinnakāṣṭhaśeṣeṇa tadgartaṃ ca nirodhayet //
ĀK, 1, 26, 47.2 vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca //
ĀK, 1, 26, 54.1 mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /
ĀK, 1, 26, 118.1 hastamātrāyataṃ gartaṃ vitastidvayanimnakam /
ĀK, 1, 26, 208.2 dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham //
ĀK, 1, 26, 209.1 vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet /
Rasakāmadhenu
RKDh, 1, 1, 37.2 bhūmau hastamitaṃ nimnaṃ vidadhyād gartam uttamam /
RKDh, 1, 1, 40.1 mṛdā sampūrya gartaṃ tu vahniṃ dadyāt prayogavit /
RKDh, 1, 1, 94.3 vidhāya vartulaṃ gartaṃ mallam atra nidhāya ca /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 55.2, 4.0 golākāraṃ gartamekam kṛtvā tatra śarāvaṃ saṃsthāpya tadupari madhyacchidrāmiṣṭakām ekāṃ vinyaset iṣṭakāgartaṃ paritaḥ aṅgulimitonnatam ālavālam ekaṃ ca kuryāt tata iṣṭakārandhre pāradaṃ vinikṣipya randhramukhe vastraṃ tadupari gandhakaṃ ca vinyasya śarāvāntareṇa ruddhvā śarāvālavālayoḥ saṃdhiṃ mṛdā samyagālipya ca vanyakarīṣaiḥ kapotākhyapuṭaṃ dadyāditi niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 55.2, 4.0 golākāraṃ gartamekam kṛtvā tatra śarāvaṃ saṃsthāpya tadupari madhyacchidrāmiṣṭakām ekāṃ vinyaset iṣṭakāgartaṃ paritaḥ aṅgulimitonnatam ālavālam ekaṃ ca kuryāt tata iṣṭakārandhre pāradaṃ vinikṣipya randhramukhe vastraṃ tadupari gandhakaṃ ca vinyasya śarāvāntareṇa ruddhvā śarāvālavālayoḥ saṃdhiṃ mṛdā samyagālipya ca vanyakarīṣaiḥ kapotākhyapuṭaṃ dadyāditi niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 64.3, 7.0 ayaṃ vidhiḥ pātramadhye kiṃcid gartaṃ kṛtvā tatra rasagandhau niveśya gartasya caturdikṣu aṅgulocchrāyam ālavālaṃ kuryāt tato gostanākṛtimūṣayā sālavālaṃ sarasagandhakaṃ gartam ācchādya toyamṛdā sandhiṃ limpet tatastatra jalaṃ dattvā yantrādho vahniṃ dāpayed iti //
RRSBoṬ zu RRS, 9, 64.3, 7.0 ayaṃ vidhiḥ pātramadhye kiṃcid gartaṃ kṛtvā tatra rasagandhau niveśya gartasya caturdikṣu aṅgulocchrāyam ālavālaṃ kuryāt tato gostanākṛtimūṣayā sālavālaṃ sarasagandhakaṃ gartam ācchādya toyamṛdā sandhiṃ limpet tatastatra jalaṃ dattvā yantrādho vahniṃ dāpayed iti //
RRSBoṬ zu RRS, 10, 42.3, 2.0 kaṭhinamṛttikāyāṃ vitastimānaṃ vartulaṃ gartam ekaṃ kṛtvā tanmadhye caturaṅgulavistāraṃ caturaṅgulagabhīraṃ gartād bhūpṛṣṭhaparyantayāyivakrākṛtinālasaṃyuktam īṣaducchritaṃ ca gartamanyaṃ kuryāt //
RRSBoṬ zu RRS, 10, 42.3, 2.0 kaṭhinamṛttikāyāṃ vitastimānaṃ vartulaṃ gartam ekaṃ kṛtvā tanmadhye caturaṅgulavistāraṃ caturaṅgulagabhīraṃ gartād bhūpṛṣṭhaparyantayāyivakrākṛtinālasaṃyuktam īṣaducchritaṃ ca gartamanyaṃ kuryāt //
RRSBoṬ zu RRS, 10, 56.2, 4.0 etattu bhūmerupari eva kāryaṃ na tu gartaṃ khanitvā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 64.3, 2.0 dṛḍhasthūlavistṛtamṛtpātramadhye gartaṃ kuryāt //
RRSṬīkā zu RRS, 9, 64.3, 5.0 tatastaṃ gartaṃ gostanākāramūṣayā nyubjayā pidadhyāt //
RRSṬīkā zu RRS, 10, 42.3, 2.0 tatra dvādaśāṅgulaṃ gartaṃ vidhāya tattalamadhye caturaṅgulagāmbhīryavistāram anyaṃ vartulaṃ gartaṃ kṛtvā garbhagartatalam ārabhya pṛṣṭhabhāgaparyantaṃ bāhyagartābhimukhaṃ tatsallagnaṃ kiṃcitsamunnataṃ tiryaṅnālasamanvitaṃ dvāraṃ vidhāya garbhagartopari mṛccakrīṃ pañcarandhraviśiṣṭāṃ vāyor ūrdhvagamanārthaṃ kṣipet //
RRSṬīkā zu RRS, 10, 42.3, 2.0 tatra dvādaśāṅgulaṃ gartaṃ vidhāya tattalamadhye caturaṅgulagāmbhīryavistāram anyaṃ vartulaṃ gartaṃ kṛtvā garbhagartatalam ārabhya pṛṣṭhabhāgaparyantaṃ bāhyagartābhimukhaṃ tatsallagnaṃ kiṃcitsamunnataṃ tiryaṅnālasamanvitaṃ dvāraṃ vidhāya garbhagartopari mṛccakrīṃ pañcarandhraviśiṣṭāṃ vāyor ūrdhvagamanārthaṃ kṣipet //
Rasataraṅgiṇī
RTar, 3, 29.1 vitastivistṛtaṃ gartaṃ bhūmau kuryādvidhānataḥ /
RTar, 4, 47.1 bhūmau hastamitaṃ nimnaṃ vidadhyād garttamuttamam /
RTar, 4, 50.1 mṛdā sampūrya gartaṃ tu vahniṃ dadyātprayogavit /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 181, 26.3 avamānaṃ samutpādya kṛtvā gartaṃ khuraistathā //