Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasamañjarī
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Gūḍhārthadīpikā
Haribhaktivilāsa
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 3, 34, 2.0 yāni parikṣāṇāny āsaṃs te kṛṣṇāḥ paśavo 'bhavan yā lohinī mṛttikā te rohitā atha yad bhasmāsīt tat paruṣyaṃ vyasarpad gauro gavaya ṛśya uṣṭro gardabha iti ye caite 'ruṇāḥ paśavas te ca //
AB, 4, 9, 4.0 gardabharathenāśvinā udajayatām aśvināv āśnuvātāṃ yad aśvinā udajayatām aśvināv āśnuvātāṃ tasmāt sa sṛtajavo dugdhadohaḥ sarveṣām etarhi vāhanānām anāśiṣṭho retasas tv asya vīryaṃ nāharatāṃ tasmāt sa dviretā vājī //
Atharvaveda (Śaunaka)
AVŚ, 5, 31, 3.2 gardabhe kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 8, 6, 10.1 ye śālāḥ parinṛtyanti sāyaṃ gardabhanādinaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 3.1 kapālī khaṭvāṅgī gardabhacarmavāsā araṇyaniketanaḥ śmaśāne dhvajaṃ śavaśiraḥ kṛtvā kuṭīṃ kārayet /
BaudhDhS, 2, 1, 32.1 sa gardabhaṃ paśum ālabheta //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 8.0 gardabhe me 'rśaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 4.7 gardabhītarā gardabha itaraḥ /
Gautamadharmasūtra
GautDhS, 2, 7, 8.1 śvaśṛgālagardabhasaṃhrāde //
GautDhS, 3, 5, 17.1 gardabhenāvakīrṇī nirṛtiṃ catuṣpathe yajet //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 4, 4.1 etaṃ ha vā etaṃ nyaṅgam anu gardabha iti /
Jaiminīyabrāhmaṇa
JB, 1, 67, 12.0 tad gardabhe nyamārṭ tad vaḍabāyāṃ tat paśuṣu tad oṣadhīṣu //
JB, 1, 67, 13.0 tasmād gardabho dviretās tasmād vaḍabā dviretāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 13.0 vāvakīrṇino gardabhejyā //
Kāṭhakasaṃhitā
KS, 7, 7, 44.0 tā atropadheyā gauś cāśvaś cāviś cājā cāśvataraś ca gardabhaś ca puruṣaḥ //
KS, 13, 1, 48.0 aśvasyeva vā etasya śiro gardabhasyeva karṇau puruṣasyeva śmaśrūṇi gor iva pūrvau pādā aver ivāparau śuna iva lomāni //
KS, 19, 2, 9.0 aśvaṃ pūrvaṃ nayanti gardabham aparam //
KS, 19, 2, 12.0 gardabhena saṃbharati //
KS, 19, 2, 17.0 aśvagardabhayor evaiṣa //
KS, 19, 5, 36.0 sthiro bhava vīḍvaṅga iti gardabha eva sthemānaṃ dadhāti //
KS, 19, 5, 42.0 tasmād gardabhas sarvam āyur eti //
KS, 19, 5, 43.0 tasmād gardabhe pramīte bibhyati //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 10, 4.0 gauś cāśvaś cāśvataraś ca gardabho 'jā cāviś ca puruṣaḥ //
MS, 2, 2, 4, 49.0 kūṭaṃ dakṣiṇā karṇo vā gardabhaḥ //
MS, 2, 5, 1, 37.0 gardabhasyeva karṇau //
Mānavagṛhyasūtra
MānGS, 2, 14, 11.1 uṣṭrān sūkarān gardabhān divākīrtyādīn anyāṃś cāprayatān svapnān paśyati //
Pāraskaragṛhyasūtra
PārGS, 2, 11, 6.0 nīhāre vāditraśabda ārtasvane grāmānte śmaśāne śvagardabholūkaśṛgālasāmaśabdeṣu śiṣṭācarite ca tatkālam //
PārGS, 3, 12, 2.0 amāvāsyāyāṃ catuṣpathe gardabhaṃ paśumālabhate //
Taittirīyasaṃhitā
TS, 5, 1, 2, 9.1 yuñjāthāṃ rāsabhaṃ yuvam iti gardabham //
TS, 5, 1, 2, 10.1 asaty eva gardabham pratiṣṭhāpayati //
TS, 5, 1, 2, 11.1 tasmād aśvād gardabho 'sattaraḥ //
TS, 5, 1, 2, 25.1 pāpīyān hy aśvād gardabhaḥ //
TS, 5, 1, 5, 42.1 gardabha āsādayati //
TS, 5, 1, 5, 44.1 gardabhena saṃbharati //
TS, 5, 1, 5, 45.1 tasmād gardabhaḥ paśūnām bhārabhāritamaḥ //
TS, 5, 1, 5, 46.1 gardabhena saṃbharati //
TS, 5, 1, 5, 47.1 tasmād gardabho 'py anāleśe //
TS, 5, 1, 5, 50.1 gardabhena saṃbharati //
TS, 5, 1, 5, 51.1 tasmād gardabho dviretāḥ san kaniṣṭham paśūnām prajāyate //
TS, 5, 1, 5, 70.1 tasmād gardabhaḥ sarvam āyur eti //
TS, 5, 1, 5, 71.1 tasmād gardabhe purāyuṣaḥ pramīte bibhyati //
Vasiṣṭhadharmasūtra
VasDhS, 23, 1.1 brahmacārī cet striyam upeyād araṇye catuṣpathe laukike 'gnau rakṣodaivataṃ gardabhaṃ paśum ālabhet //
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 6.1 yuñjāthāṃ rāsabhaṃ yuvam ity uttaraṃ gardabham //
VārŚS, 2, 1, 1, 28.1 sthiro bhava vīḍvaṅga iti gardabha ādadhāti //
Āpastambadharmasūtra
ĀpDhS, 1, 10, 19.0 śvagardabhanādāḥ salāvṛkyekasṛkolūkaśabdāḥ sarve vāditraśabdā rodanagītasāmaśabdāś ca //
ĀpDhS, 1, 26, 8.0 gardabhenāvakīrṇī nikṛtiṃ pākayajñena yajeta //
Āpastambaśrautasūtra
ĀpŚS, 16, 2, 2.0 tūṣṇīṃ gardabhasyādāya yuñjāthāṃ rāsabhaṃ yuvam iti gardabham //
ĀpŚS, 16, 2, 2.0 tūṣṇīṃ gardabhasyādāya yuñjāthāṃ rāsabhaṃ yuvam iti gardabham //
ĀpŚS, 16, 2, 4.0 yadi kāmayeta pāpavasyasaṃ syād iti gardabhaprathamā gaccheyuḥ //
ĀpŚS, 16, 3, 10.0 sthiro bhava vīḍvaṅga iti gardabhasya pṛṣṭha ādadhāti //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 1, 9.1 atha yadāsāḥ pāṃsavaḥ paryaśiṣyanta tato gardabhaḥ samabhavat /
ŚBM, 4, 5, 1, 9.2 tasmād yatra pāṃsulam bhavati gardabhasthānam iva batety āhuḥ /
Ṛgveda
ṚV, 1, 29, 5.1 sam indra gardabham mṛṇa nuvantam pāpayāmuyā /
ṚV, 3, 53, 23.2 nāvājinaṃ vājinā hāsayanti na gardabham puro aśvān nayanti //
ṚV, 8, 56, 3.1 śatam me gardabhānāṃ śatam ūrṇāvatīnām /
Ṛgvedakhilāni
ṚVKh, 3, 8, 3.1 śatam me gardabhānāṃ śatam ūrṇāvatīnām /
Arthaśāstra
ArthaŚ, 14, 2, 5.1 takrayavabhakṣasya saptarātrād ūrdhvaṃ śvetagardabhasya leṇḍayavaiḥ siddhaṃ gaurasarṣapatailaṃ virūpakaraṇam //
Mahābhārata
MBh, 1, 69, 26.9 ṛte 'pi gardabhakṣīrāt payaḥ pāsyati me sutaḥ //
MBh, 1, 79, 18.5 hastināṃ pīṭhakānāṃ ca gardabhānāṃ tathaiva ca /
MBh, 1, 79, 23.23 hastināṃ pīṭhakānāṃ vā gardabhānāṃ tathaiva ca /
MBh, 3, 190, 63.2 catvāro vā gardabhāstvāṃ vahantu śreṣṭhāśvataryo harayo vā turaṃgāḥ /
MBh, 5, 4, 5.1 gardabhe mārdavaṃ kuryād goṣu tīkṣṇaṃ samācaret /
MBh, 6, 5, 14.1 gaur ajo manujo meṣo vājyaśvataragardabhāḥ /
MBh, 12, 15, 41.1 na coṣṭrā na balīvardā nāśvāśvataragardabhāḥ /
MBh, 12, 92, 10.1 hastino 'śvāśca gāvaścāpyuṣṭrāśvataragardabhāḥ /
MBh, 13, 28, 8.2 prāyād gardabhayuktena rathenehāśugāminā //
MBh, 13, 28, 9.1 sa bālaṃ gardabhaṃ rājan vahantaṃ mātur antike /
MBh, 13, 112, 44.1 kṛmibhāvāt pramuktastu tato jāyati gardabhaḥ /
MBh, 13, 112, 44.2 gardabhaḥ pañca varṣāṇi pañca varṣāṇi sūkaraḥ /
MBh, 13, 112, 51.2 so 'pi rājanmṛto jantuḥ pūrvaṃ jāyati gardabhaḥ //
Manusmṛti
ManuS, 8, 298.1 gardhabhājāvikānāṃ tu daṇḍaḥ syāt pañcamāṣikaḥ /
ManuS, 10, 51.2 apapātrāś ca kartavyā dhanam eṣāṃ śvagardabham //
ManuS, 11, 119.1 avakīrṇī tu kāṇena gardabhena catuṣpathe /
ManuS, 11, 123.1 etasminn enasi prāpte vasitvā gardabhājinam /
Rāmāyaṇa
Rām, Ār, 22, 1.2 abhyavarṣan mahāmeghas tumulo gardabhāruṇaḥ //
Rām, Ār, 23, 4.2 vyomni meghā vivartante paruṣā gardabhāruṇāḥ //
Agnipurāṇa
AgniPur, 12, 19.2 kṣemaṃ tālavanaṃ cakre hatvā dhenukagardabhaṃ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 42.1 so 'srapittena mahiṣaśvavarāhoṣṭragardabhaiḥ /
Divyāvadāna
Divyāv, 1, 69.0 balaseno nāma gṛhapatiḥ saṃlakṣayati kīdṛśena yānena śroṇaḥ koṭikarṇo yāsyati sa saṃlakṣayati saced hastibhiḥ hastinaḥ sukumārā durbharāśca aśvā api sukumārā durbharāśca gardabhāḥ smṛtimantaḥ sukumārāśca //
Divyāv, 1, 70.0 gardabhayānena gacchatviti //
Divyāv, 1, 90.0 atha śroṇaḥ koṭikarṇaḥ kṛtakautūhalamaṅgalasvastyayanaḥ śakaṭairbhārairmoṭaiḥ piṭakairuṣṭrairgobhirgardabhaiḥ prabhūtaṃ samudragamanīyaṃ paṇyamāropya mahāsamudraṃ samprasthitaḥ //
Divyāv, 1, 132.0 śroṇaḥ koṭikarṇaḥ sārthavāho 'pi sūryāṃśubhiḥ spṛṣṭa ātāpitaḥ prativibuddho yāvat sārthaṃ na paśyati nānyatra gardabhayānameva //
Divyāv, 1, 133.0 sa taṃ gardabhayānamabhiruhya samprasthitaḥ //
Divyāv, 1, 135.0 te ca gardabhāḥ smṛtimanto gandhamāghrāyāghrāya śanairmandamandaṃ samprasthitāḥ //
Divyāv, 18, 77.1 atha te vaṇijastīramāsādya tadbhāṇḍaṃ śakaṭoṣṭragogardabhādibhiḥ pūrayitvā anupūrveṇa grāmanigamapallīpattanādiṣu cañcūryamāṇāḥ śrāvastīmanuprāptāḥ //
Divyāv, 18, 287.1 uttīrya ca taṃ bhāṇḍaṃ śakaṭairuṣṭrairgobhirgardabhaiśca cotkṣipya anupūrveṇa samprasthitaḥ //
Harivaṃśa
HV, 3, 83.2 aśvān uṣṭrān gardabhāṃś ca tāmrāvaṃśaḥ prakīrtitaḥ //
Kūrmapurāṇa
KūPur, 2, 17, 33.2 śṛgālaṃ markaṭaṃ caiva gardabhaṃ ca na bhakṣayet //
KūPur, 2, 32, 37.2 saptagāraṃ cared bhaikṣaṃ vasitvā gardabhājinam //
Laṅkāvatārasūtra
LAS, 2, 126.3 yānyadhigamya yogī khañjagardabha iva cittaprajñājñānalakṣaṇaṃ hitvā jinasutāṣṭamīṃ prāpya bhūmiṃ taduttare lakṣaṇatraye yogamāpadyate /
Liṅgapurāṇa
LiPur, 1, 70, 241.1 gaurajaḥ pūruṣo meṣo hyaśvo'śvataragardabhau /
Matsyapurāṇa
MPur, 118, 58.1 daṃṣṭrānkhaḍgānvarāhāṃśca turaṃgānkharagardabhān /
Nāradasmṛti
NāSmṛ, 2, 14, 9.2 lalāṭe cābhiśastāṅkaḥ prayāṇaṃ gardabhena ca //
Suśrutasaṃhitā
Su, Sū., 29, 6.2 gardabhoṣṭrarathaprāptāḥ prāptā vā syuḥ paramparāḥ //
Su, Sū., 29, 44.2 chardyāṃ vātapurīṣāṇāṃ śabdo vai gardabhoṣṭrayoḥ //
Su, Sū., 29, 55.2 snehābhyaktaśarīrastu karabhavyālagardabhaiḥ //
Su, Utt., 55, 23.1 rasamaśvapurīṣasya gardabhasyāthavā pibet /
Vaikhānasadharmasūtra
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
Viṣṇupurāṇa
ViPur, 1, 5, 51.1 gaur ajaḥ puruṣo meṣā aśvāśvataragardabhāḥ /
ViPur, 1, 21, 17.2 aśvān uṣṭrān gardabhāṃśca tāmrāvaṃśāḥ prakīrtitāḥ //
ViPur, 5, 8, 7.2 ājagāma sa duṣṭātmā kopāddaiteyagardabhaḥ //
ViPur, 5, 8, 11.1 anyānapyasya vai jñātīnāgatāndaityagardabhān /
ViPur, 5, 8, 12.2 daityagardabhadehaiśca maitreya śuśubhe 'dhikam //
Viṣṇusmṛti
ViSmṛ, 5, 142.1 aśvas tūṣṭro gardabho vā //
ViSmṛ, 28, 49.1 etasminn enasi prāpte vasitvā gardabhājinam /
ViSmṛ, 30, 12.1 na śvasṛgālagardabhanirhrādeṣu //
Yājñavalkyasmṛti
YāSmṛ, 1, 148.1 śvakroṣṭṛgardabholūkasāmabāṇārtaniḥsvane /
YāSmṛ, 1, 273.2 antyajair gardabhair uṣṭraiḥ sahaikatrāvatiṣṭhate //
YāSmṛ, 3, 280.2 gardabhaṃ paśum ālabhya nairṛtaṃ sa viśudhyati //
Śatakatraya
ŚTr, 1, 11.1 śakyo vārayituṃ jalena hutabhuk chatreṇa sūryātapo nāgendro niśitāṅkuśena samado daṇḍena gogardabhau /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 345.1 bāleyo rāsabho jñeyo dhūsaro gardabhaḥ kharaḥ /
Bhāratamañjarī
BhāMañj, 5, 494.2 dakṣiṇāśāṃ vrajandṛṣṭo mayā gardabhavāhanaḥ //
BhāMañj, 13, 1666.1 gṛhītvā patito vipraściraṃ bhavati gardabhaḥ /
Garuḍapurāṇa
GarPur, 1, 4, 32.2 gaurajaḥ puruṣo medhyo hyaśvāśvataragardabhāḥ //
GarPur, 1, 6, 58.2 aśvān uṣṭrān gardabhāṃśca tāmrāvaṃśaḥ prakīrtitaḥ //
GarPur, 1, 96, 51.1 śvakroṣṭugardabholūkasāmabāṇārtaniḥsvane /
GarPur, 1, 105, 38.1 gardabhaṃ paśumālabhya nairṛtaṃ ca viśudhyati /
Hitopadeśa
Hitop, 2, 31.15 sa viṣīdati cītkārād gardabhas tāḍito yathā //
Hitop, 2, 32.6 tasya prāṅgaṇe gardabho baddhas tiṣṭhati /
Hitop, 2, 32.8 atha gardabhaḥ śvānam āha sakhe bhavatas tāvad ayaṃ vyāpāraḥ /
Hitop, 2, 32.15 gardabho brūte śṛṇu re barbara yācate kāryakāle yaḥ sa kimbhṛtyaḥ sa kiṃ suhṛt /
Hitop, 2, 34.1 tato gardabhaḥ sakopam āhāre duṣṭamate pāpīyāṃs tvaṃ yad vipattau svāmikārye upekṣāṃ karoṣi /
Hitop, 2, 35.2 tataḥ sa rajakas tena cītkāreṇa prabuddho nidrābhaṅgakopād utthāya gardabhaṃ laguḍena tāḍayāmāsa /
Hitop, 3, 9.2 dvīpicarmaparicchanno vāgdoṣād gardabho hataḥ //
Hitop, 3, 10.4 tasya gardabho 'tibhāravahanād durbalo mumūrṣur ivābhavat /
Hitop, 3, 10.8 taṃ ca dūrād dṛṣṭvā gardabhaḥ puṣṭāṅgo yatheṣṭasasyabhakṣaṇajātabalo gardabho 'yam iti matvoccaiḥ śabdaṃ kurvāṇas tadabhimukhaṃ dhāvitaḥ /
Hitop, 3, 10.8 taṃ ca dūrād dṛṣṭvā gardabhaḥ puṣṭāṅgo yatheṣṭasasyabhakṣaṇajātabalo gardabho 'yam iti matvoccaiḥ śabdaṃ kurvāṇas tadabhimukhaṃ dhāvitaḥ /
Hitop, 3, 10.9 tatas tena sasyarakṣakeṇa cītkāraśabdād gardabho 'yam iti niścitya līlayaiva vyāpāditaḥ /
Rasamañjarī
RMañj, 9, 30.2 gardabhasya rajo gṛhya lulitaṃ gātrasambhavam /
Rasaratnākara
RRĀ, V.kh., 2, 26.1 agnivarṇaṃ kṣipenmūtre gardabhotthe punaḥ punaḥ /
RRĀ, V.kh., 8, 57.1 madhusaṃjīvanīṃ piṣṭvā gardabhasya tu mūtrataḥ /
Rasārṇava
RArṇ, 1, 9.2 piṇḍe tu patite devi gardabho'pi vimucyate //
RArṇ, 1, 10.1 yadi muktirbhagakṣobhe kiṃ na muñcanti gardabhāḥ /
Rājanighaṇṭu
RājNigh, 12, 98.2 lūtāgardabhajālādihāriṇī varṇakāriṇī //
RājNigh, Māṃsādivarga, 30.1 gardabhaprabhavaṃ māṃsaṃ kiṃcid guru balapradam /
RājNigh, Siṃhādivarga, 42.1 gardabhaḥ śaṅkukarṇaśca bāleyo rāsabhaḥ kharaḥ /
Ānandakanda
ĀK, 1, 20, 25.1 bhagasaṃdrāvaṇānmuktir bhavecced gardabhādayaḥ /
ĀK, 2, 8, 77.2 agnivarṇaṃ kṣipenmūtre gardabhasya punaḥ punaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 37.1, 2.0 kharaḥ gardabhaḥ aśvataraḥ vegasaraḥ sa cāśvāyāṃ kharājjātaḥ dvīpī citravyāghraḥ ṛkṣaḥ bhallūkaḥ //
Gūḍhārthadīpikā
Haribhaktivilāsa
HBhVil, 4, 248.3 gardabhaṃ tu samāropya rājā rāṣṭrāt pravāsayet //
Rasārṇavakalpa
RAK, 1, 460.1 jvālā gardabhalūtāśca kīṭā duṣṭavraṇā api /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 27.1 grāmabhaṭṭo divākīrtir daivajño gardabho bhavet /
Uḍḍāmareśvaratantra
UḍḍT, 1, 17.1 gardabhasyātmakaraṇaṃ parakāyapraveśanam /