Occurrences

Bṛhadāraṇyakopaniṣad
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Amarakośa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasendracintāmaṇi
Rājanighaṇṭu
Tantrāloka
Āryāsaptaśatī
Haṃsadūta
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 13.1 yasyānuvittaḥ pratibuddha ātmāsmin saṃdehye gahane praviṣṭaḥ /
Ṛgveda
ṚV, 10, 129, 1.2 kim āvarīvaḥ kuha kasya śarmann ambhaḥ kim āsīd gahanaṃ gabhīram //
Arthaśāstra
ArthaŚ, 2, 3, 1.1 caturdiśaṃ janapadānte sāmparāyikaṃ daivakṛtaṃ durgaṃ kārayet antardvīpaṃ sthalaṃ vā nimnāvaruddham audakam prāstaraṃ guhāṃ vā pārvatam nirudakastambam iriṇaṃ vā dhānvanam khañjanodakaṃ stambagahanaṃ vā vanadurgam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 2, 22.0 kṛcchragahanayoḥ kaṣaḥ //
Mahābhārata
MBh, 1, 9, 1.3 ruruścukrośa gahanaṃ vanaṃ gatvā suduḥkhitaḥ //
MBh, 1, 36, 11.2 pṛṣṭhato dhanur ādāya sasāra gahane vane //
MBh, 1, 45, 21.2 viddhvā cānvasarat tūrṇaṃ taṃ mṛgaṃ gahane vane //
MBh, 1, 63, 2.3 vanaṃ jagāma gahanaṃ hayanāgaśatair vṛtaḥ //
MBh, 1, 78, 9.10 kena kāryeṇa samprāpto nirjanaṃ gahanaṃ vanam /
MBh, 1, 109, 27.1 mṛgo bhūtvā mṛgaiḥ sārdhaṃ carāmi gahane vane /
MBh, 1, 137, 18.2 yatamānā vanaṃ rājan gahanaṃ pratipedire //
MBh, 1, 137, 20.1 itaḥ kaṣṭataraṃ kiṃ nu yad vayaṃ gahane vane /
MBh, 1, 138, 8.3 atīva gahanaṃ ghoraṃ durvijñeyapathaṃ kvacit /
MBh, 1, 139, 21.1 nedaṃ jānāti gahanaṃ vanaṃ rākṣasasevitam /
MBh, 1, 165, 5.1 sa cacāra sahāmātyo mṛgayāṃ gahane vane /
MBh, 2, 62, 16.2 sūkṣmatvād gahanatvācca kāryasyāsya ca gauravāt //
MBh, 3, 12, 33.1 so 'yam abhyāgato mūḍho mamedaṃ gahanaṃ vanam /
MBh, 3, 60, 25.1 tām akasmān mṛgavyādho vicaran gahane vane /
MBh, 3, 63, 1.3 dadarśa dāvaṃ dahyantaṃ mahāntaṃ gahane vane //
MBh, 3, 139, 5.2 carantaṃ gahane 'raṇye mene sa pitaraṃ mṛgam //
MBh, 3, 266, 38.2 andhakārāṃ suvipināṃ gahanāṃ kīṭasevitām //
MBh, 3, 295, 15.1 śītalacchāyam āsādya nyagrodhaṃ gahane vane /
MBh, 4, 5, 12.2 iyaṃ kūṭe manuṣyendra gahanā mahatī śamī /
MBh, 4, 5, 13.10 samīpe ca śmaśānasya gahanasya viśeṣataḥ //
MBh, 4, 42, 19.1 śarair abhipraṇunnānāṃ bhagnānāṃ gahane vane /
MBh, 4, 62, 2.2 vanānniṣkramya gahanād bahavaḥ kurusainikāḥ //
MBh, 5, 26, 9.1 āsannam agniṃ tu nidāghakāle gambhīrakakṣe gahane visṛjya /
MBh, 5, 174, 10.2 tvām ihaikākinīṃ dṛṣṭvā nirjane gahane vane /
MBh, 5, 192, 19.2 jagāma bhavanaṃ tyaktvā gahanaṃ nirjanaṃ vanam //
MBh, 6, BhaGī 4, 17.2 akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ //
MBh, 9, 3, 22.3 gahanaṃ śiśire kakṣaṃ dadāhāgnir ivotthitaḥ //
MBh, 10, 1, 2.2 gahanaṃ deśam āsādya pracchannā nyaviśanta te //
MBh, 11, 7, 5.2 yat tu saṃsāragahanaṃ vanam āhur manīṣiṇaḥ //
MBh, 11, 22, 10.2 bhaṣanto vyapakarṣanti gahanaṃ nimnam antikāt //
MBh, 12, 83, 41.1 gahanaṃ bhavato rājyam andhakāratamovṛtam /
MBh, 12, 172, 35.2 idam idam iti tatra tatra tat tat svaparamatair gahanaṃ pratarkayadbhiḥ //
MBh, 12, 217, 48.1 gambhīraṃ gahanaṃ brahma mahat toyārṇavaṃ yathā /
MBh, 12, 224, 58.1 yad uktaṃ vedavādeṣu gahanaṃ vedadṛṣṭibhiḥ /
MBh, 12, 230, 11.1 tad uktaṃ vedavādeṣu gahanaṃ vedadarśibhiḥ /
MBh, 12, 321, 6.2 gahanaṃ hyetad ākhyānaṃ vyākhyātavyaṃ tavārihan //
MBh, 12, 336, 9.2 gahano hyeṣa dharmo vai durvijñeyo 'kṛtātmabhiḥ //
MBh, 13, 12, 32.1 kadācinmṛgayāṃ yāta udbhrānto gahane vane /
Rāmāyaṇa
Rām, Ay, 20, 28.1 khaḍganiṣpeṣaniṣpiṣṭair gahanā duścarā ca me /
Rām, Ay, 79, 4.2 gahano 'yaṃ bhṛśaṃ deśo gaṅgānūpo duratyayaḥ //
Rām, Ār, 65, 3.2 āvṛtaṃ sarvato durgaṃ gahanaṃ ghoradarśanam //
Rām, Ār, 65, 5.2 krauñcāraṇyaṃ viviśatur gahanaṃ tau mahaujasau //
Rām, Ki, 6, 12.1 evam uktas tu sugrīvaḥ śailasya gahanāṃ guhām /
Rām, Ki, 12, 14.2 vṛkṣair ātmānam āvṛtya vyatiṣṭhan gahane vane //
Rām, Ki, 14, 1.2 vṛkṣair ātmānam āvṛtya vyatiṣṭhan gahane vane //
Rām, Ki, 46, 13.3 ye caiva gahanā deśā vicitās te punaḥ punaḥ //
Rām, Su, 56, 55.2 ahaṃ ca śiṃśapāvṛkṣe pakṣīva gahane sthitaḥ //
Rām, Yu, 72, 33.1 vividham amalaśastrabhāsvaraṃ tad dhvajagahanaṃ vipulaṃ mahārathaiśca /
Rām, Yu, 94, 2.2 taḍitpatākāgahanaṃ darśitendrāyudhāyudham /
Rām, Yu, 114, 11.1 teṣāṃ purastād balavān gacchatāṃ gahane vane /
Rām, Utt, 26, 3.1 karṇikāravanair divyaiḥ kadambagahanaistathā /
Amarakośa
AKośa, 2, 424.1 caṣālo yūpakaṭakaḥ kumbā sugahanā vṛtiḥ /
Bhallaṭaśataka
BhallŚ, 1, 45.1 svamāhātmyaślāghāgurugahanagarjābhir abhitaḥ kruśitvā kliśnāsi śrutikuharam abdhe kim iti naḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 318.2 aham aprāpya kauśāmbīṃ vipannā gahane vane //
BKŚS, 9, 43.2 mādhavīgahanaṃ veśma kāminām anivāritam //
BKŚS, 20, 264.1 athekṣugahanachāyāḥ kṣiptaśāradikātapāḥ /
BKŚS, 20, 266.2 sagundrāgahanānīva palvalāni vilokayan //
BKŚS, 20, 433.1 dināntena ca nirgatya gahanād vindhyakānanāt /
Kirātārjunīya
Kir, 2, 33.1 matibhedatamastirohite gahane kṛtyavidhau vivekinām /
Kir, 7, 26.1 sambhogakṣamagahanām athopagaṅgaṃ bibhrāṇāṃ jvalitamaṇīni saikatāni /
Kir, 9, 7.2 astaśailagahanaṃ nu vivasvān āviveśa jaladhiṃ nu mahīṃ nu //
Kir, 12, 54.2 pracchannas tarugahanaiḥ sagulmajālair lakṣmīvān anupadam asya sampratasthe //
Kūrmapurāṇa
KūPur, 1, 4, 47.1 etāvacchakyate vaktuṃ māyaiṣā gahanā dvijāḥ /
KūPur, 1, 11, 172.2 vicitragahanādhārā śāśvatasthānavāsinī //
KūPur, 1, 25, 62.3 brūhi kṛṣṇa viśālākṣa gahanaṃ hyetaduttamam //
KūPur, 2, 33, 117.1 namasyāmi mahāyogaṃ kṛtāntaṃ gahanaṃ param /
KūPur, 2, 37, 118.1 caritāni vicitrāṇi guhyāni gahanāni ca /
KūPur, 2, 37, 127.2 etad vaḥ sampravakṣyāmi gūḍhaṃ gahanamuttamam /
Liṅgapurāṇa
LiPur, 1, 20, 78.1 yasya māyāvidhijñasya agamyagahanasya ca /
LiPur, 1, 31, 34.2 caritāni vicitrāṇi guhyāni gahanāni ca //
LiPur, 1, 65, 148.1 yugarūpo mahārūpo vahano gahano nagaḥ /
LiPur, 1, 82, 93.2 āryaḥ senāpatiḥ sākṣādgahano makhamardanaḥ //
LiPur, 1, 98, 74.2 bālarūpo balonmāthī vivarto gahano guruḥ //
LiPur, 2, 18, 36.2 gahvaraṃ gahanaṃ tatsthaṃ tasyāntaścordhvataḥ sthitaḥ //
Matsyapurāṇa
MPur, 120, 9.1 astvasmingahane kuñje viśiṣṭakusumā latā /
MPur, 172, 2.1 īśvarasya hi tasyaiṣā karmaṇāṃ gahanā gatiḥ /
Nāradasmṛti
NāSmṛ, 1, 1, 38.1 gahanatvād vivādānām asāmarthyāt smṛter api /
Suśrutasaṃhitā
Su, Sū., 35, 42.2 tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaś cānūpaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakaprāya uṣṇadāruṇavātaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti //
Śatakatraya
ŚTr, 1, 58.2 kṣāntyā bhīruryadi na sahate prāyaśo nābhijātaḥ sevādharmaḥ paramagahano yoginām apyagamyaḥ //
ŚTr, 3, 9.2 jarājīrṇaiśvaryagrasanagahanākṣepakṛpaṇas tṛṣāpātraṃ yasyāṃ bhavati marutām apy adhipatiḥ //
ŚTr, 3, 11.2 mohāvartasudustarātigahanā prottuṅgacintātaṭī tasyāḥ paragatā viśuddham alaso nandanti yogīśvarāḥ //
ŚTr, 3, 19.2 vijānanto 'py ete vayam iha viyajjālajaṭilān na muñcāmaḥ kānāmahaha gahano mohamahimā //
Bhāgavatapurāṇa
BhāgPur, 4, 7, 30.2 yan māyayā gahanayāpahṛtātmabodhā brahmādayas tanubhṛtas tamasi svapantaḥ /
Bhāratamañjarī
BhāMañj, 5, 233.2 śastrāstravarṣagahanā kaṃ nāma na vimohayet //
BhāMañj, 7, 756.2 pituḥ sakhā kimetena gahanā vīravṛttayaḥ //
BhāMañj, 8, 149.1 dharmo 'pi gahanaḥ sūkṣmo jñāyate na yathā tathā /
BhāMañj, 8, 153.2 ityevaṃ gahanā pārtha pravṛttiḥ satyadharmayoḥ //
BhāMañj, 18, 12.2 ghorāndhakāragahane tatra śuśrāva dharmajaḥ //
Garuḍapurāṇa
GarPur, 1, 161, 27.2 udāvartena cānāhamohatṛḍgahanajvaraiḥ //
Hitopadeśa
Hitop, 2, 26.3 dhṛṣṭaḥ pārśve vasati niyataṃ dūrataś cāpragalbhaḥ sevādharmaḥ paramagahano yoginām apy agamyaḥ //
Hitop, 2, 160.6 citraṃ citraṃ kim atha caritaṃ naikabhāvāśrayāṇāṃ sevādharmaḥ paramagahano yoginām apy agamyaḥ //
Kathāsaritsāgara
KSS, 5, 2, 134.1 yāte ca svapurīṃ rājñi sa vīro gahanāntaram /
Rasendracintāmaṇi
RCint, 8, 103.1 nāgārjuno munīndraḥ śaśāsa yallohaśāstram atigahanam /
Rājanighaṇṭu
RājNigh, Śat., 203.2 svasmin nāmny api saṃstavādivaśatas teṣāṃ vikārodayavyatyāsaṃ dadhatāṃ nitāntagahano vargaḥ kṣupāṇām ayam //
Tantrāloka
TĀ, 1, 13.2 yadudīritaśāsanāṃśubhirme prakaṭo 'yaṃ gahano 'pi śāstramārgaḥ //
TĀ, 8, 273.2 gahanaṃ puruṣanidhānaṃ prakṛtirmūlaṃ pradhānamavyaktam //
TĀ, 8, 322.1 māyātattvaṃ vibhu kila gahanamarūpaṃ samastavilayapadam /
Āryāsaptaśatī
Āsapt, 2, 126.1 udito 'pi tuhinagahane gaganaprānte na dīpyate tapanaḥ /
Āsapt, 2, 593.1 sakhi duravagāhagahano vidadhāno vipriyaṃ priyajane'pi /
Haṃsadūta
Haṃsadūta, 1, 96.1 aye rāsakrīḍārasika mama sakhyāṃ navanavā purā baddhā yena praṇayalaharī hanta gahanā /
Rasakāmadhenu
RKDh, 1, 2, 43.8 nāgārjuno munīndraḥ śasāsa yallohaśāstram atigahanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 52, 7.2 devatāyatanair divyair āśramair gahanair yutā //
SkPur (Rkh), Revākhaṇḍa, 211, 16.2 tāvat kathaṃcit kenāpi gahanaṃ vanamāśritaḥ //