Occurrences

Hiraṇyakeśigṛhyasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Abhinavacintāmaṇi
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 5.0 āyurdā agna ity eṣāyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 19.0 ājaṃ gavyaṃ vā vaiśyasya //
PārGS, 2, 5, 20.0 sarveṣāṃ vā gavyam asati pradhānatvāt //
Vasiṣṭhadharmasūtra
VasDhS, 11, 63.1 gavyaṃ bastājinaṃ vā vaiśyasya //
Carakasaṃhitā
Ca, Sū., 1, 101.1 gavyaṃ samadhuraṃ kiṃciddoṣaghnaṃ krimikuṣṭhanut /
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 27, 79.2 gavyaṃ kevalavāteṣu pīnase viṣamajvare //
Ca, Cik., 4, 83.1 chāgaṃ payaḥ syāt paramaṃ prayoge gavyaṃ śṛtaṃ pañcaguṇe jale vā /
Ca, Cik., 1, 4, 17.2 eṣāṃ palonmitān bhāgān payo gavyaṃ caturguṇam //
Mahābhārata
MBh, 13, 14, 79.1 atha gavyaṃ payastāta kadācit prāśitaṃ mayā /
MBh, 13, 88, 9.1 yathā gavyaṃ tathā yuktaṃ pāyasaṃ sarpiṣā saha /
MBh, 13, 107, 85.1 ājaṃ gavyaṃ ca yanmāṃsaṃ māyūraṃ caiva varjayet /
Amarakośa
AKośa, 2, 637.2 gavyaṃ triṣu gavāṃ sarvaṃ goviḍ gomayam astriyām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 20, 7.1 gavyaṃ mūtraṃ citrakavyoṣayuktaṃ sarpiḥkumbhe sthāpitaṃ kṣaudramiśram /
Kūrmapurāṇa
KūPur, 2, 12, 9.2 abhāve gavyamajinaṃ rauravaṃ vā vidhīyate //
Liṅgapurāṇa
LiPur, 1, 15, 20.2 gavyaṃ dadhi navaṃ sākṣātkāpilaṃ vai pitāmaha //
LiPur, 2, 25, 50.1 gavyaṃ ghṛtaṃ tataḥ śreṣṭha kāpilaṃ tu tato 'dhikam /
Suśrutasaṃhitā
Su, Sū., 20, 5.1 ataḥ sarvaprāṇināmayamāhārārthaṃ varga upadiśyate tadyathā raktaśaliṣaṣṭikakaṅgukamukundakapāṇḍukapītakapramodakakālakāsanapuṣpakakardamakaśakunāhṛtasugandhakakalamanīvārakodravoddālakaśyāmākagodhūmaveṇuyavādaya eṇahariṇakuraṅgamṛgamātṛkāśvadaṃṣṭrākarālakrakarakapotalāvatittirikapiñjalavartīravartikādīnāṃ māṃsāni mudgavanamudgamakuṣṭhakalāyamasūramaṅgalyacaṇakahareṇvāḍhakīsatīnāḥ cillivāstukasuniṣaṇṇakajīvantītaṇḍulīyakamaṇḍūkaparṇyaḥ gavyaṃ ghṛtaṃ saindhavadāḍimāmalakamityeṣa vargaḥ sarvaprāṇināṃ sāmānyataḥ pathyatamaḥ //
Su, Sū., 45, 47.1 gavyamājaṃ tathā cauṣṭramāvikaṃ māhiṣaṃ ca yat /
Su, Sū., 45, 68.1 vātāpaham pavitraṃ ca dadhi gavyaṃ rucipradam /
Su, Sū., 45, 76.1 vijñeyamevaṃ sarveṣu gavyam eva guṇottaram /
Su, Sū., 45, 97.2 cakṣuṣyamagryaṃ balyaṃ ca gavyaṃ sarpirguṇottaram //
Su, Sū., 46, 89.2 śramātyagnihitaṃ gavyaṃ pavitramanilāpaham //
Su, Sū., 46, 336.1 gavyaṃ kṣīraṃ ghṛtaṃ śreṣṭhaṃ saindhavaṃ lavaṇeṣu ca /
Su, Cik., 9, 39.1 mūtraṃ gavyaṃ citrakavyoṣayuktaṃ sarpiḥkumbhe kṣaudrayuktaṃ sthitaṃ hi /
Su, Cik., 28, 16.1 gavyaṃ payaḥ suvarṇaṃ ca madhūcchiṣṭaṃ ca mākṣikam /
Su, Cik., 31, 4.2 tatra jaṅgamebhyo gavyaṃ ghṛtaṃ pradhānaṃ sthāvarebhyastilatailaṃ pradhānam iti //
Su, Utt., 39, 240.2 gavyaṃ dadhi ca mūtraṃ ca kṣīraṃ sarpiḥ śakṛdrasaḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 16, 30.2 kuśo 'smi darbhajātīnāṃ gavyam ājyaṃ haviḥṣv aham //
Bhāratamañjarī
BhāMañj, 1, 35.1 gavyaṃ kṣīraṃ kutaḥ svaṃ te vatsaphenaṃ tadeva ca /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 219.4 gavyaṃ bastājinaṃ vā vaiśyasya //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 221.4 ājaṃ gavyaṃ vā vaiśyasya sarveṣāṃ vā gavyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 221.4 ājaṃ gavyaṃ vā vaiśyasya sarveṣāṃ vā gavyam //
Rasaratnasamuccaya
RRS, 11, 125.1 gojīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi /
Rasendracintāmaṇi
RCint, 8, 76.1 vardhamānānupānaṃ ca gavyaṃ kṣīrottamaṃ matam /
Rasārṇava
RArṇ, 5, 35.0 hastyaśvachāganārīṇāṃ mūtraṃ gavyaṃ ca pañcamam //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 10.1 gavyaṃ kṣīraṃ pathyam atyantarucyaṃ svādu snigdhaṃ pittavātāmayaghnam /
RājNigh, Kṣīrādivarga, 22.2 dohāntaśītaṃ mahiṣīpayaśca gavyaṃ tu dhāroṣṇamidaṃ praśastam //
RājNigh, Kṣīrādivarga, 27.1 gavyaṃ pūrvāhṇakāle syādaparāhṇe tu māhiṣam /
RājNigh, Kṣīrādivarga, 40.1 dadhi gavyam atipavitraṃ śītaṃ snigdhaṃ ca dīpanaṃ balakṛt /
RājNigh, Kṣīrādivarga, 64.1 gavyaṃ ca māhiṣaṃ cāpi navanītaṃ navodbhavam /
RājNigh, Kṣīrādivarga, 77.2 vahnervṛddhikaraṃ vipākamadhuraṃ vṛṣyaṃ vapuḥsthairyadaṃ gavyaṃ havyatamaṃ ghṛtaṃ bahuguṇaṃ bhogyaṃ bhavedbhāgyataḥ //
RājNigh, Śālyādivarga, 162.2 pānīyaṃ syāt kṛṣṇamṛtsnāsamutthaṃ kṣīrājyādau gavyamājaṃ praśastam //
RājNigh, Miśrakādivarga, 31.1 gavyamājyaṃ dadhi kṣīraṃ mākṣikaṃ śarkarānvitam /
RājNigh, Miśrakādivarga, 32.1 gomūtraṃ gomayaṃ kṣīraṃ gavyamājyaṃ dadhīti ca /
Ānandakanda
ĀK, 1, 6, 86.1 raktaśālyannagodhūmaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi /
ĀK, 1, 7, 131.1 anupeyaṃ tato lohād gavyaṃ ṣaṣṭiguṇaṃ payaḥ /
ĀK, 1, 9, 160.2 gavyaṃ kṣīrapalaṃ peyaṃ vṛddhirguñjāṣṭakāvadhiḥ //
ĀK, 1, 9, 185.2 gavyaṃ payaḥ palaṃ peyaṃ vṛddhiḥ ṣoḍaśamāṣikā //
ĀK, 1, 14, 31.1 gavyaṃ kṣīraṃ ghṛtaṃ takraṃ snigdhaṃ dadhi ca śarkarā /
ĀK, 1, 17, 34.1 gavyaṃ sarpirdadhi kṣīramudaśvinnavanītakam /
ĀK, 2, 1, 101.1 gavyaṃ takraṃ caturbhāgaṃ bhāgaḥ kaulutthajo rasaḥ /
ĀK, 2, 4, 53.2 pathyamatra pradātavyaṃ gavyaṃ takraṃ ca bhaktakam //
Abhinavacintāmaṇi
ACint, 1, 48.2 payaḥ sarpiprayogeṣu gavyam eva vidhīyate //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 120.2, 1.0 daradaṃ hiṃgulaṃ vatsanābhaṃ viṣaṃ maricaṃ ṭaṅkaṇaṃ saubhāgyaṃ samabhāgaṃ cūrṇaṃ guñjaikaṃ deyam anupānaṃ kuṭajasya phalam indrayavaṃ tathā kuṭajatvacaṃ karṣamātraṃ madhunā deyaṃ gavyam ājyaṃ vā takram //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 68.1 puṣṭaṃ sumadhuraṃ snigdhaṃ gavyaṃ dhātuprapoṣaṇam /
Rasataraṅgiṇī
RTar, 2, 21.1 gavyaṃ kṣīraṃ dadhi ghṛtaṃ mākṣikaṃ cātha śarkarā /
RTar, 2, 22.1 gavyaṃ kṣīraṃ dadhi ghṛtaṃ gomūtraṃ gomayaṃ tathā /
Rasārṇavakalpa
RAK, 1, 348.2 gavyaṃ ghṛtaṃ palaikaṃ tu tadarddhaṃ gandhakasya ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 110.3 tāni sarvāṇi jānīyād gaurgavyaṃ tena pāvanam //
Yogaratnākara
YRā, Dh., 284.1 godhūmajīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi /