Occurrences

Baudhāyanaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Rājanighaṇṭu
Tantrāloka
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanaśrautasūtra
BaudhŚS, 1, 10, 15.0 atha vedam ādatte 'yaṃ vedaḥ pṛthivīm anvavindad guhā satīṃ gahane gahvareṣu sa vindatu yajamānāya lokam acchidraṃ yajñaṃ bhūrikarmā karotviti //
Vaitānasūtra
VaitS, 6, 4, 1.2 dūre cattāya chantsad gahanaṃ yad inakṣat /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 53.2 dūre cattāya chantsad gahanaṃ yad inakṣat /
Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 36.3 dūre cattāya chantsadgahanaṃ yadi nakṣat /
Śatapathabrāhmaṇa
ŚBM, 4, 6, 9, 14.4 dūre cattāya chantsad gahane yad inakṣat /
Ṛgveda
ṚV, 1, 132, 6.2 dūre cattāya cchantsad gahanaṃ yad inakṣat /
Mahābhārata
MBh, 1, 45, 22.2 na cāsasāda gahane mṛgaṃ naṣṭaṃ pitā tava //
MBh, 1, 116, 6.2 tasya kāmaḥ pravavṛdhe gahane 'gnir ivotthitaḥ //
MBh, 5, 47, 100.1 samādadānaḥ pṛthag astramārgān yathāgnir iddho gahanaṃ nidāghe /
MBh, 5, 118, 10.2 dāvāgnivipramukteṣu śūnyeṣu gahaneṣu ca //
MBh, 6, 98, 7.2 prajajvāla ca roṣeṇa gahane 'gnir ivotthitaḥ //
MBh, 6, 102, 9.2 gahane 'gnir ivotsṛṣṭaḥ prajajvāla dahan parān //
MBh, 11, 3, 16.1 evaṃ saṃsāragahanād unmajjananimajjanāt /
MBh, 11, 4, 1.2 kathaṃ saṃsāragahanaṃ vijñeyaṃ vadatāṃ vara /
MBh, 11, 5, 1.2 yad idaṃ dharmagahanaṃ buddhyā samanugamyate /
MBh, 11, 5, 2.3 yathā saṃsāragahanaṃ vadanti paramarṣayaḥ //
MBh, 11, 6, 5.2 vanaṃ durgaṃ hi yat tvetat saṃsāragahanaṃ hi tat //
MBh, 12, 117, 26.1 tataḥ kamalaṣaṇḍāni śallakīgahanāni ca /
MBh, 12, 120, 14.2 pīḍayeccāpi tāṃ bhūmiṃ praṇaśyed gahane punaḥ //
MBh, 12, 120, 16.2 sarvataścādadet prajñāṃ pataṃgān gahaneṣviva /
MBh, 13, 101, 52.1 giriprapāte gahane caityasthāne catuṣpathe /
MBh, 13, 110, 43.1 vimānaṃ maṇḍalāvartam āvartagahanāvṛtam /
MBh, 13, 116, 28.1 kāntāreṣvatha ghoreṣu durgeṣu gahaneṣu ca /
Rāmāyaṇa
Rām, Bā, 33, 16.2 nakṣatratārāgahanaṃ jyotirbhir avabhāsate //
Rām, Ay, 22, 6.2 sarīsṛpāś ca kīṭāś ca mā bhūvan gahane tava //
Rām, Ay, 79, 5.2 abravīt prāñjalir vākyaṃ guho gahanagocaraḥ //
Rām, Ay, 80, 1.2 bharatāyāprameyāya guho gahanagocaraḥ //
Rām, Ār, 65, 13.1 saṃveṣṭitam ivātyarthaṃ gahanaṃ mātariśvanā /
Rām, Ki, 41, 6.1 puṃnāgagahanaṃ kukṣiṃ bahuloddālakākulam /
Rām, Ki, 41, 9.1 tataḥ ketakaṣaṇḍeṣu tamālagahaneṣu ca /
Rām, Ki, 46, 13.1 gahaneṣu ca deśeṣu durgeṣu viṣameṣu ca /
Rām, Ki, 47, 2.2 vicinoti sma vindhyasya guhāś ca gahanāni ca //
Rām, Ki, 48, 2.1 vanāni girayo nadyo durgāṇi gahanāni ca /
Rām, Ki, 49, 1.2 vicinoti sma vindhyasya guhāś ca gahanāni ca //
Rām, Yu, 24, 5.2 līnayā gahane śūnye bhayam utsṛjya rāvaṇāt /
Rām, Yu, 113, 4.1 śṛṅgaverapuraṃ prāpya guhaṃ gahanagocaram /
Rām, Utt, 35, 21.2 phalānyāhartukāmā vai niṣkrāntā gahane carā //
Amarakośa
AKośa, 2, 50.1 aṭavyaraṇyaṃ vipinaṃ gahanaṃ kānanaṃ vanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 5, 27.1 catuṣpathe rākṣasāya bhīmeṣu gahaneṣu ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 210.2 gahanāntaṃ dināntena vanāntagrāmam āsadam //
Daśakumāracarita
DKCar, 2, 6, 115.1 tamapyārdrāśayaḥ skandhenodvahankandamūlamṛgabahule gahanoddeśe yatnaracitaparṇaśālaściramavasat //
Divyāvadāna
Divyāv, 2, 399.1 yasyārthe gahane caranti vihagā gacchanti bandhaṃ mṛgāḥ saṃgrāme śaraśaktitomaradharā naśyantyajasraṃ narāḥ /
Harivaṃśa
HV, 9, 35.2 sarvaśaḥ sarvagahanaṃ praviṣṭāḥ kurunandana //
Kirātārjunīya
Kir, 7, 25.2 ātene vanagahanāni vāhinī sā gharmāntakṣubhitajaleva jahnukanyā //
Kir, 7, 30.2 ākṣiptadrumagahanā yugāntavātaiḥ paryastā giraya iva dvipā virejuḥ //
Kir, 12, 9.2 śailapatir iva mahendradhanuḥparivītabhīmagahano vididyute //
Kir, 12, 52.1 iti cālayann acalasānuvanagahanajān umāpatiḥ /
Kir, 14, 47.1 vidhūnayantī gahanāni bhūruhāṃ tirohitopāntanabhodigantarā /
Kir, 16, 44.2 jarattṛṇānīva viyan nināya vanaspatīnāṃ gahanāni vāyuḥ //
Laṅkāvatārasūtra
LAS, 2, 101.51 anyatra bhūmilakṣaṇaprajñājñānakauśalapadaprabhedaviniścayajinānantakuśalamūlopacayasvacittadṛśyavikalpaprapañcavirahitair vanagahanaguhālayāntargatair mahāmate hīnotkṛṣṭamadhyamayogayogibhirna śakyaṃ svacittavikalpadṛśyadhārādraṣṭranantakṣetrajinābhiṣekavaśitābalābhijñāsamādhayaḥ prāptum /
Liṅgapurāṇa
LiPur, 1, 29, 5.2 munayo dārugahane tapastepuḥ sudāruṇam /
LiPur, 2, 17, 14.1 gaurahaṃ gahvaraścāhaṃ nityaṃ gahanagocaraḥ /
Matsyapurāṇa
MPur, 146, 75.2 kṣudhāviṣṭaḥ sa śailasya gahanaṃ praviveśa ha //
MPur, 148, 9.1 gahanaiḥ sarvato gūḍhaṃ citrakalpadrumāśrayam /
MPur, 154, 260.2 namo'stu te gūḍhamahāvratāya namo'stu māyāgahanāśrayāya //
Suśrutasaṃhitā
Su, Utt., 60, 36.2 catuṣpathe rākṣasasya bhīmeṣu gahaneṣu vā //
Viṣṇupurāṇa
ViPur, 2, 13, 20.1 cacārāśramaparyante tṛṇāni gahaneṣu saḥ /
ViPur, 5, 13, 40.1 praviṣṭo gahanaṃ kṛṣṇaḥ padamatra na lakṣyate /
ViPur, 6, 2, 26.2 tathāsadviniyogāya vijñeyaṃ gahanaṃ nṛṇām //
ViPur, 6, 6, 39.2 maitreya durgagahanaṃ khāṇḍikyo yatra saṃsthitaḥ //
Śatakatraya
ŚTr, 1, 95.1 brahmā yena kulālavan niyamito brahmāṇḍabhāṇḍodare viṣṇur yena daśāvatāragahane kṣipto mahāsaṅkaṭe /
ŚTr, 3, 66.1 etasmād viramendriyārthagahanādāyāsakād āśrayaśreyomārgam aśeṣaduḥkhaśamanavyāpāradakṣaṃ kṣaṇāt /
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 9.2 prajvālyājñānagahanaṃ vītaśokaḥ sukhī bhava //
Bhāgavatapurāṇa
BhāgPur, 11, 16, 21.1 dhiṣṇyānām asmy ahaṃ merur gahanānāṃ himālayaḥ /
Bhāratamañjarī
BhāMañj, 1, 310.2 mṛgayānirgato 'bhyayādgahanaṃ tadyadṛcchayā //
BhāMañj, 5, 206.2 yāsyatyevārigahane śikhaṇḍī dhūmaketutām //
Garuḍapurāṇa
GarPur, 1, 113, 15.1 brahmā yena kulālavanniyamito brahmāṇḍabhāṇḍodare viṣṇuryena daśāvatāragahane kṣipto mahāsaṅkaṭe /
Gītagovinda
GītGov, 7, 5.1 yat anugamanāya niśi gahanam api śīlitam /
Hitopadeśa
Hitop, 2, 142.4 tato mānadhmātaḥ sa patati yadā śokagahane tadā bhṛtye doṣān kṣipati na nijaṃ vetty avinayam //
Kathāsaritsāgara
KSS, 2, 2, 91.1 praviṣṭāṃ vṛkṣagahanaṃ tāmapaśyannatha kṣaṇāt /
KSS, 5, 2, 6.2 viveśa ca nijāṃ vāñchām iva tāṃ gahanāyatām //
KSS, 5, 3, 176.2 kṣaṇād apaśyat sāvāsam udyānagahanaṃ mahat //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 21.1 kānanaṃ gahanaṃ satraṃ kāntāraṃ vipinaṃ vanam /
Tantrāloka
TĀ, 8, 346.1 gahanādyaṃ nirayāntaṃ sṛjati ca rudrāṃśca viniyuṅkte /
Śukasaptati
Śusa, 23, 34.1 ramaṇaśikhino 'ntarāle bahulatare rolarājitarugahane /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 6.2 yasminsaṃsāragahane nimagnāḥ sarvajantavaḥ /