Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Āpastambaśrautasūtra
Ṛgveda

Aitareyabrāhmaṇa
AB, 3, 20, 4.0 ye tvāhihatye maghavann avardhan ye śāmbare harivo ye gaviṣṭau ye tvā nūnam anumadanti viprāḥ pibendra somaṃ sagaṇo marudbhir iti //
AB, 7, 7, 1.0 tad āhur yasyāgnayo grāmyeṇāgninā saṃdahyeran kā tatra prāyaścittir iti so 'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye kuvit su no gaviṣṭaye mā no asmin mahādhana ity āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
Atharvaveda (Paippalāda)
AVP, 4, 39, 5.1 yasya juṣṭiṃ sominaḥ kāmayante yaṃ havanta iṣuvantaṃ gaviṣṭau /
Atharvaveda (Śaunaka)
AVŚ, 4, 24, 5.1 yasya juṣṭiṃ sominaḥ kāmayante yaṃ havanta iṣumantaṃ gaviṣṭau /
Āpastambaśrautasūtra
ĀpŚS, 19, 25, 12.1 kuvit su no gaviṣṭaya iti yājyānuvākye //
Ṛgveda
ṚV, 1, 36, 8.2 bhuvat kaṇve vṛṣā dyumny āhutaḥ krandad aśvo gaviṣṭiṣu //
ṚV, 1, 91, 23.2 mā tvā tanad īśiṣe vīryasyobhayebhyaḥ pra cikitsā gaviṣṭau //
ṚV, 3, 47, 4.1 ye tvāhihatye maghavann avardhan ye śāmbare harivo ye gaviṣṭau /
ṚV, 5, 63, 5.1 rathaṃ yuñjate marutaḥ śubhe sukhaṃ śūro na mitrāvaruṇā gaviṣṭiṣu /
ṚV, 6, 31, 3.1 tvaṃ kutsenābhi śuṣṇam indrāśuṣaṃ yudhya kuyavaṃ gaviṣṭau /
ṚV, 6, 47, 20.2 bṛhaspate pra cikitsā gaviṣṭāv itthā sate jaritra indra panthām //
ṚV, 6, 59, 7.2 mā no asmin mahādhane parā varktaṃ gaviṣṭiṣu //
ṚV, 8, 24, 5.2 na paribādho harivo gaviṣṭiṣu //
ṚV, 8, 57, 3.2 sahasraṃ śaṃsā uta ye gaviṣṭau sarvāṁ it tāṁ upa yātā pibadhyai //
ṚV, 8, 61, 7.2 ud vāvṛṣasva maghavan gaviṣṭaya ud indrāśvamiṣṭaye //
ṚV, 8, 75, 11.1 kuvit su no gaviṣṭaye 'gne saṃveṣiṣo rayim /
ṚV, 9, 66, 15.1 ā pavasva gaviṣṭaye mahe soma nṛcakṣase /
ṚV, 9, 76, 2.1 śūro na dhatta āyudhā gabhastyoḥ svaḥ siṣāsan rathiro gaviṣṭiṣu /
ṚV, 9, 108, 10.2 vṛṣṭiṃ divaḥ pavasva rītim apāṃ jinvā gaviṣṭaye dhiyaḥ //
ṚV, 10, 61, 23.1 adha yad rājānā gaviṣṭau sarat saraṇyuḥ kārave jaraṇyuḥ /
ṚV, 10, 102, 2.2 rathīr abhūn mudgalānī gaviṣṭau bhare kṛtaṃ vy aced indrasenā //
ṚV, 10, 147, 2.2 tvām in naro vṛṇate gaviṣṭiṣu tvāṃ viśvāsu havyāsv iṣṭiṣu //