Occurrences

Avadānaśataka
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kātyāyanasmṛti
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Sarvāṅgasundarā
Ānandakanda
Āryāsaptaśatī
Haṃsadūta
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra

Avadānaśataka
AvŚat, 15, 5.11 tato rājñā tathāgatasyārthe vihāraḥ kāritaḥ aviddhaprākāratoraṇo gavākṣaniryūhajālārdhacandravedikāpratimaṇḍita āstaraṇopeto jalādhārasampūrṇas tarugaṇaparivṛto nānāpuṣpaphalopetaḥ /
Buddhacarita
BCar, 5, 52.1 avalambya gavākṣapārśvamanyā śayitā cāpavibhugnagātrayaṣṭiḥ /
BCar, 8, 14.1 punaḥ kumāro vinivṛtta ityatho gavākṣamālāḥ pratipedire 'ṅganāḥ /
BCar, 8, 14.2 viviktapṛṣṭhaṃ ca niśāmya vājinaṃ punargavākṣāṇi pidhāya cukruśuḥ //
Lalitavistara
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 3, 22.1 apare 'pyāhuḥ iyaṃ vaiśālī mahānagarī ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ramaṇīyā cākīrṇabahujanamanuṣyā ca vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādatalasamalaṃkṛtā ca puṣpavāṭikāvanarājisaṃkusumitā ca amarabhavanapuraprākāśyā /
LalVis, 5, 5.1 ye ca himavatparvatarājanivāsinaḥ patraguptaśukasārikākokilahaṃsakroñcamayūracakravākakuṇālakalaviṅkajīvaṃjīvakādayo vicitrarucirapakṣā manojñapriyabhāṣiṇaḥ śakunigaṇāḥ te āgatya rājñaḥ śuddhodanasya gṛhavare vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu sthitvā pramuditāḥ prītisaumanasyajātāḥ svakasvakāni rutānyudāharanti sma /
LalVis, 10, 1.4 aṣṭābhiśca tūryaśatasahasraiḥ praghuṣyamāṇairmahatā ca puṣpavarṣeṇābhipravarṣatā vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu kanyāśatasahasrāṇi sarvālaṃkārabhūṣitāḥ sthitā abhūvan /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 3, 267, 4.2 golāṅgūlo mahārāja gavākṣo bhīmadarśanaḥ //
MBh, 3, 271, 4.2 panasaṃ ca gavākṣaṃ ca vajrabāhuṃ ca vānaram //
MBh, 6, 86, 24.1 gajo gavākṣo vṛṣakaścarmavān ārjavaḥ śukaḥ /
Rāmāyaṇa
Rām, Ār, 53, 10.1 dāntakā rājatāś caiva gavākṣāḥ priyadarśanāḥ /
Rām, Ki, 25, 32.1 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ /
Rām, Ki, 32, 9.2 gavayasya gavākṣasya gajasya śarabhasya ca //
Rām, Ki, 38, 18.1 golāṅgūlamahārājo gavākṣo bhīmavikramaḥ /
Rām, Ki, 40, 3.2 gajaṃ gavākṣaṃ gavayaṃ suṣeṇam ṛṣabhaṃ tathā //
Rām, Ki, 49, 5.2 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ //
Rām, Ki, 49, 24.1 tapanīyagavākṣāṇi muktājālāvṛtāni ca /
Rām, Ki, 50, 5.2 tapanīyagavākṣāṇi maṇijālāvṛtāni ca //
Rām, Ki, 64, 2.1 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ /
Rām, Ki, 64, 3.2 gavākṣo yojanānyāha gamiṣyāmīti viṃśatim //
Rām, Yu, 4, 12.2 gavākṣaścāgrato yāntu gavāṃ dṛptā ivarṣabhāḥ //
Rām, Yu, 18, 31.1 golāṅgūlaṃ mahāvegaṃ gavākṣaṃ nāma yūthapam /
Rām, Yu, 18, 40.1 gajo gavākṣo gavayo nalo nīlaśca vānaraḥ /
Rām, Yu, 21, 26.2 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ //
Rām, Yu, 28, 3.1 gajo gavākṣaḥ kumudo nalo 'tha panasastathā /
Rām, Yu, 29, 11.1 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ /
Rām, Yu, 31, 29.2 ṛṣabheṇa gavākṣeṇa gajena gavayena ca //
Rām, Yu, 32, 21.1 golāṅgūlo mahākāyo gavākṣo bhīmadarśanaḥ /
Rām, Yu, 32, 24.1 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ /
Rām, Yu, 37, 2.2 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ //
Rām, Yu, 39, 27.1 gavayena gavākṣeṇa śarabheṇa gajena ca /
Rām, Yu, 47, 40.1 tato gavākṣo gavayaḥ sudaṃṣṭras tatharṣabho jyotimukho nalaśca /
Rām, Yu, 49, 36.1 tato gavākṣaḥ śarabho hanumān aṅgado nalaḥ /
Rām, Yu, 54, 3.2 nalaṃ nīlaṃ gavākṣaṃ ca kumudaṃ ca mahābalam //
Rām, Yu, 54, 29.1 ṛṣabhaśarabhamaindadhūmranīlāḥ kumudasuṣeṇagavākṣarambhatārāḥ /
Rām, Yu, 55, 17.1 ṛṣabhaḥ śarabho nīlo gavākṣo gandhamādanaḥ /
Rām, Yu, 55, 21.2 ājaghāna gavākṣaṃ ca talenendraripustadā //
Rām, Yu, 60, 38.1 maindaṃ ca dvividaṃ nīlaṃ gavākṣaṃ gajagomukhau /
Rām, Yu, 62, 13.1 ratnacitragavākṣāṇi sādhiṣṭhānāni sarvaśaḥ /
Rām, Yu, 86, 11.2 ṛkṣarājaṃ gavākṣaṃ ca jaghāna bahubhiḥ śaraiḥ //
Rām, Yu, 86, 12.1 gavākṣaṃ jāmbavantaṃ ca sa dṛṣṭvā śarapīḍitau /
Rām, Utt, 39, 5.2 gajaṃ gavākṣaṃ gavayaṃ śarabhaṃ ca mahābalam //
Saundarānanda
SaundĀ, 4, 28.1 kācit sthitā tatra tu harmyapṛṣṭhe gavākṣapakṣe praṇidhāya cakṣuḥ /
SaundĀ, 6, 2.1 sā bharturabhyāgamanapratīkṣā gavākṣamākramya payodharābhyām /
Agnipurāṇa
AgniPur, 10, 5.1 gavākṣo dadhivaktraś ca gavayo gandhamādanaḥ /
Amarakośa
AKośa, 2, 29.2 vātāyanaṃ gavākṣo 'tha maṇḍapo 'strī janāśrayaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 52.1 prāsādeṣu ca jalpantīr gavākṣapreritekṣaṇāḥ /
BKŚS, 20, 76.2 gavākṣasthodapātrastham udakaṃ pītam ātmanā //
Kumārasaṃbhava
KumSaṃ, 7, 58.2 utsṛṣṭalīlāgatir ā gavākṣād alaktakāṅkāṃ padavīṃ tatāna //
KumSaṃ, 7, 62.2 vilolanetrabhramarair gavākṣāḥ sahasrapatrābharaṇā ivāsan //
Kātyāyanasmṛti
KātySmṛ, 1, 752.1 mekhalābhramaniṣkāsagavākṣān noparodhayet /
Matsyapurāṇa
MPur, 140, 55.2 sakapāṭagavākṣāṇi balibhiḥ śobhitāni ca //
MPur, 154, 471.1 harmyagavākṣagatāmaranārīlocananīlasaroruhamālam /
MPur, 154, 530.1 gavākṣāntaramāsādya prekṣate vismitānanā /
MPur, 154, 566.0 dakṣiṇātpaścimaṃ paścimāduttaramuttarātpūrvamabhyetya sakhyā yutā prekṣatī taṃ gavākṣāntarādvīrakaṃ śailaputrī bahiḥ krīḍanaṃ yajjaganmāturapyeṣa cittabhramaḥ //
MPur, 161, 88.2 sa dadarśa mṛgādhipaḥ sabhāyāṃ suracitaratnagavākṣaśobhitāyām //
Meghadūta
Megh, Uttarameghaḥ, 38.2 vidyudgarbhaḥ stimitanayanāṃ tvatsanāthe gavākṣe vaktuṃ dhīraḥ stanitavacanair māninīṃ prakramethāḥ //
Suśrutasaṃhitā
Su, Ka., 1, 12.2 sajālakaṃ gavākṣāḍhyam āptavarganiṣevitam //
Trikāṇḍaśeṣa
TriKŚ, 2, 30.2 vātāyanaṃ gavākṣaḥ syād vadhūṭaśayanaṃ tathā //
Viṣṇusmṛti
ViSmṛ, 25, 11.1 dvāradeśagavākṣeṣvanavasthānam //
Bhāratamañjarī
BhāMañj, 5, 312.2 vaiḍūryamaṇḍitagavākṣavibhaktabhāṃsi śevālajālavalitāmbujapuñjaśobhām //
Garuḍapurāṇa
GarPur, 1, 160, 32.2 rūkṣakṛṣṇāruṇaśirā ūrṇāvṛtagavākṣavat //
GarPur, 1, 161, 10.2 gavākṣavacchirājālairudaraṃ guḍguḍāyate //
Kathāsaritsāgara
KSS, 3, 4, 9.1 dhvajaraktāṃśukacchannā gavākṣotphullalocanā /
KSS, 3, 4, 14.1 kāścidgavākṣajālāgralagnapakṣmalalocanāḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 7.2, 4.0 tathā sūkṣmagavākṣām //
Ānandakanda
ĀK, 1, 1, 11.2 kapotarūpamāsthāya vahniḥ prāgād gavākṣataḥ //
Āryāsaptaśatī
Āsapt, 2, 291.1 dīrghagavākṣamukhāntarnipātinas taraṇiraśmayaḥ śoṇāḥ /
Āsapt, 2, 582.2 vātād avāritād api bhavati gavākṣānilaḥ śītaḥ //
Āsapt, 2, 649.1 saudhagavākṣagatāpi hi dṛṣṭis taṃ sthitikṛtaprayatnam api /
Āsapt, 2, 663.1 hṛdayajñayā gavākṣe visadṛkṣaṃ kimapi kūjitaṃ sakhyā /
Haṃsadūta
Haṃsadūta, 1, 37.2 kim asmān etasmānmaṇibhavanapṛṣṭhād vinudatī tvamekā stabdhākṣi sthagayasi gavākṣāvalimapi //
Haṃsadūta, 1, 46.1 tato madhye kakṣaṃ pratinavagavākṣastavakitaṃ calanmuktālambasphuritam amalastambhanivaham /
Kokilasaṃdeśa
KokSam, 2, 54.1 aṃsālambiślathakacabharaṃ hastaruddhāmbarāntaṃ prākkrīḍānte tava maṇigavākṣopakaṇṭheṣu cāram /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 77.1 sa cāḍhyaḥ puruṣo gavākṣavātāyanena taṃ svakaṃ putraṃ paśyet saṃkāradhānaṃ śodhayamānam //